BhG 11.54

bhaktyā tv ananyayā śakya aham evaṃ-vidho rjuna
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he parantapa (O scorcher of enemies!), he arjuna (O Arjuna!),
ananyayā tu bhaktyā (but by unalloyed devotion) ahaṁ evaṁ-vidhaḥ (I of this kind) tattvena (truly) jñātum (to know) draṣṭum (to see) praveṣṭum ca (and to enter) śakyaḥ (possible) [asmi] (I am).

 

grammar

bhaktyā bhakti 3n.1 f.with devotion, with love, fondness (from: bhaj – to share, to love, to rejoice, to worship);
tu av.but, then, or, and;
ananyayā an-anyā 3n.1 f. by no other, by not devoted to anything else (from: anya – other);
śakyaḥ śakya (śak – to be able to) PF 1n.1 m. possible;
aham asmat sn. 1n.1I;
evaṁ-vidhaḥ evaṁ-vidha 1n.1 m.of this kind (from: av. evam – thus; in compounds: of this kind; vidh – formować; vidha rodzaj, gatunek, sposób);
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
jñātum jñā (to know, to understand) inf.to understand;
draṣṭum dṛś (to see) inf.to see;
ca av.and;
tattvena av.truly (from: tat – to, abst. tat-tva – truth, reality);
praveṣṭum pra-viś (to enter) inf.to enter;
ca av.and;
paraṁtapa param-tapa 8n.1 m.; yaḥ parān tāpayati tvamone who torments enemies (from: para – another, strange; tap – to scorch, tapas – heat, austerity);

 

textual variants


śakya śakyam (possible);
aham → hy aham / tv aham (indeed I / but I);
 
 



Śāṃkara


kathaṃ punaḥ śakya ity ucyate—
bhaktyā tu kiṃ-viśiṣṭayā ity āha—ananyayāpṛthag-bhūtayā, bhagavato’nyatra pṛthaṅ na kadācid api yā bhavati sā tv ananyā bhaktiḥ | sarvair api karaṇaiḥ vāsudevād anyan na upalabhyate yayā, sānanyā bhaktiḥ, tayā bhaktyā śakyo’ham evaṃ-vidho viśva-rūpa-prakāro he’rjuna, jñātuṃ śāstrataḥ | na kevalaṃ jñātuṃ śāstrataḥ, draṣṭuṃ ca sākṣāt-kartuṃ tattvena tattvataḥ, praveṣṭuṃ ca mokṣaṃ ca gantuṃ parantapa
 

Rāmānuja


kuta ity atra āha
vedair adhyāpanapravacanādhyayanaśravaṇajapaviṣayaiḥ, yāgadānahomatapobhiś ca madbhaktivirahitaiḥ kevalaiḥ yathāvad avasthito ‚haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, „nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām” iti
 

Śrīdhara


tarhi kenopāyena tvaṃ draṣṭuṃ śakya iti | tatrāha bhaktyā tv iti | ananyayā mad-eka-niṣṭhayā bhaktyā tv evambhūto viśvarūpo ‚haṃ tattvena paramārthato jñātuṃ śakyaḥ śāstrataḥ draṣṭuṃ pratyakṣataḥ praveṣṭuṃ ca tādātmyena śakyaḥ | nānyair upāyaiḥ
 

Madhusūdana


yadi veda-tapo-dānejyābhir draṣṭum aśakyas tvaṃ tarhi kenopāyena draṣṭuṃ śakyo ‚sīty ata āha bhaktyeti | sādhanānantara-vyāvṛttya-arthas tu-śabdaḥ | bhaktyaivānanyayā mad-eka-niṣṭhayā niratiśaya-prītyaivaṃvidho divya-rūpa-dharo ‚haṃ jñātuṃ śakyo ‚nanyayā bhaktyā kintu tattvena draṣṭuṃ ca svarūpeṇa sākṣātkartuṃ ca śakyo vedānta-vākya-śravaṇa-manana-nididhyāsana-paripākeṇa | tataś ca svarūpa-sākṣātkārād avidyā-tat-kārya-nivṛttau tattvena praveṣṭuṃ ca mad-rūpatayaivāsuṃ cāhaṃ śakyaḥ | he parantapa ! ajñāna-śatru-damaneti praveśa-yogyatā sūcayati
 

