atha daśamo ‘dhyāyaḥ – vibhūti-yogaḥ

Now the tenth chapter: “The Yoga of Power”


Śāṃkara


saptame’dhyāye bhagavatas tattvaṃ vibhūtayaś ca prakāśitāḥ, navame ca | athedānīṃ yeṣu yeṣu bhāveṣu cintyo bhagavāṃs te te bhāvā vaktavyāḥ | tattvaṃ ca bhagavato vaktavyam uktam api, durvijñeyatvāt, ity ataḥ śrī-bhagavān uvāca

 

Rāmānuja


bhaktiyogaḥ saparikara uktaḥ / idānīṃ bhaktyutpattaye tadvivṛddhaye ca bhgavato niraṅkuśāiśvaryādikalyāṇaguṇagaṇānantyam, kṛtsnasya jagatas taccharīratayā tadātmakatvena tatpravartyatvaṃ ca prapañcyate

 

Śrīdhara


uktāḥ saṅkṣepataḥ pūrvaṃ saptamādau vibhūtayaḥ |
daśame tā vitanyante sarvatreśvara-dṛṣṭaye ||

 

Viśvanātha


aiśvaraṃ jñāpayitvoce bhaktiṃ yat saptamādiṣu |
sa-rahasyaṃ tad evoktaṃ daśame sa-vibhūtikam ||

 

Baladeva


saptamādau nijaiśvaryaṃ bhakti-hetuṃ yad īritam |
vibhūti-kathanenātra daśame tat prapuṣyate ||
 
 

Both comments and pings are currently closed.