BhG 11.21

amī hi tvā sura-saṃghā viśanti ke-cid bhītāḥ prāñjalayo gṛṇanti
svastīty uktvā maha-rṣi-siddha-saṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


amī sura-saṅghāḥ (those hosts of gods) tvā (in you) viśanti hi (indeed they enter),
[teṣu] (among them) kecit devāḥ (some gods) bhītāḥ (who are afraid) prāñjalayaḥ (with folded hands) [tvām] (you) gṛṇanti (they call).
maharṣi-siddha-saṁghāḥ (hosts of great sages and perfected beings) svasti iti („auspicious!”) uktvā (after speaking)
puṣkalābhiḥ stutibhiḥ (with many hymns) tvām (you) stuvanti (they praise).

 

grammar

amī adas sn. 1n.3 m.those (pronoun indicating sth far, not seen with the eyes);
hi av.because, just, indeed, surely;
tvā yuṣmat sn. 2n.1you (shortened form of: tvām);
sura-saṁghāḥ sura-saṁgha 2n.3 m.; TP: surāṇāṁ saṁghā iti hosts of gods (from: sur – to reign or svar – heaven, sura – god; sam-xhan – to strike together, to join, saṁ-gha – collection, assemblage, crowd);
viśanti viś (to enter) Praes. P 1v.3they enter;
ke-cit kim-cit sn. 1n.3 m.some persons (from: kim – what?; -cit – indefinitive particle);
bhītāḥ bhīta (bhī – to scare) PP 1n.3 m.who are afraid;
prāñjalayaḥ pra-añjali 1n.3 m.those with folded hands (from: añj – to decorate, to annoint, to honour, pra-añjali – respect, salutation, joined palms slighty hollowed);
gṛṇanti xgṝ (to invoke, to praise) Praes. P 1v.3they invoke, they praise;
svasti av.may it be well!, auspicious! (from: su-asti – goodness, well-being);
iti av.thus (used to close the quotation);
uktvā vac (to speak) absol.after speaking;
maha-rṣi-siddha-saṁghāḥ maha-rṣi-siddha-saṁgha 2n.3 m.; DV / TP: maharṣīṇāṁ ca siddhānāṁ ca saṁghā iti hosts of great sages and perfected beings (from: mah – to magnify, mahant – great; ṛṣ – to flow, to move quickly, or dṛś – to see; ṛṣi – sage, seer; sidh – to succeed, to become perfect PP siddha – accomplished, perfected; sam-xhan – to strike together, to join, saṁ-gha – collection, assemblage, crowd);
stuvanti xstu (to praise, to sing) Praes. P 1v.3they praise;
tvām yuṣmat sn. 2n.1you;
stutibhiḥ stuti 3n.3 f.with praises, prayers, hymns (from: xstu – to praise, to sing);
puṣkalābhiḥ puṣkalā 3n.3 f.with many, magnificent, loud;

 

textual variants


tvāṁ → tvā (you);
gṛṇanti → ghṛṇanti;
svastīty uktvā maha-rṣi-siddha- svastīty coktvaiva maha-rṣi-saṁghāḥ (and hosts of great sages indeed after speaking: „auspicious!”);
tvā → tvāṁ (you);
 
 



Śāṃkara


athādhunā purā yad vā jayema yadi vā no jayeyuḥ [gītā 2.6] ity arjunasya yaḥ saṃśaya āsīt, tan-nirṇayāya pāṇḍava-jayam aikāntikaṃ darśayāmīti pravṛtto bhagavān | taṃ paśyann āha | kiṃ ca—
amī hi yudhyamānā yoddhāras tvā tvāṃ sura-saṃghāḥ ye’tra bhū-bhārāvatārāyāvatīrṇā vasv-ādi-deva-saṃghā manuṣya-saṃsthānās tvāṃ viśanti praviśanto dṛśyante | tatra kecit bhītāḥ prāñjalayaḥ santo gṛṇanti stuvanti tvām anye palāyane’py aśaktāḥ santaḥ | yuddhe pratyupasthita utpātādi-nimittāni upalakṣya svasty astu jagata iti uktvā maharṣi-siddha-saṃghāḥ maharṣīṇāṃ siddhānāṃ ca saṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ saṃpūrṇābhiḥ
 

Rāmānuja


amī surasaṃghāḥ utkṛṣṭās tvāṃ viśvāśrayam avalokya hṛṣṭamanasaḥ tvan samīpaṃ viśanti / teṣv eva kecid atyugram atyadbhutaṃ ca tavākāram ālokya bhītāḥ prāñjalayaḥ svajñānānuguṇaṃ stutirūpāṇi vākyāni gṛṇanti uccārayanti / apare maharṣisaṃghāḥ siddhasaṃghāś ca parāvaratattvayāthātmyavidaḥ svastīty uktvā puṣkalābhir bhavadanurūpābhiḥ stutibhiḥ stuvanti
 

Śrīdhara


kiṃ ca amī hīti | amī sura-saṃghā bhītāḥ santas tvāṃ viśanti śaraṇaṃ praviśanti | teṣām madhye kecid atibhītā dūrata eva sthitvā kṛta-sampuṭa-kara-yugalāḥ santo gṛṇanti jaya jaya rakṣa rakṣeti prārthayante | spaṣṭam anyat
 

Madhusūdana


adhunā bhū-bhāra-saṃhara-kāritvam ātmanaḥ prakaṭayantaṃ bhagavantaṃ paśyann āha amīti | amī hi sura-saṃghā vasv-ādi-deva-gaṇā bhū-bhārāvatārārthaṃ manuṣya-rūpeṇāvatīrṇā yudhyamānāḥ santas tvā tvāṃ viśanti praviśanto dṛśyante | evam asura-saṅghā iti pada-cchedena bhū-bhāra-bhūtā duryodhanādayas tvāṃ viśantīty api vaktavyam | evam ubhayor api senayoḥ kecid bhītāḥ palāyane ‚py aśaktāḥ santaḥ prāñjalayo gṛṇanti stuvanti tvām | evaṃ pratyupasthite yuddha utpātādi-nimittāny upalakṣya svasty astu sarvasya jagata ity uktvā maharṣi-siddha-saṅghā nārada-prabhṛtayo yuddha-darśanārtham āgatā viśva-vināśa-parihārāya stuvanti tvāṃ stutibhir guṇotkarṣa-pratipādikābhir vāgbhiḥ puṣkalābhiḥ paripūrṇārthābhiḥ
 

Viśvanātha


tvā tvām
 

Baladeva


amī sura-saṅghās tvāṃ śaraṇaṃ viśanti | teṣu kecid bhītā dūrataḥ sthitvā prāñjalayaḥ santo gṛṇanti pāhi pāhi prabho asmān iti prārthayante | mahatīṃ bhītim ālakṣya maharṣi-saṅghāḥ siddha-saṅghāś ca viśvasya svasty astu ity uktvā stuvanti
 
 



Both comments and pings are currently closed.