BhG 11.19

anādi-madhyāntam ananta-vīryam ananta-bāhuṃ śaśi-sūrya-netram
paśyāmi tvāṃ dīpta-hutāśa-vaktraṃ sva-tejasā viśvam idaṃ tapantam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[aham] (I) anādi-madhyāntam (who has no beginning, middle or end) ananta-vīryam (whose valour is unlimited) ananta-bāhum (whose arms are innumerable) śaśi-sūrya-netram (whose eyes are the Moon and the Sun) dīpta-hutāśa-vaktram (in whose mouth there is a blazing oblation-eater) sva-tejasā (with own radiance) idam viśvam (this world) tapantam (who is scorching) tvām (you) paśyāmi (I see).

 

grammar

anādi-madhyāntam an-ādi-madhya-anta 2n.1 m.; DV / BV: yasyādiś ca madhyaṁ cāntaś ca na vidyate tam who has no beginning, middle or end (from: ādi – beginning; madhya – middle; anta – the end, limit, boundary, death);
ananta-vīryam ananta-vīrya 2n.1 m.; BV: yasya vīryasyāntaḥ nāsti tam / yasya vīryam ananam asti tam whose valour is unlimited (from: anta – the end, limit, boundary, death, an-anta – without end, endless; vīrya – manliness, valour, strenght, semen);
ananta-bāhum ananta-bāhu 2n.1 m.; BV: yasya bāhavo ‘nanāḥ santi tam whose arms are innumerable (from: anta – the end, limit, boundary, death, an-anta – without end, endless; baṁh – to grow, to increase, bāhu – the arm);
śaśi-sūrya-netram śaśi-sūrya-netra 2n.1 m.; DV / BV: yasya śaśī ca sūryaś ca netre staḥ tam whose eyes are the Moon and the Sun (from: śaśa – rabbit, hare, śaśin – with a [sign of a] rabbit, Moon; sūrya – Sun; – to lead, netra – leading, an eye);
paśyāmi dṛś (to see) Praes. P 3v.1I see;
tvām yuṣmat sn. 2n.1you;
dīpta-hutāśa-vaktram dīpta-hutāśa-vaktra 2n.1 m.; BV: yasya vaktreṣu dīpto hutāśa ‘sti tam in whose mouth there is a blazing oblation-eater (from: xdīp – to blaze, to shine, PP dīpta – blazing, flaming; hu – to offer into fire, PP huta offered in sacrifice; – to reach, to eat, to enjoy, āśa – suffix: one who eats; vac – to speak, vaktra – mouth, face);
sva-tejasā sva-tejas 3n.1 n.; TP: svasya tejasetiwith own radiance (from: sva – own; tij – to sharpen, to tolerate, tejas – sharpness, heat, splendour, prowess, light);
viśvam viśva 2n.1 m.all, whole, world (from: viś – to enter);
idam idam 2n.1 n.this;
tapantam tapant (tap – to scorch) PPr 2n.1 m.who is scorching;

 

textual variants


tvāṃ → tvā (you);
viśvam idaṃ tapantam → viśvam anaṃta-rūpaṃ (world, unlimited form);
 
 



Śāṃkara


kiṃ ca—
anādi-madhyāntam ādi ca madhyaṃ cāntaś ca na vidyate yasya so’yam anādi-madhyāntas, taṃ tvām anādi-madhyāntam | ananta-vīryaṃ na tava vīryasyānto’stīty ananta-vīryas, taṃ tvām ananta-vīryam | tathānanta-bāhum anantā bāhavo yasya tava sa tvam, ananta-bāhus taṃ tvām ananta-bāhum | śaśi-sūrya-netraṃ śaśi-sūryau netre yasya tava sa tvaṃ śaśi-sūrya-netras, taṃ tvāṃ śaśi-sūrya-netraṃ candrāditya-nayanam | paśyāmi tvāṃ dīpta-hutāśa-vaktraṃ dīptaś cāsau hutāśaś ca vaktraṃ yasya tava sa tvaṃ dīpta-hutāśa-vaktras, taṃ tvāṃ dīpta-hutāśa-vaktram | sva-tejasā viśvam idaṃ samastaṃ tapantam
 