Viśvanātha


tarhi kena sādhanenaivaṃ prāpyata ity ata āha bhaktyā tv iti | śakyo ‚ham iti ca | yad vayalopāvārya | yadi nirvāṇa-mokṣecchā bhavet, tadā tattvena brahma-svarūpatvena praveṣṭum apy ananyayā bhaktyaiva śakyo nānyathā | jñānināṃ guṇībhūtāpi bhaktir antima-samaye jñāna-saṃnyāsānāntaram urvaritāllīyasy ananyaiva bhavet tayaiva teṣāṃ sāyujyaṃ bhaved iti tato māṃ tattvato jñātvā viśate tad-anantaram ity atra pratipādayiṣyāmaḥ
 

Baladeva


abhimatāṃ para-bhaktaika-dṛśyatāṃ sphuṭayann āha bhaktyeti | evaṃvidho devakī-sūnuś caturbhujo ‚ham ananyayā mad-ekāntayā bhaktyā tu vedādibhis tattvato jñātuṃ śakyaḥ | draṣṭuṃ pratyakṣaṃ kartuṃ tattvataḥ praveṣṭuṃ saṃyoktuṃ ca śakyaḥ | puraṃ praviśatīty atra pura-saṃyoga eva pratīyate | tatra vedo gopālopaniṣat | tapo maj-janmāṣṭamy-ekādaśy-ādy-upoṣaṇam | dānaṃ mad-bhakta-sampradānakaṃ sva-bhogyānām arpaṇam | ijyā man-mūrti-pūjā | śrutiś caivam āha yasya deve parā bhaktiḥ ity ādyā |
tu-śabdo ‚tra bhinnopakramārthaḥ | na ca sudurdarśam ity ādi-trayaṃ sahasra-śīrṣa-rūpa-param iti vācyam | ity arjunaṃ ity ādi-dvayasya narākṛti-caturbhuja-svarūpa-parasyāvyavahita-pūrvatvāt | tad-dvayena sahasra-śīrṣa-rūpasya vyavadhānāc ca | tatra yasya tad-eka-vākyatāyāṃ nāhaṃ vedaiḥ ity ādeḥ paunarukty-āpatteś ca |
yat tu divya-dṛṣṭi-dānena liṅgena narākārāc caturbhujāt sahasra-śīrṣṇo devākārasyotkarṣam āha tad-avicāritābhidhānam eva devākārasya tasya caturbhuja-narākārādhīnatvāt | tattvaṃ ca tasya yuktam eva yaḥ kāraṇārṇava-jale bhajati sma yoga-nidrām iti smaraṇāt | idaṃ narākṛti-kṛṣṇa-rūpaṃ saccidānandaṃ sarva-vedānta-vedyaṃ vibhuṃ sarvāvatārīti pratyetavyaṃ –
sac-cid-ānanda-rūpāya kṛṣṇāyākliṣṭa-kāriṇe |
namo vedānta-vedyāya gurave buddhi-sākṣiṇe || [GTU 1.1]
kṛṣṇo vai paramaṃ daivatam [GTU 1.3] | eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ [GTU 1.19] | eko ‚pi san bahudhā yo ‚vabhāti [GTU 1.19] ity ādi śravaṇāt |
īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ |
anādir ādir govindaḥ sarva-kāraṇa-kāraṇam || [Bs 5.1]
yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti | ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayaṃ ity ādi smaraṇāc ca |
atrāpi svayam evoktaṃ mattaḥ parataraṃ nānyat iti, aham ādir hi devānāṃ ity ādi ca | arjunena ca – paraṃ brahma paraṃ dhāma ity ādi | tasmād atiprabhāveṇa saṃkrānte sahasra-śīrṣṇi rūpe tena saṃkrāntaiva dṛṣṭir grāhiṇī yuktā, na tv atisaundarya-lāvaṇya-nidhi-narākṛti-kṛṣṇa-rūpānbhāvinī dṛṣṭis tatra grāhiṇīti bhāvena kṛṣṇa-rūpe sahasra-śīrṣatvavad arjuna-cakṣuṣi tādṛg-rūpa-grāhi tejastvam eva saṃkramitam iti mantavyam | na tu yuktyābhāsa-lābhena haitukatvaṃ svīkāryam, na cārjuno ‚py anya-manuṣyavac carma-cakṣuṣkaḥ | tasya bhāratādiṣu nara-bhagavad-avatāratvenāsakṛd-ukteḥ | karmodbhūtayā vidyayā sa-niṣṭhaiḥ sahasra-śiraskaṃ rūpaṃ labhyam iti durdarśaṃ tat narākṛti-kṛṣṇa-rūpaṃ tv ananyayā bhaktyaiveti sudurdarśaṃ tad uktam
 
 



Both comments and pings are currently closed.