BhG 11.34

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyān api yodha-vīrān
mayā hatāṃs tvaṃ jahivyathiṣṭhā yudhyasva jetāsi raṇe sapatnān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tvam] (you) mayā (by me) hatān (killed) droṇam ca (and Droṇa) bhīṣmam ca (and Bhīṣma) jayadratham ca (and Jayadratha) karṇam (Karṇa) tathā anyān api (and also others) yodha-vīrān (heroes among warriors) jahi (you must kill).
mā vyathiṣṭhāḥ (do not be perturbed!),
yudhyasva (you must fight),
raṇe (in battle) sapatnān (rivals) jetāsi (you will conquer).

 

grammar

droṇam droṇa 2n.1 m.cloud full of rain, tree, Droṇa;
ca av.and;
bhīṣmam bhīṣma 2n.1 m.frightful, Bhīṣma (from: bhī – to scare);
ca av.and;
jayadratham jayad-ratha 2n.1 m.whose chariot wins; Jayadratha (from: ji – to conquer, jaya – victory; ratha – chariot);
ca av.and;
karṇam karṇa 2n.1 m.ear; Karṇa (from: karṇ – to pierce, to bore);
tathā av.in that manner, so, in like manner;
anyān anya sn. 2n.3 m.others;
api av.although, moreover, besides, even;
yodha-vīrān yodha-vīra 2n.3 m.; TP: yodhānāṁ vīrān iti heroes among warriors (from: yudh – to fight, caus. yodha – warrior, battle; vīr – to be valiant, to display heroism, vīra – brave, a hero);
mayā asmat sn. 3n.1by me;
hatān hata (han – to strike, to beat, to kill) PP 2n.3 m.who are killed;
tvam yuṣmat sn. 1n.1you;
jahi han (to strike, to beat, to kill) Imperat. P 2v.1you must kill;
av.not! (bardzo silne zaprzeczenie najczęściej stosowana z aorystem pozbawionym partykuły „a”);
vyathiṣṭhāḥ [] vyath (to tremble, to waver, to be agitated, to be afraid) Aor. Ā 2v.1[do not] be perturbed!, [do not] tremble!;
yudhyasva yudh Imperat. Ā 2v.1you must fight;
jetāsi ji (to conquer) Fut.p. P 2v.1you will conquer;
raṇe raṇa 7n.1 m.in battle (from: raṇ – to rejoice);
sapatnān sa-patna 2n.3 m.rivals (sa-patnī – co-wife);

 

textual variants


yodha-vīrān → loka-vīrān / vīra-mukhyān / yodhu-mukhyān (heroes of the world / chief heroes / chief among warriors);
hatāṁs tvaṁ → hatāḥ tvaṁ (killed, you);
vyathiṣṭhā → vyatiṣṭhā ([do not] wait);
 
 



Śāṃkara


droṇaṃ ca, yeṣu yeṣu yodheṣv arjunasyāśaṅkā tāṃs tān vyapadiśati bhagavān mayā hatān iti | tatra droṇa-bhīṣmayos tāvat prasiddham āśaṅkā-kāraṇam | droṇas tu dhanur-vedācāryo divyāstra-saṃpannaḥ | ātmanaś ca viśeṣato gurur gariṣṭhaḥ | bhīṣmaś ca svacchanda-mṛtyur divyāstra-saṃpannaś ca paraśurāmeṇa dvandva-yuddham agamat, na ca parājitaḥ | tathā jayadrathaḥ | yasya pitā tapaś carati mama putrasya śiro bhūmau nipātayiṣyati yaḥ, tasyāpi śiraḥ patiṣyatīti | karṇo’pi vāsava-dattayā śaktyā tv amoghayā saṃpannaḥ sūrya-putraḥ kānīno yataḥ, atas tan-nāmnaiva nirdeśaḥ | mayā hatān tvaṃ jahi nimitta-mātreṇa | mā vyathiṣṭhās tebhyo bhayaṃ mā kārṣīḥ | yudhyasva jetāsi duryodhana-prabhṛtīn raṇe yuddhe sapatnān śatrūn
 

