BhG 11.44

tasmāt praṇamya praṇidhāya kāyaṃ prasādaye tvām aham īśam īḍyam
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he deva (O God!),
tasmāt (therefore) aham (I) kāyam (body) praṇidhāya (after prostrating) praṇamya (after bowing),
īśam (the Lord) īḍyam (worshipable) tvām (you) prasādaye (I appease).
putrasya (to a son) pitā iva (like a father),
sakhyuḥ (to a friend) sakhā iva (like a friend),
priyāyāḥ (to a beloved) priyaḥ iva (like a beloved),
[mama aparādham] (my offence) soḍhum (to tolerate) arhasi (you deign).

 

grammar

tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
praṇamya pra-nam (to bend, to bow) absol.after bowing;
praṇidhāya pra-ni-dhā (to put, to deposit) absol.after prostrating;
kāyam kāya 2n.1 m.body;
prasādaye pra-sad (to settle down, to be pleased, to be successful) caus. Praes. Ā 3v.1I satisfy, I appease;
tvām yuṣmat sn. 2n.1you;
aham asmat sn. 1n.1I;
īśam īśa 2n.1 m.ruler, lord (from: xīś – to own, to reign);
īḍyam īḍya (√xīḍ – to ask, to praise) PF 2n.1 m.to be praised, worshipable;
pitā pitṛ 1n.1 m.father, ancestor;
iva av.like, in the same manner as, almost, exactly;
putrasya putra 6n.1 m.of the son (from: puṣ – to flourish, to thrive, putra – child, offspring; traditionally:pu-tra – one who saves from hell);
sakhā sakhi 1n.1 m.friend, companion (from: sac – to be associated or united with);
iva av.like, in the same manner as, almost, exactly;
sakhyuḥ sakhi 6n.1 m.of a friend (from: sac – to be associated or united with);
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);
priyāya priya 6n.1 f. of one liked, of dear one (from: prī – to please);
arhasi arh (to deserve, to be able to) Praes. P 2v.1 you deign;
deva deva 8n.1 m.O god!, O divinitiy! (from: div – to shine, to play);
soḍhum sah (to overcome, to tolerate) inf.to tolerate;

 

textual variants


kāyaṁ → kāmaṁ (desire);
īśam īḍyam → aprameyaṁ / īśa-mīḍhyaṁ / īḍyam īśaṁ (immeasurable / to reward the Lord / worshipable Lord);
priyāyārhasi → priyasyārhasi / priyāyā iva (you deign [to forgive] the dear one / as if dear one);
deva soḍhum → soḍhym arhan (deigning to forgive);

… → verses, not found in critical edition, after verse 11.44:
44a divyāni karmāṇi tavādbhutāni pūrvāṇi pūrve ‚py ṛṣayaḥ smaranti
nānyo ‚sti kartā jagatas tvam eko dhātā vidhātā ca vibhur bhavaś ca

44b tavādbhutaṁ kiṁ nu bhaved asahyaṁ kiṁ vāśakyaṁ parataḥ kīrtayiṣye
kartāsi sarvasya yataḥ svayaṁ vai vibho tataḥ sarvam idaṁ tvam eva
44c atyadbhutaṁ karma na duṣkaraṁ te karmopamānaṁ na hi vidyate te
na te guṇānāṁ parimāṇam asti na tejaso nāpi balasya na rddheḥ

Even sages of the past remember
your primeval divine and wonderful actions.
No one else is the creator of the world,
you alone are the founder, disposer, power and existence.

Are your wonders to be tolerated
or may I glorify the impossible [to describe]?
O powerful one, you are the creator of everything,
You alone are yourself and all that.

Wonderful actions are not difficult for you to do,
In you indeed there is [nothing] resembling action.
There is no limit to your virtue or dignity or powers or wealth.

imāni karmāṇi tavādbhutāni kṛtāni pūrve munayo vadanti
na te guṇānāṁ parimāṇam asti na tejasaś cāpi balasya viṣṇo

Sages of the past are telling
about your perfect wonderful actions.
O Viṣṇu, there is no limit to your virtue or dignity or powers.

 
 



Śāṃkara


yata evaṃ—
tasmāt praṇamya namaskṛtya, praṇidhāya prakarṣeṇa nīcair dhṛtvā kāyaṃ śarīram, prasādaye prasādaṃ kāraye tvām aham īśam īśitāram, īḍyaṃ stutyam | tvaṃ punaḥ putrasyāparādhaṃ pitā yathā kṣamate, sarvaṃ sakheva sakhyur aparādham, yathā vā priyaḥ priyāyā aparādhaṃ kṣamate | evam arhasi he deva ! soḍhuṃ prasahituṃ kṣantum ity arthaḥ
 

Rāmānuja


yasmāt tvaṃ sarvasya pitā pūjyatamo guruś ca kāruṇyādiguṇaiś ca sarvādhiko ‚si, tasmāt tvām īśam īḍyaṃ praṇamya praṇidhāya ca kāyaṃ, prasādaye; yathā kṛtāparādhasyāpi putrasya, yathā ca sakhyuḥ, praṇāmapūrvaṃ prārthitaḥ pitā vā sakhā vā prasīdati; tathā tvaṃ paramakāruṇikaḥ priyāya me sarvaṃ soḍhum arhasi
 

Śrīdhara


yasmād evaṃ tasmād iti | tasmāt tvām īśaṃ jagataḥ svāminam | īḍyaṃ tubhyam | prasādaye prasādayāmi | kathaṃ kāyaṃ praṇidhāya dantavan nipātya | praṇamya prakarṣeṇa natvā | atas tvaṃ mahāparādhaṃ soḍhuṃ kṣantum arhati | kasya kva iva ? putrasyāparādhaṃ kṛpayā pitā yathā sahate | sakhur mitrasyāparādhaṃ sakhā nirupādhi-bandhuḥ sahate | priyaś ca priyāyā aparādhaṃ tat-priyārthaṃ yathā sahate tadvat
 

Madhusūdana


yasmād evaṃ tasmād iti | tasmāt praṇamya namaskṛtya tvāṃ praṇidhāya prakarṣeṇa nīcair dhṛtvā kāyaṃ daṇḍavad bhūmau patitveti yāvat | prasādaye tvām īśam īḍyam sarva-stutyam aham aparādhī | ato he deva ! piteva putrasyāparādhaṃ sakheva sakhyur aparādhaṃ priyaḥ priyāyāḥ pativratāyā aparādhaṃ mamāparādhaṃ tvaṃ soḍhum kṣantum arhasi ananya-śaraṇatvān mama | priyāyārhasīty atreva-śabda-lopaḥ sandhiś ca chāndasaḥ
 

Viśvanātha


kāyaṃ praṇidhāya bhūmau daṇḍavan nipātya priyāyārhasīti sandhir ārṣaḥ
 

Baladeva


yasmād evaṃ tasmād iti | kāyaṃ bhūmau praṇidhāya praṇamyeti sāṣṭāṅgaṃ praṇatiṃ kṛtvā | he deva ! mamāparādhaṃ soḍhum arhasi | kaḥ kasyevety āha piteveti | sakheva sakhyur iti tu tadā mahaiśvaryaṃ vīkṣya svasmin dāsatva-mananāt | priyāyārhasīti visarga-lopaḥ sandhiś cārṣaḥ
 
 



Both comments and pings are currently closed.