BhG 10.2

na me viduḥ sura-gaṇāḥ prabhavaṃ na maha-rṣayaḥ
aham ādir hi devānāṃ maha-rṣīṇāṃ ca sarvaśaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sura-gaṇāḥ (hosts of divinities) maharṣayaḥ [ca] (and great sages) me (my) prabhavam (source) na viduḥ (they did not learned).
aham hi (I indeed) devānām (of the divinities) maharṣīṇām ca (and of great sages) sarvaśaḥ (in every respect) ādiḥ (the beginning) [asmi] (I am).

 

grammar

na av.not;
me asmat sn. 6n.1my (shortened form of: mama);
viduḥ vid (to know, to understand) Perf. P 1v.3they got to know, they learned;
sura-gaṇāḥ sura-gaṇa 1n.3 m.; TP: surāṇāṁ ganā itihosts of divinities (from: sura – god, divinity; gaṇ – to count, to sum up, gaṇa – group, flock, troop, series, class);
prabhavam prabhava 2n.1 m.birth, source (from: pra-bhū – to spring up from, to produce);
na av.not;
maha-rṣayaḥ maha-rṣi 1n.3 m.great sages (from: mah – to magnify, mahant – great; ṛṣ – to flow, to move quickly, or dṛś – to see; ṛṣi – sage, seer);
aham asmat sn. 1n.1I;
ādiḥ ādi 1n.1 m.beginning, origin;
hi av.because, just, indeed, surely;
devānām deva 6n.3 m.of the gods, divinities (from: div – to shine, to play);
maha-rṣīṇām maha-rṣi 6n.3 m.of great sages (from: mah – to magnify, mahant – great; ṛṣ – to flow, to move quickly, or dṛś – to see; ṛṣi – sage, seer);
ca av.and;
sarvaśaḥ av.completely, entirely, altogether, on all sides (from: sarva – all, whole);

 

textual variants


prabhavaṁ → prabhāvaṁ (power);
na maha-rṣayaḥno maha-rṣayaḥ / ca maha-rṣayaḥ (our [source], great sages / and great sages);
hi → ca (and);
 
 



Śāṃkara


kim-artham ahaṃ vakṣyāmīty ata āha—

na me vidur na jānanti sura-gaṇā brahmādayaḥ | kiṃ te na viduḥ ? mama prabhavaṃ prabhāvaṃ prabhu-śakty-atiśayam, athavā prabhavaṃ prabhavanam utpattim | nāpi maharṣayo bhṛgv-ādayo viduḥ | kasmāt te na vidur ity ucyate—aham ādiḥ kāraṇaṃ hi yasmād devānāṃ maharṣīṇāṃ ca sarvaśaḥ sarva-prakāraiḥ

 

Rāmānuja


suragaṇā maharṣayaś cātīndriyārthadarśino ‚dhikatarajñānā api me prabhavaṃ prabhāvaṃ na viduḥ mama nāmakarmasvarūpasvabhāvādikaṃ na jānanti; yatas teṣāṃ devānāṃ maharṣīṇāṃ ca sarvaśo ‚ham ādiḥ teṣāṃ svarūpasya jñānaśaktyādeś cāham ādiḥ; teṣāṃ devatvamaharṣitvādihetubhūtapuṇyānuguṇaṃ mayā dattaṃ jñānaṃ parimitam; atas te parimitajñānā matsvarūpādikaṃ yathāvan na jānanti

 

Śrīdhara


uktasyāpi punar vacane durjñeyatvaṃ hetum āha na me vidur iti | me mama prakṛṣṭaṃ bhavaṃ janma-rahitasyāpi nānā-vibhūtibhir āvirbhāvaṃ sura-gaṇā api maharṣayo ‚pi bhṛgv-ādayo na jānanti | tatra hetuḥ — ahaṃ hi sarva-devānāṃ maharṣīṇāṃ cādiḥ kāraṇam | sarvaśaḥ sarvaiḥ prakāraiḥ utpādakatvena buddhy-ādi-pravartakatvena ca | ato mad-anugrahaṃ vinā māṃ ke ‚pi na jānantīty arthaḥ

 

Madhusūdana


prāg-bahudhoktam eva kim arthaṃ punar vakṣyasīty ata āha na me vidur iti | prabhavaṃ prabhāvaṃ prabhu-śakty-atiśayaṃ prabhavanam utpattim aneka-vibhūtibhir āvirbhāvaṃ vā sura-gaṇā indrādayo maharṣayaś ca bhṛgv-ādayaḥ sarvajñā api na me viduḥ | teṣāṃ tad-ajñāne hetum āha ahaṃ hi yasmāt sarveṣāṃ devānāṃ maharṣīṇāṃ ca sarvaśaḥ sarvaiḥ prakārair utpādakatvena buddhyādi-pravartakatvena ca nimittatvenopādānatvena ceti vādiḥ kāraṇāt | ato mad-vikārās te mat-prabhāvaṃ na jānantīty arthaḥ

 

Viśvanātha


etac ca kevalaṃ mad-anugrahātiśayenaiva vedyaṃ nānyathety āha na me iti | mama prabhavaṃ prakṛṣṭaṃ sarvaṃ vilakṣaṇaṃ bhavaṃ devakyāṃ janma deva-gaṇā na jānanti, te viṣayāviṣṭatvān na jānantu | ṛṣayas tu jānīyus tatrāha na maharṣayo ‚pi | tatra hetuḥ aham ādiḥ kāraṇaṃ sarvaśaḥ sarvair eva prakāraiḥ | na hi pitur janma-tattvaṃ putrā jānantīti bhāvaḥ | na hi te bhagavan vyaktiṃ vidur devā na dānavā [Gītā 10.14] ity agrimānuvādād atra prabhava-śabdasyānyārthatā na kalpyā

 

Baladeva


etac ca mad-bhaktānukampāṃ vinā durvijñānam iti bhāvavān āha na me iti | sura-gaṇā brahmādayo maharṣayaś ca sanakādayaḥ me prabhavaṃ prabhutvena bhavam anādi-divya-svarūpa-guṇa-vibhūti-mattayāvartanam iti yāvat na vidur na jānanti | kuta ity āha aham ādir iti | yad ahaṃ teṣām ādiḥ pūrva-kāraṇaṃ sarvaśaḥ sarvaiḥ prakārair utpādakatayā buddhy-ādi-dātṛtayā cety arthaḥ | devatvādikam aiśvaryādikaṃ ca mayaiva tebhyas tat-tad-ārādhana-tuṣṭena datta-mataḥ sva-pūrva-siddhaṃ māṃ mad-aiśvaryaṃ ca te na viduḥ | śrutiś caivam āha –

ko addhā veda ka iha prāvocat
kuta ā jātā kuta iyaṃ visṛṣṭiḥ |
arvāg-devā asya visarjanāya
athā ko veda yata ābabhūva [Rv 8.7.17, Taitt.Br. 2.8.9.76] iti,

naitad devā āpnuvan pūrvam arśat iti caivam ādyā

 
 



Both comments and pings are currently closed.