BhG 10.9

mac-cittā mad-gata-prāṇā bodhayantaḥ paras-param
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[te] (they) mac-cittāḥ (whose minds are in me) mad-gata-prāṇāḥ (whose lifes have gone to me) nityam (always) parasparam (each other) mām (about me) bodhayantaḥ (who are explaining) kathayantaḥ ca (and who are telling),
tuṣyanti ca (they are satisfied) ramanti ca (and they rejoice).

 

grammar

mac-cittāḥ mac-citta 1n.3 m.; yeṣāṁ cittaṁ mayy asti tewhose minds are in me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; cit – to perceive, to think, PP citta – thought; a thought, mind, heart, consciousness);
mad-gata-prāṇāḥ mad-gata-prāṇa 1n.3 m.yeṣāṁ prāṇo māṁ gato ‘sti tewhose lifes have gone to me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; gam – to go, PP gata – gone; pra-an – to breath upwards prāṇ – to breath, to live, prāṇa – air, life);
bodhayantaḥ bodhayant (budh – to wake, to perceive, to understand) caus. PPr. 1n.3who are explaining;
paras-param av.each other (from: para – another, strange, paras-para – each other, one by one);
kathayantaḥ kathayant (kath – to tell, to narrate) PPr. 1n.3who are telling;
ca av.and;
mām asmat sn. 2n.1me;
nityam av.constantly, eternally (from: nitya – continual, eternal);
tuṣyanti tuṣ (to become calm, to be pleased) Praes. P 1v.3they are satisfied;
ca av.and;
ramanti ram (to play, to rejoice) Praes. P 1v.3they rejoice;
ca av.and;

 

textual variants


nityaṁ tuṣyanti → nityas toṣyāṁti / nityaṁ puṣyaṁti (always develop);
ca ramanti → ramayaṁti (they cause [others] to enjoy);
 
 



Śāṃkara


kiṃ ca—

mac-cittāḥ, mayi cittaṃ yeṣāṃ te mac-cittāḥ | mad-gata-prāṇāḥ māṃ gatāḥ prāptāś cakṣur-ādayaḥ prāṇā yeṣāṃ te mad-gata-prāṇāḥ | mayy upasaṃhṛta-karaṇāḥ ity arthaḥ | athavā, mad-gata-prāṇāḥ mad-gata-jīvanā ity etat | bodhayanto’vagamayantaḥ parasparam anyonyam, kathayantaś ca jñāna-bala-vīryādi-dharmair viśiṣṭaṃ mām | tuṣyanti ca paritoṣam upayānti ca ramanti ca ratiṃ ca prāpnuvanti priya-saṃgatyeva

 

Rāmānuja


katham?

maccittāḥ mayi niviṣṭamanasaḥ, madgataprāṇāḥ madgatajīvitāḥ, mayā vinātmadhāraṇam alabhamānā ityarthaḥ; svaiḥ svair anubhūtān madīyān guṇān parasparaṃ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantaḥ tuṣyanti ca ramanti ca vaktāras tadvacanenānanyaprayojanena tuṣyanti; śrotāraś ca tacchravaṇenānavadhikātiśayapriyeṇa ramante

 

Śrīdhara


prīti-pūrvakaṃ bhajanam āha mac-cittā iti | mayy eva cittaṃ yeṣāṃ te mac-cittāḥ | mām eva gatāḥ prāptāḥ prāṇā indriyāṇi yeṣāṃ te mad-gata-prāṇāḥ | mad-arpita-jīvanā iti vā | evaṃbhūtās te budhā anyonyaṃ māṃ nyāyopetaiḥ śruty-ādi-pramāṇair bodhayanto buddhyā ca māṃ kathayantaḥ saṅkīrtayantaḥ santas te nityaṃ tuṣyanty anumodanena tuṣṭiṃ yānti | ramanti ca nirvṛtiṃ yānti

 

