BhG 11.35

saṃjaya uvāca
etac chrutvā vacanaṃ keśavasya kṛtāñjalir vepamānaḥ kirīṭī
namas kṛtvā bhūya evāha kṛṣṇaṃ sa-gadgadaṃ bhīta-bhītaḥ praṇamya

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṁjayaḥ (Saṁjaya) uvāca (he spoke):
vepamānaḥ (trembling) kṛtāñjaliḥ (with folded hands) kirīṭī (who has a diadem) keśavasya (of Keśava) etat vacana (this speech) śrutvā (after hearing) namas kṛtvā [ca] (and after bowing),
bhīta-bhītaḥ eva (much afraid indeed) praṇamya (after bowing),
sa-gadgadam (with faltering) kṛṣṇam (to Kṛṣṇa) bhūyaḥ (again) āha (he spoke).

 

grammar

saṁjayaḥ sam-jaya 1n.1 m.conquest, complete victory, Saṁjaya (from: sam-ji – to conquer completely, jaya – victory);
uvāca vac (to speak) Perf. P 1v.1he spoke;
etat etat sn. 1n.1 n.this;
śrutvā śru (to hear, to listen) absol.after hearing;
vacanam vacana 2n.1 n.speech (from: vac – to speak);
keśavasya keśa-va 6n.1 m.of one who has [beautiful] hair (from: keśa – hair; -va = -vant – owner);
or ka-īśa-vathe lord of Brahmā and Śiva (from: ka – Brahmā; īśa – ruler, lord, Śiva; -va = -vant – owner);
kṛtāñjaliḥ kṛta-añjali 1n.1 m.; BV: yenāñjaliḥ kṛto ‘sti saḥ who did folded hands (from: kṛ – to do, PP kṛta – done, made; añj – to decorate, to annoint, to honour, añjali – respect, salutation, joined palms slighty hollowed);
vepamānaḥ vepamāna (xvip – to tremble, to shiver) PPr 1n.1 m.[whle] trembling;
kirīṭī kirīṭin 1n.1 m.who has a diadem (from: kirīṭa – diadem, crown; -in, -min, -vin – sufixes meaning one who possesses);
namas namaḥ 2n.1 n.obeisance, salutation (from: nam – to bend, to bow);
kṛtvā kṛ (to do) absol.after doing;
bhūyaḥ av.more, again, besides;
eva av.certainly, just, merely;
āha ah (to speak) Perf. P 1v.1he spoke (inflected only in Perf., other forms from: brū);
kṛṣṇaṁ kṛṣṇa 2n.1 m.dark one, Kṛṣṇa;
sa-gadgadam av.with faltering (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; xgad – to speak, to tell);
bhīta-bhītaḥ bhīta-bhīta 1n.1 m.much afraid (from: bhī – to scare, PP bhīta – afraid; repetition gives intensification);
praṇamya pra-nam (to bend, to bow) absol.after bowing;

 
 



Śāṃkara


etat śrutvā vacanaṃ keśavasya pūrvoktaṃ kṛtāñjaliḥ san vepamānaḥ kampamānaḥ kirīṭī namaskṛtvā | bhūyaḥ punar evāhoktavān kṛṣṇaṃ sa-gadgadaṃ bhayāviṣṭasya duḥkhābhighātāt snehāviṣṭasya ca harṣodbhavāt, aśru-pūrṇa-netratve sati śleṣmaṇā kaṇṭhāvarodhaḥ | tataś ca vāco’pāṭavaṃ manda-śabdatvaṃ yat sa-gadgadas tena saha vartateti sa-gadgadaṃ vacanam āheti vacana-kriyā-viśeṣaṇam etat | bhīta-bhītaḥ punaḥ punar bhayāviṣṭa-cetāḥ san praṇamya prahvo bhūtvā | āheti vyavahitena saṃbandhaḥ
 

Rāmānuja


etad aśritavātsalyajaladheḥ keśavasya vacanaṃ śrutvā arjunas tasmai namaskṛtya bhītabhīto bhūyas taṃ praṇamya kṛtāñjalir vepamānaḥ kirīṭī sagadgadam āha
 

Śrīdhara


tato yad vṛttaṃ tad eva dhṛtarāṣṭraṃ prati saṃjaya uvāca etad iti | etat pūrva-śloka-trayātmakaṃ keśavasya vacanaṃ śrutvā vepamānaḥ kampamānaḥ kirīṭy arjunaḥ kṛtāñjaliḥ sampuṭīkṛta-hastaḥ kṛṣṇaṃ namaskṛtya punar apy āhoktavān | katham āha ? harṣa-bhayādy-āveśa-vaśāt gadgadena kaṇṭha-kampanena saha vartate iti sa-gadgadaṃ yathā syāt tathā | kiṃ ca bhītād api bhītaḥ san praṇamyāvanato bhūtvā
 

Madhusūdana


droṇa-bhīṣma-jayadratha-karṇeṣu jayāśā-viṣayeṣu hateṣu nirāśrayo duryodhano hata evety anusandhāya jayāśāṃ parityajya yadi dhṛtarāṣṭraḥ sandhiṃ kuryāt tadā śāntir ubhayeṣāṃ bhaved ity abhiprāyavāṃs tataḥ kiṃ vṛttam ity apekṣāyāṃ saṃjaya uvāca etad iti | etat pūrvoktaṃ keśavasya vacanaṃ śrutvā kṛtāñjaliḥ kirīṭīndra-datta-kirīṭaḥ parama-vīratvena prasiddho vepamānaḥ paramāścarya-darśana-janitena sambhrameṇa kampamāno ‚rjunaḥ kṛṣṇaṃ bhaktāgha-karṣaṇaṃ bhagavantaṃ namaskṛtvā namaskṛtya bhūyaḥ punar apy āhoktavān sa-gadgadaṃ bhayena harṣeṇa cāśru-pūrṇa-netratve sati kapha-ruddha-kaṇṭhatayā vāco mandatva-sakampatvādir vikāraḥ sa-gadgadas tad-yuktaṃ yathā syāt | bhīta-bhīto ‚tiśayena bhītaḥ san pūrvaṃ namaskṛtya punar api praṇamyātyanta-namro bhūtvāheti sambandhaḥ
 

Viśvanātha


namaskṛtvety ārṣam
 

Baladeva


tato yad abhūt tat saṃjaya uvāca etad iti | keśavasyaitat padya-trayātmakaṃ vacanaṃ śrutvā kirīṭī pārthaḥ vepamāno ‚tyadbhutātyugra-rūpa-darśanajena sambhrameṇa sakampaḥ | namakṣṭvety ārṣam | kṛṣṇaṃ namaskṛtya, punaḥ praṇamya, bhīta-bhīto ‚tibhayākulaḥ san bhūyaḥ punaar apy āha sa-gadgadaṃ gadgadena kaṇṭha-kampena sahitaṃ yathā syāt tathā
 
 



Both comments and pings are currently closed.