Rāmānuja


anādimadhyāntam ādimadhyāntarahitam / anantavīryam anavadhikātiśayavīryam; vīryaśabdaḥ pradarśanārthaḥ; anavadhikātiśayajñānabalāiśvaryavīryaśaktitejasāṃ nidhim ityarthaḥ / anantabāhum asaṃkhyeyabāhum / so ‚pi pradarśanārthaḥ; anantabāhūdarapādavaktrādikam / śaśisūryanetram śaśivat sūryavac ca prasādapratāpayuktasarvanetram / devādīn anukūlān namaskārādi kurvāṇān prati prasādaḥ, tadviparītān asurarākṣasādīn prati pratāpaḥ; „rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ” iti hi vakṣyate / dīptahutāśavaktram pradīptakālānalavat saṃhārānuguṇavaktram / svatejasā viśvam idaṃ tapantam / tejaḥ parābhibhavanasāmarthyam; svakīyena tejasā viśvam idaṃ tapantaṃ tvāṃ paśyāmi evambhūtaṃ sarvasya sraṣṭāraṃ sarvasyādhārabhūtaṃ sarvasya praśāsitāraṃ sarvasya saṃhartāraṃ jñānādyaparimitaguṇasāgaram ādimadhyāntarahitam evaṃbhūtadivyadehaṃ tvāṃ yathopadeśaṃ sākṣātkaromītyarthaḥ / ekasmin divyadehe anekodarādikaṃ katham? / ittham upapadyate / ekasmāt kaṭipradeśād anantaparimāṇād ūrdhvam udgatā yathoditodarādayaḥ, adhaś ca yathoditadivyapādāḥ; tatraikasmin mukhe netradvayam iti ca na virodhaḥ
 

Śrīdhara


kiṃ ca anādīti | anādi-madhyāntam utpatti-sthiti-laya-rahitam | ananta-vīryam anantaṃ vīryaṃ prabhāvo yasya tam | anantā vīryavanto bāhavo yasya tam | śaśi-sūryau netre yasya tādṛśaṃ tvāṃ paśyāmi | tathā dīpto hutāśo ‚gnir vaktreṣu yasya tam | svatejasedaṃ viśvaṃ viśvam santapantam paśyāmi
 

Madhusūdana


kiṃ ca anādīti | ādir utpattir madhyaṃ sthitir anto vināśas tad-rahitam anādi-madhyāntam | anantaṃ vīryaṃ prabhāvo yasya tam | anantā bāhavo yasya tam | upalakṣaṇam etan mukhādīnām api | śaśi-sūryau netre yasya tam | dīpto hutāśo vaktraṃ yasya vaktreṣu yasyeti vā tam | svatejasā viśvaṃ idaṃ tapantam santāpayantaṃ tvā tvāṃ paśyāmi
 

Viśvanātha


kiṃ ca anādīty atra mahā-vismaya-rasa-sindhu-nimagnasyārjunasya vacasi paunaruktyaṃ na doṣāya | yad uktaṃ prasāde vismaye harṣe dvi-trir-uktaṃ na duṣyati
 

Baladeva


anādīti | ādi-madhyāvasāna-śūnyam anantāni vīryāṇi tad-upalakṣaṇāni samagrāṇy aiśvaryāṇi ṣaṭ yasya tam ananta-bāhuṃ sahasra-bhujaṃ śaśi-sūryopamāni netrāṇi yasya taṃ | devādiṣu praṇateṣu prasanna-netraṃ tad-viparīteṣu asurādiṣu krūra-netram ity arthaḥ | dīpta-hutāśopamāni saṃhārānuguṇāni vaktrāṇi yasya tam | arjunasya vākye kvacit punar-uktis tasya vismayāviṣṭatvān na doṣāya | yad uktaṃ prasāde vismaye harṣe dvi-trir-uktaṃ na duṣyati iti
 
 



Both comments and pings are currently closed.