BhG 10.31

pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham
jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


pavatām (among those purifying) [aham] (I) pavanaḥ asmi (I am the wind),
śastra-bhṛtām (among wielders of weapons) aham (I) rāmaḥ [asmi] (I am Rāma),
jhaṣāṇām (among fish) [aham] (I) makaraḥ asmi (I am Makara),
srotasām ca (and among those flowing) [aham] (I) jāhnavī asmi (I am the Ganges).

 

grammar

pavanaḥ pavan 1n.1 m. – purifying, the wind (from: – to purify);
pavatām pavant ( – to purify) PPr 6n.3 m. – among those purifying;
asmi as (to be) Praes. P 3v.1I am;
rāmaḥ rāma 1n.1 m.pleasure, delight; Rāma (from: ram – to desist, to play, to rejoice);
śastra-bhṛtām śastra-bhṛt 6n.3 m.; TP: ye śastrāṇi bharanti teṣām among wielders of weapons (from: śas – to cut; śastra – a weapon which is handled as opposed to weapon which is thrown – astra; bhṛ – to bear, to carry, to hold, bhṛt – suffix: bearer, holder);
aham asmat sn. 1n.1I;
jhaṣāṇām jhaṣa 6n.3 m.among big fish (from: jhaṣ – to hurt, to cover);
makaraḥ makara 1n.1 m.dolphin, shark, crocodile, sea-monster;
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
srotasām srotas 6n.3 m.among those flowing, among rivers (from: sru – to flow, to go );
asmi as (to be) Praes. P 3v.1I am;
jāhnavī jāhnavī 1n.1 f.daughter of Jahnu, the Ganges (from: jahnu – name of a sage);

 

textual variants


pavanaḥ pavatām pavanāḥ plavatām / pavanaḥ patatām (among those floating I am the wind / among those falling I am the wind);
srotasām → śrotasām (among rivers);
 
 



Śāṃkara


pavano vāyuḥ pavatāṃ pāvayitaṝṇām asmi | rāmaḥ śastra-bhṛtām ahaṃ śastrāṇāṃ dhārayitṝṇāṃ dāśarathiḥ rāmo’ham | jhaṣāṇāṃ matsyādīnāṃ makaro nāma jāti-viśeṣo’ham | srotasāṃ sravantīnām asmi jāhnavī gaṅgā

 

Rāmānuja


pavatām gamanasvabhāvānāṃ pavano ‚ham / śastrabhṛtāṃ rāmo ‚ham / śastrabhṛttvam atra vibhūtiḥ, arthāntarābhāvāt / ādityādayaś ca kṣetrajñā ātmatvenāvasthitasya bhagavataḥ śarīratayā dharmabhūtā iti śastrabhṛttvasthānīyāḥ

 

Śrīdhara


pavana iti | pavatāṃ pāvayitṝṇāṃ vegavatāṃ vā madhye vāyur aham asmi | śastra-bhṛtām vīrāṇāṃ rāmo dāśarathiḥ | yad vā rāmaḥ paraśurāmaḥ | jhaṣāṇāṃ matsyānāṃ madhye makaro nāma matsya-jāti-viśeṣo ‚ham | srotasāṃ pravāhodakānāṃ madhye bhāgīrathī

 

Madhusūdana


pavatāṃ pāvayitṝṇāṃ vegavatāṃ vā madhye pavano vāyur aham asmi | śastrabhṛtām śastra-dhāriṇāṃ yuddha-kuśalānāṃ madhye rāmo dāśarathir akhila-rākṣasa-kula-kṣaya-karaḥ parama-vīro ‚ham asmi | sākṣāt-svarūpasyāpy anena rūpeṇa cintanārthaṃ vṛṣṇīnāṃ vāsudevo ‚smītivad atra pāṭha iti prāg uktam | jhaṣāṇāṃ matsyānāṃ madhye makaro nāma taj-jāti-viśeṣaḥ | srotasām vegena calaj-jalānāṃ nadīnāṃ madhye sarva-nadī-śreṣṭhā jāhnavī gaṅgāham asmi

 

Viśvanātha


pavatāṃ vegavatāṃ pavitrīkurvatāṃ vā madhye rāmaḥ paraśurāmas tasyāveśāvatāratvād āveśānāṃ ca jīva-viśeṣatvād yuktam eva vibhūtitvam | tathā ca bhāgavatāmṛta-dhṛta-pādma-vākyaṃ-

etat te kathitaṃ devi jāmadagner mahātmanaḥ |
śaktyāveśāvatārasya caritaṃ śārṅgiṇaḥ prabhoḥ || [LBhāg 1.4.39]

āviṣṭo bhārgave cābhūt iti ca |

āveśāvatāra-lakṣaṇaṃ ca tatraiva bhāgavatāmṛte yathā-

jñāna-śakty-ādi-kalayā yatrāviṣṭo janārdanaḥ |
ta āveśā nigadyante jīvā eva mahattamāḥ || [LBhāg 1.1.18] iti |

jhaṣāṇāṃ matsyānāṃ makaro matsya-jāti-viśeṣaḥ | srotasām srotasvatīnām

 

Baladeva


pavatāṃ pāvanānāṃ vegavatāṃ ca madhye pavano vāyur aham | rāmaḥ paraśurāmaḥ | jhaṣāṇāṃ matsyānāṃ madhye makaras taj-jāti-viśeṣo ‚ham | srotasām pravahaj-jalānāṃ madhye jāhnavī gaṅgāham
 
 



Both comments and pings are currently closed.