BhG 11.20

dyāvā-pṛthivyor idam antaraṃ hi vyāptaṃ tvayaikena diśaś ca sarvāḥ
dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ loka-trayaṃ pravyathitaṃ mahātman

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he mahātman (O you whose self is great!),
ekena tvayā hi (indeed by you alone) dyāvā-pṛthivyoḥ (of heaven and earth) idam antaram (this interior) vyāptam (pervaded),
sarvāḥ ca diśaḥ (and all directions) [vyāptāḥ] (pervaded),
tava (your) idam ugram (this terrible) adbhutam (wonderful) rūpam (form) dṛṣṭvā (after seeing)
loka-trayam (the three worlds) pravyathitam (perturbed) [asti] (it is).

 

grammar

dyāvā-pṛthivyoḥ dyāvā-pṛthivī 6n.2 f.of heaven and earth (from: div – to shine, dyu – day, heaven, dualis dyāvā – heaven; pṛth – to extend, pṛthu – broad, extensive, great, pṛthivī – earth);
idam idam 1n.1 n.this;
antaram antara 1n.1 n.inside;
hi av.because, just, indeed, surely;
vyāptam vyāpta (vi-āp – to pervade) 1n.1 n.pervaded, covered;
tvayā yuṣmat sn. 3n.1by you;
ekena eka sn. 3n.1 n.by one;
diśaḥ dik 1n.3 f.directions (from: diś – to show);
ca av.and;
sarvāḥ sarva sn. 1n.3 f.all;
dṛṣṭvā dṛś (to see) absol.after seeing;
adbhutam ad-bhuta 2n.1 n.supernatural, marvellous, wonderful;
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
idam idam sn. 2n.1 n.this;
tava yuṣmat sn. 6n.1your;
ugram ugra 2n.1 n. powerful, terrible, cruel;
loka-trayam loka-traya 1n.1 n.; lokānāṁ trayam itithe three worlds (from: loka – world; tri – three; traya – triple);
pravyathitam pravyathita (pra-vyath – to tremble, to waver, to be agitated, to be afraid) PP 1n.1 n.perturbed;
mahātman mahā-ātman 8n.1 m.; BV: yasyātmā mahān asti saḥO you whose self is great (from: mah – to magnify, mahant – great; ātman – self);

 

textual variants


vyāptaṁvyāptāḥ (pervaded);
rūpam idaṁ tavograṁ → rūpam idaṁ tavedṛg / rūpam ugraṁ tavedaṁ / rūpam udagra-rūpaṁ tavedaṁ (this form of yours of this kind / your terrible form / this for of yours, elevated form);
 
 



Śāṃkara


dyāv-āpṛthivyor idam antaraṃ hy antarikṣaṃ vyāptaṃ tvayaikena viśva-rūpa-dhareṇa diśaś ca sarvā vyāptāḥ | dṛṣṭvā upalabhyādbhutaṃ vismāpakaṃ rūpam idaṃ tavograṃ krūraṃ lokānāṃ trayaṃ loka-trayaṃ pravyathitaṃ bhītaṃ pracalitaṃ vā | he mahātman ! akṣudra-svabhāva
 

Rāmānuja


evaṃbhūtaṃ tvāṃ dṛṣṭvā devādayo ‚haṃ ca pravyathitā bhavāma ity āha
dyuśabdaḥ pṛthivīśabdaś cobhau uparitanānām adhastanānāṃ ca lokānāṃ pradarśanārthau / dyāvāpṛthivyoḥ antaram avakāśaḥ / yasminn avakāse sarve lokās tiṣṭhanti, sarvo ‚yam avakāśo diśaś ca sarvās tvayaikena vyāptāḥ / dṛṣṭvādbhutaṃ rūpam ugraṃ tavedam anantāyām avistāram atyadbhutam atyugraṃ ca rūpaṃ dṛṣṭvā lokatrayaṃ pravyathitam yuddhadidṛkṣayā āgateṣu brahmādidevāsurapitṛgaṇasiddhagandharvayakṣarākṣaseṣu pratikūlānukūlamadhyastharūpaṃ lokatrayaṃ sarvaṃ pravyathitam atyantabhītam / mahātman aparicchedyamanovṛtte / eteṣām apy arjunasyaiva viśvāśrayarūpasākṣātkārasādhanaṃ divyaṃ cakṣur bhagavatā dattam / kim artham iti cet, arjunāya svāiśvaryaṃ sarvaṃ pradarśayitum / ata idam ucyate, „dṛṣṭvādbhutaṃ rūpam ugraṃ tavedaṃ lokatrayaṃ pravyarthitaṃ mahātman” iti
 

Śrīdhara


kiṃ ca dyāv-āpṛthivyor iti | dyāv-āpṛthivyor idam antaram antarīkṣaṃ tvayaivaikena vyāptam | diśaś ca sarvā vyāptāḥ | adbhutaṃ adṛṣṭa-pūrvam | tvadīyam idam ugraṃ ghoraṃ rūpaṃ dṛṣṭvā loka-trayaṃ pravyathitam atibhītam | paśyāmīti pūrvasyaivānuṣaṅgaḥ
 

Madhusūdana


prakṛtasya bhagavad-rūpasya vyāptim āha dyāv-āpṛthivyor iti | dyāv-āpṛthivyor idam antaram antarīkṣaṃ hi tvayaivaikena vyāptam | diśaś ca sarvā vyāptāḥ | dṛṣṭvādbhutam atyanta-vismaya-karam idam ugraṃ duradhigamaṃ mahātejasvitvāt tava rūpam upalabhya loka-trayaṃ pravyathitam atyanta-bhītaṃ jātaṃ he mahātman sādhūnām abhaya-dāyaka | itaḥ param idam upasaṃharety abhiprāyaḥ
 

Viśvanātha


atha prastopayogitvāt tasyaiva rūpasya kāla-rūpatvaṃ darśayāmāsa dyāvety ādi daśabhiḥ
 

Baladeva


atha tasyaiva rūpasya prakṛtyopayogitvena kāla-rūpatāṃ darśitavān ity āha dyāveti daśabhiḥ | dyāv-āpṛthivyor antaram antarīkṣaṃ tathā sarvā diśaś caikena tvayā vyāptam | tavedam aparimitam adbhutam ugraṃ ca rūpaṃ dṛṣṭvā loka-trayaṃ pravyathitam bhītaṃ saṃcalanaṃ ca bhavati | he mahātman sarvāśraya ! atredam avagamyate tadā yuddha-darśanāya ye trailokyasthā mitrodāsīnā devāsurā gandharva-kinnarādayḥ samāgatās tair api bhaktimadbhir bhagavad-datta-divya-netrais tad-rūpaṃ dṛṣṭaṃ na tv ekenaivārjunena svapateva svāpnika-rathādīni nijaiśvaryasya bahu-sākṣikatārtham etat
 
 



Both comments and pings are currently closed.