BhG 10.3

yo mām ajam anādiṃ ca vetti loka-maheśvaram
asaṃmūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) mām (me) anādim (beginningless) ajam (unborn) loka-maheśvaraṁ ca (the great lord of the worlds) vetti (he knows),
saḥ (he) martyeṣu (among the mortals) asammūḍhaḥ (not bewildered) sarva-pāpaiḥ (from all sins) pramucyate (he is released).

 

grammar

yaḥ yat sn. 1n.1 m.he who;
mām asmat sn. 2n.1me;
ajam a-ja 2n.1 m.unborn (from: jan – to be born, ja – suffix: born);
anādim an-ādi 2n.1 m.with no beginning (from: ādi – beginning, origin);
ca av.and;
vetti vid (to know, to understand) Praes. P 1v.1he knows;
loka-maheśvaram loka-mahā-īśvara 2n.1 m.; TP: lokānāṁ mahāntam īśvaram iti the great lord of the worlds (from: loka – world; mah – to magnify, mahant – great; xīś – to own, to reign, īśa / īśvara – ruler, lord);
asaṁmūḍhaḥ a-saṁ-mūḍha (sam-muh – to become confused, bewildered, stupefied) PP 1n.1 m.not bewildered;
saḥ tat sn. 1n.1 m.he;
martyeṣu martya (mṛ to die) PF 7n.3 m.among the mortals;
sarva-pāpaiḥ sarva-pāpa 3n.3 n.; sarvaiḥ pāpair itifrom all sins (from: sarva – all, whole; pāpa – evil, sin);
pramucyate pra-muc (to liberate, to release) Praes. pass. 1v.1he is released (from what? – pass. requires instrumental or ablative);

 
 



Śāṃkara


kiṃ ca—

yaḥ mām ajam anādiṃ ca, yasmāt aham ādir devānāṃ maharṣīṇāṃ ca, na mamānyaḥ ādiḥ vidyate | ato’ham ajo’nādi ca | anāditvam ajatve hetuḥ, taṃ mām ajam anādiṃ ca yo vetti vijānāti lokamaheśvaraṃ lokānāṃ mahāntam īśvaraṃ turīyam ajñānatatkāryavarjitam asaṃmūḍhaḥ saṃmohavarjitaḥ saḥ matryeṣu manuṣyeṣu, sarvapāpaiḥ sarveḥ pāpair mati-pūrvāmatipūrva-kṛtaiḥ pramucyate pramokṣyate

 

Rāmānuja


tad etad devādyacintyasvayāthātmyaviṣayajñānaṃ bhaktyutpattivirodhipāpavimocanopāyam āha

na jāyata ity ajaḥ, anena vikāridravyād acetanāt tatsaṃsṛṣṭāt saṃsāricetanāc ca visajātīyatvam uktam / saṃsāricetanasya hi karmakṛtācitsaṃsargo janma / anādim ity anena padena ādimato ‚jān muktātmano visajātīyatvam uktam / muktātmano hy ajatvam ādimat; tasya heyasaṃbandhasya pūrvavṛttatvāt tadarhatāsti / ato ‚nādim ity anena tadanarhatayā tatpratyanīkatocyate; „niravadyam” ityādiśrutyā ca / evaṃ heyasaṃbandhapratyanīkasvarūpatayā tadanarhaṃ māṃ lokamaheśvaram lokeśvarāṇām apīśvaraṃ martyeṣv asaṃmūḍho yo vetti; itarasajātīyatayaikīkṛtya mohaḥ saṃmohaḥ, tadrahito ‚saṃmūḍhaḥ sa madbhaktyutpattivirodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati loke manuṣyāṇāṃ rājā itaramanuṣyasajātīyaḥ kenacit karmaṇā tadādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tathāṇḍādhipatir apītarasaṃsārisajātīyaḥ; tasyāpi bhāvanātrayāntargatatvāt / „yo brahmāṇaṃ vidadhāti” iti śruteś ca / tathānye ‚pi ye kecanāṇimādyaiśvaryaṃ prāptāḥ / ayaṃ tu lokamaheśvaraḥ kāryakāraṇāvasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhilaheyapratyanīkānavadhikātiśayāsaṃkhyeyakalyāṇaguṇaikatānatayā niyamanaikasvabhāvatayā ca visajātīya itītrasajātīyatāmoharahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti

 

Śrīdhara


evambhūtātma-jñāne phalam āha yo mām iti | sarva-kāraṇatvād eva na vidyata ādiḥ kāraṇaṃ yasya tam anādim | ataevājaṃ janma-śūnyaṃ lokānāṃ maheśvaraṃ ca māṃ yo vetti sa manuṣyeṣv asaṃmūḍhaḥ saṃmoha-rahitaḥ san sarva-pāpaiḥ pramucyate

 

