BhG 10.1

śrī-bhagavān uvāca
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ
yat te haṃ prīyamāṇāya vakṣyāmi hita-kāmyayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he mahā-bāho (O mighty-armed one!),
bhūya eva (certainly again) me (my) paramam vacaḥ (supreme word) śṛṇu (you must listen).
yat (that which) te prīyamāṇāya (to you who is taking pleasure) aham (I) hita-kāmyayā (with desire for benefit) vakṣyāmi (I will speak).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
bhūyaḥ av.more, again, besides;
eva av.certainly, just, merely;
mahābāho mahā-bāhu 8n.1 m.; BV: yasya bāhū mahāntau staḥ saḥO you who have mighty arms (from: mah – to magnify, mahant – great; baṁh – to grow, to increase, bāhu – the arm);
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;
me asmat sn. 6n.1my (shortened form of: mama);
paramam parama 2n.1 n.supreme, the highest (superlative of: para – beyond, ancient, final, the best, the supreme);
vacaḥ vacas 2n.1 n.word, the speech (from: vac – to speak);
yat yat sn. 2n.1 n.that which;
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
aham asmat sn. 1n.1I;
prīyamāṇāya prīyamāṇa (prī – to please) PPr 4n.1 m.to one who is taking pleasure, to one who is loving;
vakṣyāmi vac (to declare) Fut. P 3v.1I will declare;
hita-kāmyayā hita-kāmyā 3n.1 f.; TP: hitasya kāmyayeti with desire for benefit (from: dhā – to put, PP hita – set, beneficial, useful, friendly; kam –to wish, to love, to long for, kāma – desire, love, pleasure, kāmyā – desire, intention, suffix in instrumental: with desire for);

 

textual variants


yat te → tat te (that to you);
prīyamāṇāyaprayamāṇāya / preyamāṇāya / priyamāṇāya;

The second pada of verse 10.1 is the same as the second pada of verse BhG 18.64;

 
 



Śāṃkara


bhūya eva bhūyaḥ punar he mahābāho sṛṇu me madīyaṃ paramaṃ prakṛṣṭaṃ niratiśaya-vastunaḥ prakāśakaṃ vaco vākyaṃ yat paramaṃ te tubhyaṃ prīyamāṇāya—mad-vacanāt prīyase tvam atīvāmṛtam iva piban, tataḥ—vakṣyāmi hita-kāmyayā hitecchayā

 

Rāmānuja


mama māhātmyaṃ śrutvā prīyamāṇāya te madbhaktyutpattivivṛddhirūpahitakāmanayā bhūyo manmāhātmyaprapañcaviṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahitamanāś śṛṇu

 

Śrīdhara


evaṃ tāvat saptamādibhir adhyāyair bhajanīyaṃ parameśvara-tattvaṃ nirūpitam | tad-vibhūtayaś ca saptame raso ‚ham apsu kaunteya [Gītā 7.8] ity ādinā saṅkṣepato darśitāḥ | aṣṭame ca adhiyajño ‚ham evātra [Gītā 8.4] ity ādinā | navame ca ahaṃ kratur ahaṃ yajña [Gītā 9.16] ity ādinā | idānīṃ tā eva vibhūtīḥ prapañcayiṣyan sva-bhakteś cāvaśya-karaṇīyatvaṃ varṇayiṣyan bhagavān uvāca bhūya eveti | mahāntau yuddhādi-svadharmānuṣṭhāne mahat-paricaryāyāṃ vā kuśalau bāhū yasya tathā he mahābāho ! bhūya eva punar api me vacaḥ śṛṇu | kathambhūtam ? paramaṃ paramātma-niṣṭham | mad-vacanāmṛtenaiva prītiṃ prāpunvate te tubhyaṃ hita-kāmyayā hitecchayā yad ahaṃ vakṣyāmi

 

Madhusūdana


evaṃ saptamāṣṭama-navamais tat-padārthasya bhagavatas tattvaṃ sopādhikaṃ nirupādhikaṃ ca darśitam | tasya ca vibhūtayaḥ sopādhikasya dhyāne nirupādhikasya jñāne copāya-bhūtā raso ‚ham apsu kaunteya [Gītā 7.8] ity ādinā saptame, ahaṃ kratur ahaṃ yajña [Gītā 9.16] ity ādinā navame ca saṅkṣepeṇoktāḥ | athedānīṃ tāsāṃ vistaro vaktavyo bhagavato dhyānāya tattvam api durvijṇiyatvāt punas tasya vaktavyaṃ jñānāyeti daśamo ‚dhyāya ārabhyate | tatra prathamam arjunaṃ protsāhayitum bhūya eveti | bhūya eva punar api he mahābāho śṛṇu me mama paramaṃ prakṛṣṭaṃ vacaḥ | yat te tubhyaṃ prīyamāṇāya mad-vacanād amṛta-pānād iva prītam anubhavate vakṣyāmy ahaṃ paramāptas tava hita-kāmyayeṣṭa-prāptīcchayā

 

Viśvanātha


ārādhyatva-jñāna-kāraṇam aiśvaryaṃ yad eva pūrvatra saptamādiṣūktam | tad eva sa-viśeṣaṃ bhakti-matām ānandārthaṃ prapañcayiṣyan parokṣa-vādā ṛṣayaḥ parokṣaṃ ca mama priyam [BhP 11.21.35] iti nyāyena kiñcid durbodhatayaivāha bhūya iti | punar api rāja-vidyā-rāja-guhyam idam ucyate ity arthaḥ | he mahābāho ! iti yathā bāhu-balaḥ sarvādhikyena tvayā prakāśitaṃ, tathaivaitad buddhyā buddhi-balam api savārdhikyena prakāśayitavyam iti bhāvaḥ | śṛṇv iti śṛṇvantam api taṃ vakṣyamāṇe ‚rthe samyag avadhāraṇārtham | paramaṃ pūrvoktād apy utkṛṣṭam | te tvām ativismitīkartuṃ kriyārthopapadasya ca [Pāṇ 2.3.14] iti caturthī | yataḥ prīyamāṇāya premavate

 

Baladeva


pūrva-pūrvatra svaiśvarya-nirūpaṇa-saṃbhinnā saparikarā sva-bhaktir upadiṣṭā | idānīṃ tasyā utpattaye vivṛddhaye ca svāsādharaṇīḥ prāk saṃkṣipyoktāḥ sva-vibhūti-vistareṇa varṇayiṣyan bhagavān uvāca bhūya iti | he mahābāho ! bhūya eva punar api me paramaṃ vacaḥ śṛṇu | śṛṇvantaṃ prati śṛṇv ity uktir upadeśye ‚rthe samavadhānāya | paramaṃ śrīmat mad-divya-vibhūti-viṣayakaṃ yad vacas te tubhyam ahaṃ hita-kāmyayā vakṣyāmi | kriyārthopapada ity ādi sūtrāc caturthī | vijñam api tvāṃ vismitaṃ kartum ity arthaḥ | hita-kāmyayā mad-bhakty-utpatti-tad-vṛddhi-rūpa-tvat-kalyāṇa-vāñchā | te kīdṛśāyety āha prīyamāṇāyeti pīyūṣa-pānād iva mad-vākyāt prītiṃ vindate
 
 



Both comments and pings are currently closed.