BhG 11.33

tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham
mayaivaite nihatāḥ pūrvam eva nimitta-mātraṃ bhava savyasācin

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tasmāt (therefore) tvam (you) uttiṣṭha (you must stand up),
[tvam] (you) yaśaḥ (fame) labhasva (you must obtain),
[tvam] (you) śatrūn (enemies) jitvā (after conquering)
samṛddham rājyam (flourishing kingdom) bhuṅkṣva (you must enjoy).
ete (these) mayā eva (just by me) pūrvam eva (just before) nihatāḥ (killed) [santi] (they are).
he savya-sācin (O ambidextrous one),
[tvam] (you) nimitta-mātram (merely the efficient cause) bhava (you must be).

 

grammar

tasmāt av. (5n.1) – therefore (from: tat sn. – z tego);
tvam yuṣmat sn. 1n.1you;
uttiṣṭha ut-sthā (to rise) Imperat. P 2v.1stand up;
yaśaḥ yaśas 2n.1 n.fame, honour, splendour, beauty;
labhasva labh (to obtain) Imperat. Ā 2v.1you must obtain;
jitvā ji (to conquer) absol.after conquering;
śatrūn śatru 2n.3 m.enemies, rivals (from: śad – to fall, to disperse, to kill);
bhuṅkṣva bhuj (to eat, to enjoy) Imperat. Ā 2v.1you must enjoy;
rājyam rājya (rāj – to reign) PF 2n.1 n.kingdom;
samṛddham samṛddha (sam-ṛdh – to grow) PP 2n.1 n. accomplished, flourishing;
mayā asmat sn. 3n.1by me;
eva av.certainly, just, merely;
ete etat sn. 1n.3 m.these;
nihatāḥ ni-hata (ni-han – to kill) PP 1n.3 m.who are killed;
pūrvam av. (2n.1) – earlier, before (from: pūrva – previous, ancient);
eva av.certainly, just, merely;
nimitta-mātram nimitta-mātra 1n.1 n.merely an efficient cause (from: nimitta – omens, signs, motive, efficient cause; – to measure, mātra – measure, quantity, suffix: being nothing but, merely);
bhava bhū (to be) Imperat. P 2v.1you must be;
savyasācin savyasācin 8n.1 m.; yasya savyena [hastena] sācituṁ śīlam asti saḥwho is able to draw a bow with left [hand]; name of Arjuna (from: – to beget, to produce, savya – reverse, left hand; sac – to be attached, to be associated, to serve; MBh explains:
ubhau me dakṣiṇau pāṇī gāṁḍīvasya vikarṣaṇe
tena deva-manuṣyeṣu savyasācīti māṁ viduḥ

Both my hands are right when I bend Gāṁdiva [bow],
therefore among men and gods I am known as Savyasācin);

 

textual variants


labhasva → bhajasva (you must enjoy);
mayaivaite → mayaiva te / mayaivete / mayaivaitā (they just by me);
nihatāḥ nihitāḥ (placed);
pūrvam eva → sarvam eva (indeed all);
 
 



Śāṃkara


yasmād evaṃ—
tasmāt tvam uttiṣṭha bhīṣma-prabhṛtayo’tirathā ajeyā devair apy arjunena jitā iti yaśaḥ labhasva | kevalaṃ puṇyair hi tat prāpyate | jitvā śatrūn duryodhana-prabhṛtīn bhuṅkṣva rājyaṃ samṛddham asapatnam akaṇṭakam | mayaivaite nihatā niścayena hatāḥ prāṇair viyojitāḥ pūrvam eva | nimitta-mātraṃ bhava tvam | he savyasācin ! savyena vāmenāpi hastena śarāṇāṃ kṣepāt savyasācīty ucyate’rjunaḥ
 

Rāmānuja


tasmāt tvaṃ tān prati yuddhāyottiṣṭha / tān śatrūn jitvā yaśo labhasva; dharmyaṃ rājyaṃ ca samṛddhaṃ bhuṅkṣva / mayaivaite kṛtāparādhāḥ pūrvam eva nihatāḥ hanane viniyuktāḥ / tvaṃ tu teṣāṃ hanane nimittamātraṃ bhava / mayā hanyamānānāṃ śatrādisthānīyo bhava / savyasācin / ṣaca samavāye; savyena śarasacanaśīlaḥ savyasācī; savyenāpi kareṇa śarasamavāyakaraḥ; karadvayena yoddhuṃ samartha ityarthaḥ
 

Śrīdhara


tasmād iti | yasmād evaṃ tasmāt tvaṃ yuddhāyottiṣṭha | devair api durjayā bhīṣmādayo ‚rjunena nirjitā ity evaṃ bhūtaṃ yaśo labhasva prāpnuhi | ayatnataś ca śatrūn jitvā samṛddhaṃ rājyam bhuṅkṣva | ete ca tava śatravas tvadīya-yuddhāt pūrvam eva mayaiva kālātmanā nihata-prāyāḥ | tathāpi tvaṃ nimitta-mātram bhava | he savyasācin ! savyena hastena sācituṃ śarān saṃdhātuṃ śīlaṃ yasyeti vyutpattyā vāmenāpi vāṇa-kṣepāt savyasācīty ucyate
 

Madhusūdana


yasmād evaṃ tasmād iti | tasmāt tvad-vyāpāram antareṇāpi yasmād ete vinaṅkṣanty eva tasmāt tvam uttiṣṭhodyukto bhava yuddhāya devair api durjayā bhīṣma-droṇādayo ‚tirathā jhaṭity evārjunena nirjitā ity evambhūtaṃ yaśo labhasva | mahadbhiḥ puṇyair eva hi yaśo labhyate | ayatnataś ca jitvā śatrūn duryodhanādīn bhuṅkṣva rājyaṃ svopasarjanatvena bhogyatāṃ prāpaya samṛddhaṃ rājyam akaṇṭakam | ete ca tava śatravo mayaiva kālātmanā nihatāḥ saṃhṛtāyuṣas tvadīya-yuddhāt pūrvam eva kevalaṃ tava yaśo-lābhāya rathān na pātitāḥ | atas tvaṃ nimitta-mātram arjunenaite nirjitā iti sārvalaukika-kavy-apadeśāspadaṃ bhava he savyasācin savyena vāmena hastenāpi śarān sacituṃ saṃdhātuṃ śīlaṃ yasya tādṛśasya tava bhīṣma-droṇādi-jayo nāsambhāvitas tasmāt tvad-vyāpārānantaraṃ mayā rathāt pātyamāneṣv eteṣu tavaiva kartṛtvaṃ lokāḥ kalpayiṣyantīty abhiprāyaḥ
 

Viśvanātha


no commentary up to the verse BhG 11.35
 

Baladeva


yasmād evaṃ tasmāt tvam uttiṣṭha svadharmāya yuddhāya yaśo labhasva sura-durjayā bhīṣmādayo ‚rjunena helayaiva nirjitā iti durlabhāṃ kīrtiṃ prāpnuhi | pūrvaṃ draupadyām aparādha-samaya eva mayaite nihatās tvad-yaśase yantra-pratimāvat pravartante | tasmāt tvaṃ nimitta-mātram bhava | he savyasācin ! savyenāpi hastena bāṇān sacituṃ saṃdhātuṃ śīlaṃ asyeti yuddha-nirbhare prāpte hastābhyām iṣu-varṣinn ity arthaḥ
 
 



Both comments and pings are currently closed.