Rāmānuja


droṇabhīṣmakarṇādīn kṛtāparādhatayā mayaiva hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhogasaktān kathaṃ haniṣyāmīti mā vyathiṣṭhāḥ tān uddiśya dharmādharmabhayena bandhusnehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛtāparādhā mayaiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / naiteṣāṃ vadhe nṛśaṃsatāgandhaḥ; api tu jaya eva labhyata ityarthaḥ
 

Śrīdhara


na caite vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ ity āśaṅkā sāpi na kāryety āha droṇam iti | yebhyas tvaṃ śaṅkase tān droṇādīn mayaiva hatāṃs tvaṃ jahi ghātaya | mā vyathiṣṭhā bhayaṃ mā kārṣīḥ | sapatnān śatrūn raṇe yuddhe niścitaṃ jetāsi jeṣyasi
 

Madhusūdana


nanu droṇo brāhmaṇottamo dhanurvedācāryo mama guru viśeṣeṇa ca divyāstra-sampannas tathā bhīṣmaḥ svacchanda-mṛtyur divyāstra-sampannaś ca parāśurāmeṇa dvandva-yuddham upagamyāpi na parājitas tathā yasya pitā vṛddha-kṣatras tapaś carati mama putrasya śiro yo bhūmau pātayiṣyati tasyāpi śiras tat-kālaṃ bhūmau patiṣyatīti sa jayadratho ‚pi jetum aśakyaḥ svayam api mahādevārādhana-paro divyāstra-sampannaś ca tathā karṇo ‚pi svayaṃ sūrya-samas tad-ārādhanena divyāstra-sampannaś ca vāsava-dattayā caika-puruṣa-ghātinyā moghīkartum aśakyayā śaktyā śaktyā viśiṣṭas tathā kṛpāśvatthāma-bhūriśravaḥ-prabhṛtayo mahānubhāvāḥ sarvathā durjayā evaiteṣu satsu kathaṃ jitvā śatrūn rājyaṃ bhokṣye kathaṃ vā yaśo lapsya ity āśaṅkām arjunasyāpanetum āha tad āśaṅkā-viṣayān nāmabhiḥ kathayan droṇam iti |
droṇādīṃs tvad-āśaṅkā-viṣayī-bhūtān sarvān eva yodha-vīrān kālātmanā mayā hatān eva tvaṃ jahi | hatānāṃ hanane ko vā pariśramaḥ | ato mā vyathiṣṭhāḥ katham evaṃ śakṣyāmīti vyathāṃ bhaya-nimittāṃ pīḍāṃ mā gā bhayaṃ tyaktvā yudhyasva | jetāsi jeṣyasy acireṇaiva raṇe saṅgrāme sapatnān sarvān api śatrūn |
atra droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ceti ca-kāra-trayeṇa pūrvoktājeyatva-śaṅkānūdyate | tathā-śabdena karṇe ‚pi | anyān api yodha-vīrān ity atrāpi-śabdena | tasmāt kuto ‚pi svasya parājayaṃ vadha-nimittaṃ pāpaṃ ca mā śaṅkiṣṭhā ity abhiprāyaḥ |
kathaṃ bhīṣmam ahaṃ saṅkhye droṇaṃ ca madhusūdana | iṣubhiḥ pratiyotsyāmi pūjārhau ity atrevātrāpi samudāyānvayān antaraṃ pratyekānvayo draṣṭavyaḥ
 

Viśvanātha


no commentary up to the verse BhG 11.35
 

Baladeva


yad vā jayema yadi vā no jayeyuḥ iti sva-vijaye saṃśayam ākārṣīr ity āśayenāha droṇaṃ ceti | mayā hatān hatāyuṣo droṇādīṃs tvaṃ jahi māraya | mā vyatiṣṭhāḥ | katham etān divyāstra-sampannān ekaḥ śaknomy ahaṃ vijetum iti bhayaṃ mā gāḥ | mṛtānāṃ māraṇe kaḥ śrama ity arthaḥ | bhayaṃ hitvā yudhyasva raṇa sapatnān ripūn jetāsi jeṣyasi
 
 



Both comments and pings are currently closed.