BhG 11.48

na veda-yajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ
evaṃ-rūpaḥ śakya ahaṃ nṛ-loke draṣṭuṃ tvad anyena kuru-pravīra

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kuru-pravīra (O hero among the Kurus!),
nṛ-loke (in the world of men) tvad-anyena (by other than you) veda-yajñādhyayanaiḥ (by studying the Vedas and sacrifice) dānaiḥ (by charities) kriyābhiḥ ca (and by performing the religious acts) ugraiḥ tapobhiḥ (by powerful austerities) evaṁ-rūpaḥ (such a form) aham (I) draṣṭum (to see) na śakyaḥ (not possible).

 

grammar

na av.not;
veda-yajñādhyayanaih veda-yajña-adhyayana 3n.3 n.; DV / TP: vedānāṁ ca yajñānāṁ cādhyayanaiḥ by studying the Vedas and sacrifice (from: vid – to know, to understand, veda – the Vedas; yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship; adhi-i – to turn the mind towards, to study, adhy-ayana – reading, studying);
na av.not;
dānaiḥ dāna 3n.3 n.by charities (from: – to give);
na av.not;
ca av.and;
kriyābhiḥ kriyā 3n.3 f.act, work, especially religious one (from: kṛ – to do);
na av.not;
tapobhiḥ tapas 3n.3 n.by austerities (from: tap – to scorch);
ugraiḥ ugra 3n.3 n.by powerful, terrible, cruel;
evaṁ-rūpaḥ evaṁ-rūpa 1n.1 m.such a form (from: rūp – to form; rūpa shape, figure, beauty; av. evam – thus; in compounds: of this kind);
śakyaḥ śakya (śak – to be able to) PF 1n.1 m. possible;
aham asmat sn. 1n.1I;
nṛ-loke nṛ-loka 7n.1 m.; TP: nṛṇām loka iti in the world of men (from: nṛ man, mankind; loka – world, people);
draṣṭum dṛś (to see) inf.to see;
tvat-anyena tvat-anya 3n.1 m.; TP: tvattaḥ kenāpy anyeneti by other than you (from: tvat – the basic form of a personal ponoun „you” singular used in compounds; anya other);
kuru-pravīra kuru-pravīra 8n.1 m.; TP: kurūṇāṁ pravīretiO hero among the Kurus (from: kuru – Kuru, Kurus – descendants of Kuru; pra-vīra – brave, a hero, the chief among);

 

textual variants


veda-yajñādhyayanair veda-yajñādhigamair (by understanding the Vedas and sacrifice);
evaṁ-rūpaḥ → evaṁ-rūpaṁ (such a form);
śakya ahaṁ → śakyate māṁ / śakyam ahaṁ / draṣṭum ahaṁ / śakyo haṁ / śakyas tv ahaṁ / śakyate ‘ham ([not] possible, me / I, possible / to see I / I can / but I can / [not] possible, I);
nṛ-loke → tri-loke / na loke (in the three worlds / not in the world);
draṣṭum → dṛṣṭaṁ / śakyaṁ (seen / possible);
 
 



Śāṃkara


ātmano mama rūpa-darśanena kṛtārtha eva tvaṃ saṃvṛtta iti tat stauti—
na veda-yajñādhyayanaiś caturṇām api vedānām adhyayanair yathāvat yajñādhyayanaiś ca—vedādhyayanair eva yajñādhyayanasya siddhatvāt pṛthak yajñādhyayana-grahaṇaṃ yajña-vijñānopalakṣaṇārthaṃ—tathā na dānais tulā-puruṣādibhiḥ, na ca kriyābhir agnihotrādibhiḥ śrautādibhiḥ, nāpi tapobhir ugraiś cāndrāyaṇādibhir ugrair ghoraiḥ, evaṃ-rūpo yathā-darśitaṃ viśva-rūpaṃ yasya so’ham evaṃ-rūpo na śakyo’haṃ nṛ-loke manuṣya-loke draṣṭuṃ tvad-anyena tvatto’nyena kura-pravīra
 

Rāmānuja


ananyabhaktivyatiriktaiḥ sarvair apy upāyair yathāvad avasthito ‚haṃ draṣṭuṃ na śakya ity āha
evaṃrūpo yathāvad avathito ‚haṃ mayi bhaktimatas tvatto ‚nyena ekāntabhaktirahitena kenāpi puruṣeṇa vedayajñādibhiḥ kevalair draṣṭuṃ na śakyaḥ
 

