BhG 10.6

maha-rṣayaḥ sapta pūrve catvāro manavas tathā
mad-bhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sapta maharṣayaḥ (the seven great sages) pūrve catvāraḥ (the previous four [sages]) tathā manavaḥ (and the Manus)
[ete] mad-bhāvāḥ (these who are of my nature) mānasāḥ jātāḥ (born from the mind) [santi] (they are).
loke (in the world) yeṣām (whose) imāḥ prajāḥ (these offsprings) [santi] (they are).

 

grammar

maha-rṣayaḥ maha-rṣi 1n.3 m.great sages (from: mah – to magnify, mahant – great; ṛṣ – to flow, to move quickly, or dṛś – to see; ṛṣi – sage, seer);
sapta sapta 1n.3 m.seven (the seven sages according to BhP 8.13.5: Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni, Bharadvāja);
pūrve pūrva sn. 1n.3 m. the previous ones, the ancient;
catvāraḥ catur 1n.3 m. four (the four sages according to BhP 3.12.4: Sanaka, Sananda, Sanātana, Sanat-kumāra);
manavaḥ manu 1n.3 m.the Manus (from: man – to think);
tathā av.in that manner, so, in like manner;
mad-bhāvāḥ mad-bhāva 1n.3 m.; BV: yasmin mama bhāvaḥ santi tethose who are of my nature (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhū – to be, bhāva – state, existence, nature, emotions);
mānasāḥ mānasa 1n.3 m. pertaining to the mind (from: man – to think, manas – the mind);
jātāḥ jāta (jan – to be born) PP 1n.3 m.they are born;
yeṣām yat sn. 6n.3 m.whose;
loke loka 7n.1 m.in the world;
imāḥ idam sn. 1n.3 f.these;
prajāḥ prajā 1n.3 f.offsprings, creatures, mankind (from: pra-jan – to be born, be produced, to bring forth);

 

textual variants


mānasā → manasā / mānavā / mānuṣā (with the mind / Manu / people);
yeṣāṁ → eṣāṁ (of them);
loka → lokā (worlds);
 
 



Śāṃkara


kiṃ ca—

maharṣayaḥ sapta bhṛgv-ādayaḥ pūrve’tīta-kāla-saṃbandhinaḥ, catvāro manavas tathā sāvarṇā iti prasiddhāḥ | te ca mad-bhāvā mad-gata-bhāvanā vaiṣṇavena sāmarthyena upetāḥ | mānasā manasaivotpāditā mayā jātā utpannāḥ | yeṣāṃ manūnāṃ maharṣīṇāṃ ca sṛṣṭir loka imāḥ sthāvara-jaṅgama-lakṣaṇāḥ prajāḥ

 

Rāmānuja


sarvasya bhūtajātasya sṛṣṭisthityoḥ pravartayitāraś ca matsaṃkalpāyattapravṛttaya ity āha

pūrve sapta maharṣayaḥ atītamanvantare ye bhṛgvādayas sapta maharṣayo nityasṛṣṭipravartanāya brahmaṇo manassaṃbhavāḥ, nityasthitipravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santānamaye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam āpralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgvādayo manavaś ca madbhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te madbhāvāḥ, manmate sthitāḥ, matsaṅkalpā1nuvartina ityarthaḥ

 

Śrīdhara


kiṃ ca maharṣaya iti | sapta maharṣayo bhṛgv-ādayaḥ sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ [Mbh 12.201.5] ity ādi purāṇa-prasiddhāḥ | tebhyo ‚pi pūrve anye catvāro maharṣayaḥ sanakādayaḥ | tathā manavaḥ svāyambhuvādayaḥ | mad-bhāvā madīyo bhāvaḥ prabhāvo yeṣu te | hiraṇyagarbhātmano mamaiva manasaḥ saṅkalpa-mātrāj jātāḥ | prabhāvam evāha yeṣām iti | yeṣāṃ bhṛgv-ādīnāṃ sanakādīnāṃ manūnāṃ cemā brāhmaṇādyā loke vardhamānā yathāyathaṃ putra-pautrādi-rūpāḥ śiṣa-praśiṣyādi-rūpāś ca prajā jātāḥ pravartante

 

Madhusūdana


itaś caitad evam maharṣaya iti | maharṣayo veda-tad-artha-draṣṭāraḥ sarvajñā vidyā-sampradāya-pravartakā bhṛgv-ādyāḥ sapta pūrve sargādya-kālāvirbhūtāḥ | tathā ca purāṇe –

bhṛguṃ marīcim atriṃ ca pulastyaṃ pulahaṃ kratum |
vasiṣṭhaṃ ca mahātejāḥ so ‚sṛjan manasā sutān |
sapta brahmaṇa ity ete purāṇe niścayaṃ gatāḥ || iti |[Mbh 12.201.4-5]
{lub marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ | vasiṣṭhaś ca mahābhāgaḥ sadṛśā vai svayambhuvā || sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ || [Mbh 12.201.4-5 (lub 12.335.28-29]}

tathā catvāro manavaḥ sāvarṇā iti prasiddhāḥ | athavā maharṣayaḥ sapta bhṛgv-ādyāḥ | tebhyo ‚pi pūrve prathamāś catvāraḥ sanakādyā maharṣayaḥ | manavas tathā svāyambhuvādayaś caturdaśa mayi parameśvare bhāvo bhāvanā yeṣāṃ te mad-bhāvā mac-cintana-parā mad-bhāvanāvaśād āvīribhūta-madīya-jñānaiśvarya-śaktaya ity arthaḥ | mānasā manasaḥ saṅkalpād evotpannā na tu yonijāḥ | ato viśuddha-janmatvena sarva-prāṇi-śreṣṭhā matta eva hiraṇyagarbhātmano jātāḥ sargādya-kāle prādurbhūtāḥ | yeṣāṃ maharṣīṇāṃ saptānāṃ bhṛgv-ādīnāṃ catūrṇāṃ ca sanakādīnāṃ manūnāṃ ca caturdaśānām asmin loke janmanā ca vidyayā ca santati-bhūtā imā brāhmaṇādyāḥ sarvāḥ prajāḥ

 

Viśvanātha


buddhi-jñānāsaṃmohān sva-tattva-jñāne ‚samarthānuktvā tattvato ‚pi tatrāsamarthān āha maharṣayaḥ sapta marīcy-ādayas tebhyo ‚pi pūrve ‚nye catvāraḥ sanakādayo manavaś caturdaśa svāyambhuvādayo matta eva hiraṇyagarbhātmanaḥ sakāśād bhavo janma yeṣāṃ marīcy-ādīnāṃ sanakādīnāṃ cemā brāhmaṇādyā loke vartamānāḥ prajāḥ putra-pautrādi-rūpāḥ śiṣya-praśiṣya-rūpāś ca

 

Baladeva


itaś caitad evam ity āha maharṣaya iti | sapta bhṛgv-ādayas tebhyo ‚pi pūrve prathamāś catvāraḥ sanakādaya ekādaśaite maharṣayas tathā manavaś caturdaśa svāyambhuvādaya evaṃ pañcaviṃśatir ete mānasā hiraṇyagarbhātmano mama manaḥ-prabhṛtyebhyo jātā mad-bhāvā mac-cintana-parās tat-prabhāvenopalabdha-maj-jñānaiśvarya-śaktaya ity arthaḥ | yeṣāṃ bhṛgv-ādīnāṃ pañcaviṃśater imā brāhmaṇa-kṣatriyādayaḥ prajā janmanā vidyayā ca santati-rūpā bhavanti
 
 



Both comments and pings are currently closed.