BhG 11.53

nāhaṃ vedair na tapasā na dānena na cejyayā
śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi māṃ yathā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tvam] (you) yathā (as) mām (me) dṛṣṭavān (one who saw) asi (you are),
aham evaṁ-vidhaḥ (I of this kind) na vedaiḥ (not by the Vedas) na tapasā (not by austerity) na dānena (not by charity) na ca ijyayā (and not by worship) draṣṭuṁ (to see) śakyaḥ (possible) [asmi] (I am).

 

grammar

na av.not;
aham asmat sn. 1n.1I;
vedaiḥ veda 3n.1 m.by the Vedas (vid – to know, to understand);
na av.not;
tapasā tapas 3n.1 n.by heat, by austerity (from: tap – to scorch);
na av.not;
dānena dāna 3n.1 n.by charity (from: – to give);
na av.not;
ca av.and;
ijyayā ijyā 3n.1 f.by sacrifice, by worship (from: yaj – to consecrate, to sacrifice, to worship);
śakyaḥ śakya (śak – to be able to) PF 1n.1 m. possible;
evaṁ-vidhaḥ evaṁ-vidha 1n.1 m.of this kind (from: av. evam – thus; in compounds: of this kind; vidh – to form; vidha rodzaj, gatunek, sposób);
draṣṭum dṛś (to see) inf.to see;
dṛṣṭavān dṛṣṭavant (dṛś – to see) PP 1n.1 m.one who saw;
asi as (to be) Praes. P 2v.1you are;
mām asmat sn. 2n.1me;
yathā av.as (correlative of: tathā);

 

textual variants


dānena → dānair (by charities);
draṣṭuṁ → dṛṣṭaṁ (seen);
māṁ yathā → ye yathā / māṁ tathā (as those who / me in that manner);
 
 



Śāṃkara


kasmāt ?—
nāhaṃ vedaiḥ ṛg-yajuḥ-sāmātharva-vedaiś caturbhir api, na tapasā ugreṇa cāndrāyaṇādinā, na dānena go-bhū-hiraṇyādinā, na cejyayā yajñena pūjayā vā śakyaḥ evaṃ-vidho yathā-darśita-prakāro draṣṭuṃ dṛṣṭavān asi māṃ yathā tvam
 

Rāmānuja


commentary under the verse BhG 11.54
 

Śrīdhara


atra hetum āha nāham iti | spaṣṭo ‚rthaḥ
 

Madhusūdana


kasmād devā etad-rūpaṃ na dṛṣṭavanto na vā drakṣyanti mad-bhakti-śūnyatvād ity āha nāham iti | na veda-yajñādhyayanair ity ādinā gatārthaḥ ślokaḥ parama-durlabhatva-khyāpanāyābhyastaḥ
 

Viśvanātha


kiṃ ca yuṣmad-aspṛhaṇīyam apy etat svarūpam anye puruṣārtha-sāratvena ye spṛhayanti, tair vedādhyayanādibhir api sādhanair etaj jñātuṃ draṣṭuṃ cāśakyam eveti pratīhīty āha nāham iti
 

Baladeva


sudurlabhatām āha nāham iti | evaṃvidho devakī-sūnuś caturbhujas tvat-sakho ‚haṃ vedādibhir api sādhanaiḥ kenāpi puṃsā bhakti-śūnyena draṣṭuṃ na śakyo yathā tvaṃ māṃ dṛṣṭavān asi
 
 



Both comments and pings are currently closed.