Śrīdhara


etad-darśanam atidurlabhaṃ labdhvā tvaṃ kṛtārtho ‚sīty āha na vedeti | vedādhyayanam avyatirekeṇa yajñādhyayanasyābhāvād yajña-śabdena yajña-vidyāḥ kalpa-sūtrādyā lakṣyante | vedānāṃ yajña-vidyānāṃ cādhyayanair ity arthaḥ | na ca dānaiḥ | na ca kriyābhir agnihotrādibhiḥ | na cograis tapobhiś cāndrāyaṇādibhiḥ | evaṃ-rūpo ‚haṃ tvatto ‚nyena manuṣya-loke draṣṭuṃ śakyaḥ | api tu tvam eva kevalaṃ mat-prasādena dṛṣṭvā kṛtārtho ‚si
 

Madhusūdana


etad-rūpa-darśanātmakam atidurlabhaṃ mat-prasādaṃ labdhvā kṛtārtha evāsi tvam ity āha na vedeti | vedānāṃ caturṇām api adhyayanair akṣara-grahaṇa-rūpaiḥ, tathā mīmāṃsākalpa-sūtrādi-dvārā yajñānāṃ veda-bodhita-karmaṇām adhayayanair artha-vicāra-rūpair veda-yajñādhyayanaiḥ | dānais tulī-puruṣādibhiḥ | kriyābhir agnihotrādi-śrauta-karmabhiḥ | tapobhiḥ kṛcchra-cāndrāyaṇādibhir ugraiḥ kāyendriya-śoṣakatvena duṣkarair evaṃ-rūpo ‚haṃ na śakyo nṛ-loke manuṣya-loke draṣṭuṃ tvad-anyena mad-anugraha-hīnena he kuru-pravīra ! śakyo ‚ham iti vaktavye visarga-lopaś chāndasaḥ | pratyekaṃ na-kārābhyāso niṣedha-dāḍhyāya | na ca kriyābhir ity atra ca-kārād anukta-sādhanāntara-samuccayaḥ
 

Viśvanātha


tubhyaṃ darśitam idaṃ rūpaṃ tu vedādi-sādhanair api durlabham ity āha na vedeti | tvatto ‚nyena na kenāpy aham evaṃrūpo draṣṭuṃ śakyaḥ | śakyo ‚ham iti | yad-dvaya-lopāv ārṣau | tasmād alabhya-lābham ātmano matvā tvam asminn eveśvare, sarva-durlabhe rūpe mano-niṣṭhāṃ kuru | etad-rūpaṃ dṛṣṭvāpy alaṃ te punar me mānuṣa-rūpeṇa didṛkṣiteneti bhāvaḥ
 

Baladeva


atha sahasra-śīrṣādi-lakṣaṇasyaiśvara-rūpasya pumarthatām āha na vedeti | vedānām adhyayanair akṣara-grahaṇaiḥ | yajñānām adhayayanair mīmāṃśā-kalpa-sūtrebhyo ‚rpaṇaiḥ | kriyābhir agnihotrādi-karmabhiḥ | tapobhiḥ kṛcchrādibhir ugrair deha-śoṣakatvena duṣkaraiḥ | ebhiḥ kevalair vedādhyayanādibhir bhakti-yuktāt tvatto ‚nyena bhakti-riktena kenāpi puṃsā evaṃ-rūpo ‚haṃ draṣṭuṃ na śakyo, bhaktiṃ vinā bhūtāni vedādhyayanādīni mad-darśana-sādhanāni na bhavantīti | yad uktaṃ –
dharmaḥ satyādayopeto vidyā vā tapasānvitā |
mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi || iti |
tvayā tu bhaktimatā dṛṣṭa evāham anyaiś ca bhaktimadbhir devādibhiḥ | śakyo ‚ham iti vaktavye visarga-lopaś chāndasaḥ | na-kārābhyāso niṣedhāḍhyārthaḥ | nṛ-loke ity uktes tal-loke tad-bhaktā devā bahavas tad draṣṭuṃ śaknuvantīty uktam
 
 



Both comments and pings are currently closed.