Madhusūdana


mahāphalatvāc ca kaścid eva bhagavataḥ prabhāvaṃ vettīty āha yo mām iti | sarva-kāraṇatvān na vidyata ādiḥ kāraṇaṃ yasya tam anādim anāditvād ajaṃ janma-śūnyaṃ lokānāṃ mahāntam īśvaraṃ ca māṃ yo vetti sa martyeṣu madhye ‚saṃmūḍhaḥ saṃmoha-varjitaḥ sarvaiḥ pāpair mati-pūrva-kṛtair api pramucyate prakarṣeṇa kāraṇocchedāt tat-saṃskārābhāva-rūpeṇa mucyate mukto bhavati

 

Viśvanātha


nanu para-brahmaṇaḥ sarva-deśa-kālāparicchinnasya tavaitad dehasyaiva janma devā ṛṣayaś ca jānanty eva | tatra sva-tarjanyā sva-vakṣaḥ spṛṣṭvāha yo mām iti | yo mām ajaṃ vetti | kiṃ parameṣṭhinaṃ na anādiṃ satyaṃ tarhi anāditvād ajam ajanyaṃ parmātmānaṃ tvāṃ vetty eva tatrāha ceti | ajam ajanyaṃ vasudeva-janyaṃ ca mām anādim eva yo vetti ity arthaḥ | mām iti padena vasudeva-janyatvaṃ budhyate janma karma ca me divyam [Gītā 4.9] iti mad-ukteḥ | mama janmavattvaṃ paramātmatvāt sadaivājatvaṃ ca ity ubhayam api me paramaṃ satyaṃ acintya-śakti-siddham eva | yad uktaṃ ajo ‚pi sann avyayātmāà sambhavāmi [Gītā 4.6] iti | tathā coddhava-vākyaṃ karmāṇy anīhasya bhavo ‚bhavasya te ity ādy-anantaraṃ khidyati dhīr vidām iha [BhP 3.4.16] iti | atra śrī-bhāgavatāmṛta-kārikā ca-

tat tan na vāstavaṃ cet syād vidāṃ buddhi-bhramas tadā |
na syād evety ato ‚cintyā śaktir līlāsu kāraṇam || [LBhāg 1.5.119]
tasmād yathā mama bālye dāmodaratva-līlāyām ekadaiva kiṅkiṇyā bandhanāt paricchinnatvaṃ dāmnā svābandhād aparicchinnatvaṃ cātarkyam eva tathaiva mamājatva-janmavattve cātarkye eva | durbodham aiśvaryaṃ cāha loka-maheśvaraṃ tava sārathim api sarveṣāṃ lokānāṃ mahāntam īśvaraṃ yo veda sa eva martyeṣu madhye asaṃmūḍhaḥ | sarva-pāpair bhakti-virodhibhiḥ | yas tu ajatvānāditva-sarveśvaratvāny eva vāstavāni syur janmavattvādīni tu anukaraṇa-mātra-siddhānīti vyācaṣṭe | sa saṃmūḍha eva sarva-pāpair na pramucyata ity arthaḥ

 

Baladeva


idaṃ tādṛśa-mad-viṣayakaṃ jñānaṃ kasyacid eva bhavatīti bhāvenāha yo mām iti | martyeṣu yatamāneṣv api sahasreṣu madhye yo yādṛcchika-mattatvavit sat-prasaṅgī kaścij jano mām anādim ajaṃ loka-maheśvaraṃ ca vetti | so ‚saṃmūḍhaḥ sarva-pāpaiḥ pramucyata iti sambandhaḥ | atra ajam ity anena pradhānād acid-vargāt saṃsāri-vargāc ca bhedaḥ | ādyasya sva-pariṇāmenāntasya deha-janmanā ca janmitvāt | anādim ity anena viśesite tu mukta-cid-vargāc ca bhedas tasyājatvam ādima-deva-deha-sambandhena janmitvasya pūrva-vṛttitvāt loka-maheśvaram ity anena nitya-mukta-cid-vargāt prakṛti-kālābhyāṃ ca bhedas teṣām anādy-ajatve saty api loka-maheśvaratvābhāvāt | punar anādima ity anena viśeṣite vidhi-rudrādibhyāṃ ca bhedas tayor loka-maheśvaratāyāḥ sāditvāt sarvaiśvareṇaiva tayoḥ sety anyatra vistaraḥ | itthaṃ ca sarvadā heya-sambandhābhāvān nitya-siddha-sārvaiśvaryāc ca sarvetara-vilakṣaṇaṃ yo vetti, sa mad-bhakty-utpatti-pratīpair nikhilaiḥ karmabhir vimukto mad-bhaktiṃ vindati | asaṃmūḍho ‚nya-sajātīyatayā maj-jñānaṃ saamohas tena vivarjitaḥ | na ca devakyāṃ jātasya te katham ajatvaṃ tasyām ajatvam avihāyaiva jātatvāt
 
 



Both comments and pings are currently closed.