BhG 1.2

saṃjaya uvāca
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā
ācāryam upasaṅgamya rājā vacanam abravīt

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṁjayaḥ (Saṁjaya) uvāca (he spoke):
rājā (king) duryodhanaḥ (Duryodhana) vyūḍham (arrayed) pāṇḍavānīkam (the army of the sons of Pāṇḍu) dṛṣṭvā (after seeing),
tadā tu (and then) ācāryam (to the teacher) upasaṅgamya (having approached),
vacanam (the speech) abravīt (he spoke).

 

grammar

saṁjayaḥ sam-jaya 1n.1 m.conquest, complete victory, Saṁjaya  (from: sam-ji – to conquer completely, jaya – victory);
uvāca vac (to speak) Perf. P 1v.1he spoke;
dṛṣṭvā dṛś (to see) absol.after seeing;
tu av.but, then, or, and;
pāṇḍavānīkam pāṇḍava-anīka 2n.1 n.; TP: pāṇḍavānām anīkam itithe army of the sons of Pāṇḍu (from: pāṇḍu – white, pale; anīka – splendour, row, army);
vyūḍham vyūḍha (vi-vah – to carry away) PP 2n.1 n.divided, arrayed;
duryodhanaḥ dur-yodhana 1n.1 m.difficult to fight with, Duryodhana (from: dur / dus – prefix: difficult, bad, hard; yudh – to fight, caus. yodha – warrior, battle);
tadā av.at that time, then;
ācāryam ācārya 2n.1 m.to teacher (from: ā-car – to come near to; ācāra – good conduct);
upasaṅgamya upa-sam-gam (to approach) absol.having approached;
rājā rājan 1n.1 m.king (from: raj – to reign);
vacanam vacana 2n.1 n.speech (from: vac – to speak);
abravīt brū Imperf. P 1v.1he spoke;

 

textual variants


vyūḍhaṃ vyūhaṃ (orderly arranged, the army);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 1.11

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

sañjaya uvāca dṛṣṭvety-ādi | pāṇḍavānām anīkaṃ sainyaṃ vyūḍhaṃ vyūha-racanayā adhiṣṭhitaṃ dṛṣṭvā droṇācārya-samīpaṃ gatvā rājā duryodhano vakṣyamāṇaṃ vacanam uvāca

 

Viśvanātha

vidita-tad-abhiprāyas tad-āśāṃsitaṃ yuddham eva bhavet kintu tan-manoratha-pratikulam iti manasi kṛtvā uvāca dṛṣṭveti | vyūḍhaṃ vyūha-racanayāvasthitam | rājā duryodhanaḥ sāntar-bhayam uvāca paśyaitām iti navabhiḥ ślokaiḥ

 

Baladeva

evaṃ janmāndhasya prajñā-cakṣuṣo dhṛtarāṣṭrasya dharma-prajñā-vilopān mohāndhasya mat-putraḥ kadācit pāṇḍavebhyas tad-rājyaṃ dadyād iti vimlāna-cittasya bhāvaṃ vijñāya dharmiṣṭhaḥ sañjayas tvat-putraḥ kadācid api tebhyo rājyaṃ nārpayuṣyatīti tat-santoṣam utpādayann āha dṛṣṭveti |
pāṇḍavānām anīkaṃ sainyaṃ vyūḍhaṃ vyūha-racanayāvasthitam | ācāryaṃ dhanur-vidyā-pradaṃ droṇam upasaṅgamya svayam eva tad-antikaṃ gatvā rājā rāja-nīti-nipuṇaḥ vacanam alpākṣaratvaṃ gambhīrārthatvaṃ saṅkrānta-vacana-viśeṣam |
atra svayam ācārya-sannidhi-gamanena pāṇḍava-sainya-prabhāva-darśana-hetukaṃ tasyāntar-bhayaṃ guru-gauraveṇa tad-antikaṃ svayam āgatavān asmīti bhaya-saṅgopanaṃ ca vyajyate | tad idaṃ rāja-nīti-naipuṇyād iti ca rāja-padena

 
 



Both comments and pings are currently closed.