BhG 11.45

adṛṣṭa-pūrvaṃ hṛṣito smi dṛṣṭvā bhayena ca pravyathitaṃ mano me
tad eva me darśaya deva rūpaṃ prasīda deveśa jagan-nivāsa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he deva (O God!) he deveśa (O lord of gods!) he jagan-nivāsa (O abode of the world!)
tava (your) adṛṣṭa-pūrvam [rūpam] ([form] not seen before) dṛṣṭvā (after seeing)
hṛṣitaḥ (excited) asmi (I am),
bhayena ca (and by fear) me (my) manaḥ (mind) pravyathitam [asti] (is perturbed),
[tvam] (you) me (me) tat eva rūpam (just this form) darśaya (you must show),
prasīda (be merciful).

 

grammar

adṛṣṭa-pūrvam adṛṣṭa-pūrva 2n.1 n.; BV: yasya pūrvaṁ dṛṣṭaṁ nāstīti tat not see before (from: dṛś – to see, PP dṛṣṭa – seen, a-dṛṣṭa – not seen; pūrva – previous, ancient);
hṛṣitaḥ hṛṣita (hṛṣ – to be excited, to become erect) PP 1n.1 m. – rejoiced, excited;
asmi as (to be) Praes. P 3v.1I am;
dṛṣṭvā dṛś (to see) absol.after seeing;
bhayena bhaya 3n.1 n. by fear (from: bhī – to scare);
ca av.and;
pravyathitam pravyathita (pra-vyath – to tremble, to waver, to be agitated, to be afraid) PP 1n.1 n.perturbed;
manaḥ manas 1n.1 n.the mind (from: man – to think);
me asmat sn. 6n.1my (shortened form of: mama);
tat tat sn. 2n.1 n.that;
eva av.certainly, just, merely;
me asmat sn. 6n.1my (shortened form of: mama);
darśaya dṛś (to see) caus. Imperat. P 2v.1you must show;
deva deva 8n.1 n.O God! O Divinity! (from: div – to shine, to play);
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
prasīda pra-sad (to settle down, to be pleased, to be successful) Imperat. P 2v.1be satisfied, be merciful;
deveśa deva-īśa 8n.1 m.; TP: devānām īśetiO lord of gods! (from: div – to shine, to play, deva – god, divinity; xīś – to own, to reign, īśa – ruler, lord);
jagan-nivāsa jagan-nivāsa 8n.1 m.; jagato nivāsetiO abode of the world! (from: gam – to go, jagat – world, moving, mankind; ni-vas – to dwell, to spend time, nivāsa – house, abode);

 

textual variants


deva rūpaṃ → divya-rūpaṃ / deva-rūpaṃ (divine form / form of God);
 
 



Śāṃkara


adṛṣṭa-pūrvaṃ na kadācid api dṛṣṭa-pūrvam idaṃ viśva-rūpaṃ tava mayānyairvā, tat ahaṃ dṛṣṭvā hṛṣito’smi | bhayena ca pravyathitaṃ manaḥ me | atas tad eva me mama darśaya he deva rūpaṃ yat matsakham | prasīda deveśa, jagan-nivāsa jagato nivāso jagan-nivāsaḥ, he jagan-nivāsa
 

Rāmānuja


adṛṣṭapūrvam atyadbhutam atyugraṃ ca tava rūpaṃ dṛṣṭvā hṛṣito ‚smi prīto ‚smi / bhayena pravyathitaṃ ca me manaḥ / atas tad eva tava suprasannaṃ rūpaṃ me darśaya / prasīda deveśa jagannivāsa mayi prasādaṃ kuru, devānāṃ brahmādīnām apīśa, nikhilajagadāśrayabhūta
 

Śrīdhara


evaṃ kṣamāpayitvā prārthayate adṛṣṭa-pūrvam iti dvābhyām | he deva pūrvam adṛṣṭaṃ tava rūpaṃ dṛṣṭvā hṛṣito hṛṣṭo ‚smi | tathā bhayena ca me manaḥ pravyathitaṃ pracalitam | tasmān mama vyathā-nivṛntaye tad eva rūpaṃ darśaya | he devaśa he jagannivāsa prasanno bhava
 

Madhusūdana


evam aparādha-kṣamāṃ prārthya punaḥ prāg-rūpa-darśanaṃ viśvarūpopasaṃhareṇa prārthayate adṛṣṭa-pūrvam iti dvābhyām | kadāpy adṛṣṭa-pūrvaṃ pūrvam adṛṣṭaṃ viśva-rūpaṃ dṛṣṭvā hṛṣito hṛṣṭo ‚smi | tad-vikṛta-rūpa-darśanajena bhayena ca pravyathitaṃ vyākulīkṛtaṃ mano me | atas tad eva prācīnam eva mama prāṇāpekṣayāpi priyaṃ rūpaṃ me darśaya he deva he deveśa he jagan-nivāsa prasīda prāg-rūpa-darśana-rūpaṃ prasādaṃ me kuru
 

Viśvanātha


yadyapy adṛṣṭa-pūrvam idaṃ te viśva-rūpātmakaṃ vapur dṛṣṭvā hṛṣito ‚smi tad apy asya ghoratvād bhayena manaḥ pravyathitam abhūt | tasmāt tad eva mānuṣaṃ rūpaṃ mat-prāṇa-koṭy-adhika-priyaṃ mādhurya-pārāvāraṃ vasudeva-nandanākāraṃ me darśaya prasīdety alaṃ tavaitādṛśaiśvaryasya darśanāyeti bhāvaḥ | deveśeti tvaṃ sarvedvānām īśvaraḥ sarva-jagan-nivāso bhavasy eveti mayā pratītam iti bhāvaḥ | atra viśva-rūpa-darśana-kāle sarva-svarūpa-mūla-bhūtaṃ narākāraṃ kṛṣṇa-vapus tatraiva sthitam api yogamāyācchāditatvād arjunena na dṛṣṭam iti gamyate
 

Baladeva


atha kiṃ vakṣi kiṃ cecchasīti cet tatrāha adṛṣṭeti | tvayi kṛṣṇe sattvena jñātam apīdam aiśvaraṃ rūpaṃ dṛṣṭvāhaṃ harṣito ‚smi mat-sakhasyedam asādhāraṇaṃ rūpam iti mudito ‚smi manaś ca mama tad-ghoratva-darśana-jena bhayena pravyathitaṃ bhavati | ata idaṃ prārthayed evety ādi sarva-deva-niyantā tat-sarvādhāraḥ pareśas tvam asīti mayā pratyakṣīkṛtam ataḥparaṃ tad-antarbhāvya tad eva mad-abhīṣṭaṃ kṛṣṇa-rūpaṃ darśaya prādurbhāvayety arthaḥ
 
 



Both comments and pings are currently closed.