BhG 11.51

arjuna uvāca
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
idānīm asmi saṃvṛttaḥ sa-cetāḥ prakṛtiṃ gataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjunaḥ (Arjuna) uvāca (he spoke):
he janārdana (O Janārdana!),
tava (your) idam saumyam (this gentle) mānuṣam rūpam (human form) dṛṣṭvā (after seeing)
idānīm (now) [aham] (I) sa-cetāḥ (with rational mind) saṁvṛttaḥ (being) prakṛtim (in nature) gataḥ (gone) asmi (I am).

 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
dṛṣṭvā dṛś (to see) absol.after seeing;
idam idam 2n.1 n.this;
mānuṣam mānuṣa 2n.1 n. human (from: man – to think, manu – a man, a person);
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
tava yuṣmat sn. 6n.1your;
saumyam saumya 2n.1 n.gentle, mild (from: su – to extract, soma – juice, nectar, Moon, soma);
janārdana jana-ardana 8n.1 m.exciting / agitating people, O Janārdana (from: jan – to be born, to produce, jana – man, people, creature; ard – to torment, to hurt, ardana – tormenting, destroying);
or BV: yo janānām abhadram ardati saone who destroys inauspiciousness of people;
idānīm av.now, today;
asmi as (to be) Praes. P 3v.1I am;
saṁvṛttaḥ sam-vṛtta (sam-vṛt – to become) PP 1n.1 m.having become;
sa-cetāḥ sa-cetas PP 1n.1 m.; BV: yo cetasā saha vartate saḥwith the mind, conscious, rational (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; cit – to perceive, to think, cetas – mind, thought, heart, consciousness);
prakṛtim prakṛti 2n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
gataḥ gata (gam – to go) PP 1n.3 m. gone;

 

textual variants


dṛṣṭvedaṁ → dṛṣṭvaivaṁ (thus after seeing);
saumyaṁ → saumya (O gentle one!);
 
 



Śāṃkara


dṛṣṭvedaṃ mānuṣaṃ rūpaṃ mat-sakhaṃ prasannaṃ tava saumyaṃ janārdana, idānīm, adhunāsmi saṃvṛttaḥ saṃjātaḥ | kiṃ ? sa-cetāḥ prasanna-cittaḥ prakṛtiṃ svabhāvaṃ gataś cāsmi
 

Rāmānuja


anavadhikātiśayasaundaryasaukumāryalāvaṇyādiyuktaṃ tavaivāsādhāraṇaṃ manuṣyatvasaṃsthānasaṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sacetās saṃvṛtto ‚smi; prakṛtiṃ gataś ca
 

Śrīdhara


tato nirbhayaḥ sann arjuna uvāca dṛṣṭvedam iti | sa-cetāḥ prasanna-cittaḥ | idānīṃ saṃvṛtto jāto ‚smi | prakṛtiṃ svāsthyaṃ ca prāpto ‚smi | śeṣaṃ spaṣṭam
 

Madhusūdana


tato nirbhayaḥ san arjuna uvāca dṛṣṭvedam iti | idānīṃ sacetā bhaya-kṛta-vyāmohābhāvenāvyākula-cittaḥ saṃvṛtto ‚smi tathā prakṛtiṃ bhaya-kṛta-vyathā-rāhityena svāsthyaṃ gato ‚smi | spaṣṭam anyat
 

Viśvanātha


tataś ca mahā-madhura-mūrtiṃ kṛṣṇam ālokyānanda-sindhu-snātaḥ sann āha idānīm evāhaṃ sa-cetāḥ saṃvṛttaḥ sa-ceto abhuvaṃ prakṛtiṃ gataḥ svāsthyaṃ prāpto ‚smi
 

Baladeva


tato nirvyathaḥ prasanna-manāḥ sann arjuna uvāca dṛṣṭvedam iti | he janārdana tavedaṃ saumyaṃ manojñaṃ caturbhujaṃ rūpaṃ dṛṣṭvāham idānīṃ sa-cetāḥ prasanna-cittaḥ prakṛtiṃ vyathādy-abhāvena svāsthyaṃ ca gataḥ saṃvṛtto jāto ‚smi | kīdṛśaṃ rūpam ity āha mānuṣam iti | caitanyānanda-vigrahaḥ kṛṣṇo vakṣyamāṇa-śruti-smṛtibhyaḥ | sa hi yaduṣu | pāṇḍaveṣu dvibhujaḥ kadācic caturbhujaś ca krīḍati | tad-ubhaya-rūpasyāsya mānuṣavat saṃsthānāc ceṣṭitāc ca | mānuṣa-bhāvenaiva vyapadeśa iti prāg abhāṣi
 
 



Both comments and pings are currently closed.