BhG 11.50

saṃjaya uvāca
ity arjunaṃ vāsudevas tathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ
āśvāsayāmāsa ca bhītam enaṃ bhūtvā punaḥ saumya-vapur mahātmā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṁjayaḥ (Saṁjaya) uvāca (he spoke):
mahātmā (whose self is great) vāsudevaḥ (Vāsudeva) arjunam (to Arjuna) iti uktvā (thus after speaking)
bhūyaḥ (again) saumya-vapuḥ (pleasing form) bhūtvā (after being),
tathā (thus) svakam rūpam (own form) darśayāmāsa (he showed),
punaḥ ca (and again) enam bhītam (this afraid one) āśvāsayāmāsa (he caused to breath).

 

grammar

saṁjayaḥ sam-jaya 1n.1 m.conquest, complete victory, Saṁjaya  (from: sam-ji – to conquer completely, jaya – victory);
uvāca vac (to speak) Perf. P 1v.1he spoke;
iti av.thus (used to close the quotation);
arjunam arjuna 2n.1 m.white, clear, Arjuna;
vāsudevaḥ vāsudeva 1n.1 m. son of Vasudeva (from: vas – to dwell, vasu – wealth, one of eight Vasus; deva – god, divinity; vasudeva – father of Kṛṣṇa);
tathā av.in that manner, so, in like manner;
uktvā vac (to speak) absol.after speaking;
svakam svaka 2n.1 n. own (from: sva – own);
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
darśayāmāsa dṛś (to see) caus. Perf. (periphrastic) P 1v.1he showed;
bhūyaḥ av.more, again, besides;
āśvāsayāmāsa ā-śvas (to breath) caus. Perf. (periphrastic) P 1v.1he caused to breath, he consoled;
ca av.and;
bhītam bhīta (bhī – to scare) PP 2n.1 m.afraid;
enam etat sn. 2n.1 m.this;
bhūtvā bhū (to be) absol. after becoming;
punaḥ av.back, again
saumya-vapuḥ saumya-vapus 1n.1 m.; BV: yasya vapuḥ saumyam asti saḥwhose form is gentle (from: vapus – form, figure, beauty; su – to extract, soma – juice, nectar, Moon, soma, saumya – related to nectar; gentle, mild);
mahātmā mahā-ātman 1n.1 m.; BV: yasyātmā mahān asti saḥwhose self is great (from: mah – to magnify, mahant – great; ātman – self);

 

textual variants

saumya-vapur → kāmya-vapur (desired form);
 
 



Śāṃkara


ity evam arjunaṃ vāsudevas tathā-bhūtaṃ vacanam uktvā, svakaṃ vasudevasya gṛhe jātaṃ rūpaṃ darśayāmāsa darśitavān bhūyaḥ punaḥ | āśvāsayāmāsa ca āśvāsitavān bhītam enam, bhūtvā punaḥ saumya-vapuḥ prasanna-deho mahātmā
 

Rāmānuja


evaṃ pāṇḍutanayaṃ bhagavān vasudevasūnur uktvā bhūyaḥ svakīyam eva caturbhujaṃ rūpaṃ darśayām āsa; aparicitarupadarśanena bhītam enaṃ punar api paricitasaumyavapur bhūtvā āśvāsayām āsa ca, mahātmā satyasaṅkalpaḥ / asya sarveśvarasya paramapuruṣasya parasya brahmaṇo jagadupakṛtimartyasya vasudevasūnoś caturbhujam eva svakīyaṃ rūpam; kaṃsād bhītavasudevaprārthanena ākaṃsavadhād bhujadvayam upasaṃhṛtaṃ paścād āviṣkṛtaṃ ca / „jāto ‚si deva deveśa śaṅkhacakragadādhara / divyaṃ rūpam idaṃ deva prasādenopsaṃhara // ….. upasaṃhara viśvātman rūpam etac caturbhujam” iti hi prārthitam / śiśupālasyāpi dviṣato ‚navaratabhāvanāviṣayaś caturbhujam eva vasudevasūno rūpam, „udārapīvaracaturbāhuṃ śaṅkhacakragadādharam” iti / ataḥ pārthenātra tenaiva rūpeṇa caturbhujanety ucyate
 

Śrīdhara


evam uktvā prāktanam eva rūpaṃ mat-sakhaṃ prasannaṃ tava saumyaṃ janārdana idānīm adhunāsmi saṃvṛttaḥ saṃjātaḥ | kim ? sa-cetāḥ prasanna-cittaḥ | prakṛtiṃ svabhāvaṃ gataś cāsmi
 

Madhusūdana


vāsudevo ‚rjunam iti prāg-uktam uktvā yathā pūrvam āsīt tathā svakaṃ rūpaṃ kirīṭa-makara-kuṇḍala-gadā-cakrādi-yuktaṃ caturbhujaṃ śrīvatsa-kaustubha-vanamālā-pītāmbarādi-śobhitaṃ darśayāmāsa bhūyaḥ punar āśvāsayāmāsa ca bhītam enam arjunaṃ bhūtvā punaḥ pūrvavat saumya-vapur anugra-śarīro mahātmā parama-kāruṇikaḥ sarveśvaraḥ sarvajña ity ādi-kalyāṇa-guṇākaraḥ
 

Viśvanātha


yathā svāṃśasya mahogra-rūpaṃ darśayāmāsa | tathā mahā-madhuraṃ svakaṃ rūpaṃ caturbhujaṃ kirīṭa-gadā-cakrādi-yuktaṃ tat-prārthitaṃ madhuraiśvarya-mayaṃ bhūyo darśayāmāsa | tataḥ punaḥ sa mahātmā somya-vapuḥ kaṭaka-kuṇḍaloṣṇīṣa-pītāmbara-dharo dvibhujo bhūtvā bhītam enam āśvāsayāmāsa
 

Baladeva


tato yad abhūt tat saṃjaya uvāca ity arjunam iti | vāsudevo ‚rjunaṃ prati pūrvoktam uktvā yathā saṅkalpenaiva sahasra-śiraskaṃ rūpaṃ darśitavān tathaiva svakaṃ nīlotpala-śyāmalatvādi-guṇakaṃ devakī-putra-lakṣaṇaṃ caturbhujaṃ rūpaṃ darśayāmāsa evaṃ saumya-vapuḥ sundara-vigraho bhūtvā bhītam enam arjunaṃ punar āśvāsayāmāsa | mahātmā udāra-manā
 
 



Both comments and pings are currently closed.