Madhusūdana


prema-pūrvakaṃ bhajanam eva vivṛṇoti mac-cittā iti | mayi bhagavati cittaṃ yeṣāṃ te mac-cittāḥ | tathā mad-gatā māṃ prāptāḥ prāṇāś cakṣur-ādayo yeṣāṃ te mad-gata-prāṇāḥ mad-bhajana-nimitta-cakṣur-ādi-vyāpārā mayy upasaṃhṛta-sarva-karaṇā vā | athavā mad-gata-prāṇā mad-bhajanārtha-jīvanā mad-bhajanātirikta-prayojana-śūnya-jīvanā iti yāvat | vidvad-goṣṭhīṣu parasparam anyonyaṃ śrutibhir yuktibhiś ca mām eva bodhayantas tattva-bubhutsu-kathayā jñāpayantaḥ | tathā sva-śiṣyebhyaś ca mām eva kathayanta upadiśantaś ca | mayi cittārpaṇaṃ tathā bāhya-karaṇārpaṇaṃ tathā jīvanārpaṇam evaṃ samānām anyonyaṃ mad-bodhanaṃ sva-nyūnebhyaś ca mad-upadeśanam ity evaṃ rūpaṃ yan mad-bhajanaṃ tenaiva tuṣyanti ca | etāvataiva labdha-sarvāthā vayam alam anyena labdhavyenety evaṃ-pratyaya-rūpaṃ santoṣaṃ prāpnuvanti ca | tena santoṣeṇa ramanti ca raante ca priya-saṃgamenevottamaṃ sukham anubhavanti ca | tad uktaṃ patañjalinā santoṣād anuttamaḥ sukha-lābhaḥ [Ys 2.42] iti | uktaṃ ca purāṇe –

yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham |
tṛṣṇā-kṣaya-sukhāyaite nārhataḥ ṣoḍaśīṃ kalām || iti ||

tṛṣṇā-kṣayaḥ santoṣaḥ

 

Viśvanātha


etādṛśā ananya-bhaktā eva mat-prasādāl labdha-buddhi-yogaḥ pūrvokta-lakṣaṇaṃ durbodham api mat-tattva-jñānaṃ prāpnuvantīty āha mac-cittā mad-rūpa-nāma-guṇa-līlā-mādhuryāsvādeṣv eva lubdha-manaso, mad-gata-prāṇā māṃ vinā prāṇān dhartum asamarthā anna-gata-prāṇā narā itivat | bodhayantaḥ bhakti-svarūpa-prakārādikaṃ sauhārdena jñāpayantaḥ | māṃ mahā-madhura-rūpa-guṇa-līlā-mahodadhiṃ kathayanto mad-rūpādi-vyākhyānenot-kīrtanādikaṃ kurvanta ity evaṃ sarva-bhaktiṣv atiśraiṣṭhyāt smaraṇa-śravaṇa-kīrtanāny uktāni | tuṣyanti ca ramanti ceti bhaktyaiva santoṣaś ca ramaṇaṃ ceti rahasyam | yad vā sādhana-daśāyām api bhāgya-vaśāt bhajane nirvighne sampadyamāne sati tuṣyanti | tadaiva bhāvi-svīya-sādhya-daśām anusmṛtya ramanti ca manasā sva-prabhuṇā saha ramanti ceti rāgānugā bhaktir dyotitā

 

Baladeva


bhaktiḥ prakāram āha mac-cittā iti | mac-cittā mat-smṛti-parā mad-gata-prāṇā māṃ vinā prāṇān dhartum akṣamā mīnā vināmbhaḥ | parasparaṃ mad-rūpa-guṇa-lāvaṇyādi bodhayantas tathā māṃ sva-bhakta-vātsalya-nīradhim ativicitra-caritaṃ kathayantaś cety evaṃ smaraṇa-śravaṇa-kīrtana-lakṣaṇair bhajanaiḥ sudhāpānair iva tuṣyanti | tathaiva teṣv eva ramante ca yuvati-smita-kaṭākṣāny uktāni | tuṣyanti ca ramanti ceti bhaktyaiva santoṣaś ca ramaṇaṃ ceti rahasyam | yad vā sādhana-daśāyām api bhāgya-vaśāt bhajane nirvighne sampadyamāne sati tuṣyanti | tadaiva bhāvi-svīya-sādhya-daśām anusmṛtya ramanti ca manasā sva-prabhuṇā saha ramanti ceti rāgānugā bhaktir dyotitā
 
 



Both comments and pings are currently closed.