BhG 10.10

teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam
dadāmi buddhi-yogaṃ taṃ yena mām upayānti te

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[aham] (I) teṣām satata-yuktānāṁ (to those always engaged) prīti-pūrvakam (with affection) [mām] bhajatām (worshipping me) tam buddhi-yogam (this yoga of intelligence) dadāmi (I give),
yena [buddhi-yogena] (by that yoga of intelligence) te (they) mām (to me) upayānti (they go).

 

grammar

teṣām tat sn. 6n.3 m.of those;
satata-yuktānām satata-yukta 6n.3 m.of those always engaged (from: sa-tata – constant, uninterrupted, av. – constantly; yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with);
bhajatām bhajant (bhaj – to share, to love, to rejoice, to worship) PPr 6n.3of those worshipping;
prīti-pūrvakam av.with affection (from: prī – to please, prīti – delight, joy; pūrva – previous, ancient, pūrvakam – suffix: after, with, according to);
dadāmi (to give) Praes. P 3v.1I give;
buddhi-yogam buddhi-yoga 2n.1 m.; TP: buddhyā kṛtaṁ yogam iti yoga evolved from intelligence (from: budh – to wake, to perceive, to understand; buddhi – intelligence, thought, understanding, knowledge, idea, opinion; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
tam tat sn. 2n.1 m.that;
yena yat sn. 3n.1 m.by which;
mām asmat sn. 2n.1me;
upayānti upa- (to go, to attain) Praes. P 1v.3they go, they attain;
te tat sn. 1n.3 m.they;

 
 



Śāṃkara


ye yathoktaiḥ prakārair bhajante māṃ bhaktāḥ santaḥ—

teṣāṃ satata-yuktānāṃ nityābhiyuktānāṃ nivṛtta-sarva-bāhyaiṣaṇānāṃ bhajatāṃ sevamānānām | kim arthitvādinā kāraṇena ? nety āha—-prīti-pūrvakaṃ prītiḥ snehas tat-pūrvakaṃ māṃ bhajatām ity arthaḥ | dadāmi prayacchāmi buddhi-yogaṃ buddhiḥ samyag darśanaṃ mat-tattva-viṣayaṃ tena yogo buddhi-yogas taṃ buddhi-yogam, yena buddhi-yogena samyag darśana-lakṣaṇena māṃ parameśvaram ātma-bhūtam ātmatvena upayānti pratipadyante | ke ? te ye mac-cittatvādi-prakārair māṃ bhajante

 

Rāmānuja


teṣāṃ satatayuktānām mayi satatayogam āśaṃsamānānāṃ māṃ bhajamānānām ahaṃ tam eva buddhiyogaṃ vipākadaśāpannaṃ prītipūrvakaṃ dadāmi; yena te mām upayānti

 

Śrīdhara


evaṃbhūtānāṃ ca samyag-jñānam ahaṃ dadāmīty āha teṣām iti | evaṃ satata-yuktānāṃ mayy āsakta-cittānāṃ prīti-pūrvakaṃ bhajatāṃ teṣāṃ taṃ buddhi-rūpaṃ yogam upāyaṃ dadāmi | tam iti kam ? yenopāyena te mad-bhaktā māṃ prāpnuvanti

 

Madhusūdana


ye yathoktena prakāreṇa bhajante māṃ teṣām iti | satataṃ sarvadā yuktānāṃ bhagavaty ekāgra-buddhīnām | ataeva lābha-pūjā-khyāty-ādy anabhisandhāya prīti-pūrvakam eva bhajatāṃ sevamānānāṃ teṣām avikampena yogeneti yaḥ prāg uktas taṃ buddhi-yogaṃ mattatva-viṣayaṃ samyag-darśanaṃ dadāmi utpādayāmi | yena buddhi-yogena mām īśvaram ātmatvenopayānti ye mac-cittatvādi-prakārair māṃ bhajante te

 

Viśvanātha


nanu tuṣyanti ca ramanti ca iti tvad-uktyā tvad-bhaktānāṃ bhaktyaiva paramānando guṇātīta ity avagataṃ, kintu teṣāṃ tvat-sākṣāt-prāptau kaḥ prakāraḥ ? sa ca kutaḥ sakāśāt tair avagantavya ity apekṣāyām āha teṣām iti | satata-yuktānāṃ nityam eva mat-saṃyogākāṅkṣaṇāṃ taṃ buddhi-yogaṃ dadāmi teṣāṃ hṛd-vṛttiṣv aham eva udbhāvayāmīti | sa buddhi-yogaḥ svato ‚nyasmāc ca kutaścid apy adhigantum aśakyaḥ kintu mad-eka-deyas tad-eka-grāhya iti bhāvaḥ | mām upayānti mām upalabhante sākṣān man-nikaṭaṃ prāpnuvanti

 

Baladeva


nanu svarūpeṇa guṇair vibhūtibhiś cānantaṃ tvāṃ kathaṃ gurūpadeśa-mātreṇa te grahītuṃ kṣamerann iti cet tatrāha teṣām iti | satata-yuktānāṃ nityaṃ mad-yogaṃ vāñchatāṃ prīti-pūrvakaṃ mama yāthātmya-jñānajena ruci-bhareṇa bhajatāṃ taṃ buddhi-yogaṃ sva-bhakti-rasiko dadāmy arpayāmi | yena te mām upayānti tad-buddhiṃ tathāham udbhāvayāmi yathānanta-guṇa-vibhūtiṃ mām gṛhītvopāsya ca prāpnuvanti
 
 



Both comments and pings are currently closed.