BhG 10.32

sargāṇām ādir antaś ca madhyaṃ caivāham arjuna
adhy-ātma-vidyā vidyānāṃ vādaḥ pravadatām aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!),
sargāṇām (among emanations) aham eva (I indeed) ādiḥ antaḥ madhyam ca [asmi] (I am beginning, end and middle),
vidyānām (among sciences) [aham] (I) adhyātma-vidyā [asmi] (I am the knowledge of the Supreme Self),
pravadatām (among disputes) aham (I) vādaḥ [asmi] (I am the concluding speech).

 

grammar

sargāṇām sarga 6n.3 m.among emanations, among creations (from: sṛj – to let go, to emit);
ādiḥ ādi 1n.1 m.beginning, origin;
antaḥ anta 1n.1 m.end, limit, settlement, inside, nature;
ca av.and;
madhyam madhya 1n.1 n. middle;
ca av.and;
eva av.certainly, just, merely;
aham asmat sn. 1n.1I;
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
adhy-ātma-vidyā adhi-ātma-vidyā 1n.1 f.; TP: adhy-ātmano vidyetiknowledge of the Supreme Self (from: adhi – over, above; ātman – self; adhy-ātma – governing the self, the Supreme Spirit; vid – to know, to understand, vidyā – knowledge, learning);
vidyānām vidya 6n.3 m. among sciences (from: vid – to know, to understand, vidyā – knowledge, wisdom);
vādaḥ vāda 1n.1 m.speech, discussion, doctrine (vad – to speak; one of three types of dispute: vāda, jalpa, vitaṇḍa);
pravadatām pravadant (pra-vad – to speak, to declare) PPr 6n.3 m.among those declaring, among disputes;
aham asmat sn. 1n.1I;

 

textual variants


sargāṇāmsvargāṇām (among heavens);
madhyaṁ → madhyaś (middle);
 
 



Śāṃkara


sargāṇāṃ sṛṣṭīnām ādir antaś ca madhyaṃ caivāham utpatti-sthiti-layā aham arjuna | bhūtānāṃ jīvādhiṣṭhitānām eva ādir antaś cety ādy uktam upakrame, iha tu sarvasyaiva sarga-mātrasyeti viśeṣaḥ | adhyātma-vidyā vidyānāṃ mokṣārthatvāt pradhānam asmi | vādo’rtha-nirṇaya-hetutvāt pravadatāṃ pradhānam, ataḥ so’ham asmi | pravaktṛ-dvāreṇa vadana-bhedānām eva vāda-jalpa-vitaṇḍānām iha grahaṇaṃ pravadatām iti

 

Rāmānuja


sṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam; sarvadā sṛjyamānānāṃ sarveṣāṃ prāṇināṃ tatra tatra sraṣṭāro ‚ham evetyarthaḥ / tathā antaḥ sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartāro ‚py aham eva / tathā ca madhyaṃ pālanam; sarvadā pālyamānānāṃ pālayitāraś cāham evetyarthaḥ / jalpavitaṇḍādi kurvatāṃ tattvanirṇayāya pravṛtto vādo yaḥ, so ‚ham

 

Śrīdhara


sargāṇām iti | sṛjyanta iti sargā ākāśādayaḥ | teṣām ādivantaś ca madhyaṃ caivāham | aham ādiś ca madhyaṃ cety atra sṛṣṭy-ādi-kartṛtvaṃ pāramaiśvaryam uktam | atra tūtpatti-sthiti-pralayā mad-vibhūtitvena dhyeyā ity ucyate iti viśeṣaḥ | adhyātma-vidyātma-vidyā | pravadatāṃ vādināṃ sambandhinyo vāda-jalpa-vitaṇḍākhyās tisraḥ kathāḥ prasiddhāḥ | tāsāṃ madhye vādo ‚ham | yatra dvābhyām api pramāṇatas tarkataś ca svapakṣaḥ sthāpyate para-pakṣaś ca cchala-jāti-nigraha-sthānais tat-pakṣaṃ dūṣayati na tu sva-pakṣaṃ sthāpayati, sā vitaṇḍā nāma kathā | tatra jalpa-vitaṇḍe vijigīṣamāṇayor vādinoḥ śakti-parīkṣā-mātra-phale | vādas tu vīta-rāgayoḥ śiṣyācāryayor anyayor vā tattva-nirūpaṇa-phalaḥ | ato ‚sau śreṣṭhatvān mad-vibhūtir ity arthaḥ

 

Madhusūdana


sargāṇām acetana-sṛṣṭīnām ādir antaś ca madhyaṃ cotpatti-sthiti-layā aham eva | he arjuna | bhūtānāṃ jīvāviṣṭānāṃ cetanatvena prasiddhānām evādir antaś ca madhyaṃ cety uktam upakrame, iha tv acetana-sargāṇām iti na paunaruktyam | vidyānāṃ madhye ‚dhyātma-vidyā mokṣa-hetur ātma-tattva-vidyāham | pravadatāṃ pravadat-sambandhināṃ kathā-bhedānāṃ vāda-jalpa-vitaṇḍātmakānāṃ madhye vādo ‚ham | bhūtānām asmi cetanety atra yathā bhūta-śabdena tat-sambandhinaḥ pariṇāmā lakṣitās tatheha pravadac-chabdena tat-sambandhinaḥ kathā-bhedā lakṣyante | ato nirdhāraṇopapattiḥ | yathā śrute tūbhayatrāpi sambandhe ṣaṣṭhī | tatra tattva-bubhutsvor vītarāgayoḥ sa-brahmacāriṇor guru-śiṣyayor vā pramāṇena tarkeṇa ca sādhana-dūṣaṇātmā sa-pakṣa-pratipakṣa-parigrahas tattva-nirṇaya-paryanto vādaḥ | tad uktaṃ pramāṇa-tarka-sādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣa-pratipakṣa-parigraho vādaḥ iti | vāda-phalasaya tattva-nirṇayasya durdurūḍha-vādi-nirākaraṇena saṃrakṣaṇārthaṃ vijigīṣu-kathe jalpa-vitaṇḍe jaya-parāyaja-mātra-paryante | tad uktam tattvādhyavasāya-saṃrakṣaṇārthaṃ jalpa-vitaṇḍe bīja-praroha-saṃrakṣaṇārthaṃ kaṇṭaka-śākhā-prāvaraṇavat [NyāyaD 4.2.47] iti | chala-jāti-nigraha-sthānaiḥ para-pakṣo dūṣyata iti jalpe vitaṇḍāyāṃ ca samānam | tatra vitaṇḍāyām ekena sva-pakṣaḥ sthāpyata eva, anyena ca sa dūṣyata eva | jalpe tūbhābhyām api sva-pakṣaḥ sthāpyata ubhābhyām api para-pakṣo dūṣyata iti viśeṣaḥ | tad uktaṃ yathoktopapanna-cchala-jāti-nigraha-sthāna-sādhanopalambho jalpaḥ sa pratipakṣa-sthāpanā-hīno vitaṇḍā iti | ato vitaṇḍā-dvaya-śarīratvāj jalpo nāma naikā kathā, kintu śakty-atiśaya-jñānārthaṃ samaya-bandha-mātreṇa pravartata iti khaṇḍana-kārāḥ | tattvādhyvasāya-paryavasāyitvena tu vādasya śreṣṭhatvam uktam eva

 

Viśvanātha


sṛjyanta iti sargā ākāśādayas teṣām ādiḥ sṛṣṭir antaḥ saṃhāraḥ | madhyaṃ pālanaṃ ceti sṛṣṭi-sthiti-pralayā mad-vibhūtitvena dhyeyā ity arthaḥ | aham ādiś ca madhyaṃ cety atra sṛṣṭy-ādi-kartā parameśvara evoktaḥ | vidyānāṃ jñānānāṃ madhye aham ātma-vidyā ātma-jñānam | pravadatāṃ sva-pakṣaṃ sthāpana-para-pakṣa-dūṣaṇādi-rūpa-jalpa-vitaṇḍādi-kurvatāṃ vādas tattva-nirṇayaḥ pravṛtti-siddhānte yaḥ so ‚ham

 

Baladeva


sargāṇāṃ mahad-ādīnāṃ jaḍa-sṛṣṭīnām ādir anto madhyaṃ cāham iti teṣāṃ sarga-saṃhāra-pālanāni mad-vibhūtitayā bhāvyānīty arthaḥ | aham ādiś ca ity ādau mat-svāṃśa-cetanānāṃ bhūtānāṃ sargādi-hetur mad-vibhūtir ity uktamato na punaḥ punar-uktiḥ |

aṅgāni vedāś catvāro mīmāṃsā nyāya-vistaraḥ |
dharma-śāstraṃ purāṇaṃ ca vidyā hy etāś caturdaśa ||

ity uktānāṃ vidyānāṃ madhye ‚dhyātma-vidyā saparikara-paramātma-nirṇetrī caturlakṣaṇī vedānta-vidyāham evety arthaḥ | pravadatāṃ sambandhī yo vādaḥ so ‚ham | teṣāṃ khalu vāda-jalpa-vitaṇḍās tisraḥ kathāḥ prasiddhāḥ | tatrobhaya-sādhanavatī vijigīṣu-kathā jalpaḥ | yatrobhābhyāṃ pramāṇena tarkenṇa sva-pakṣaḥ sthāpyate chala-jāti-nigraha-sthānaiḥ para-pakṣo dūṣyate sva-pakṣa-sthāpana-hanā para-pakṣa-dūṣaṇāvasānā kathā vitaṇḍā | ete pravadator vijigīṣvoḥ śakti-mātra-parīkṣake niṣphale tattva-bubhutsu-kathā vādaḥ | sa ca tattva-nirṇaya-phalakatvenotkṛṣṭatvān mad-vibhūtir iti

 
 



Both comments and pings are currently closed.