BhG 1.13

tataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta sa śabdas tumulo ‘bhavat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax

tataḥ (then) sahasā eva (forcibly indeed) śaṅkhāḥ ca (and conchshells) bheryaḥ ca (and kettle-drums) paṇavānaka-gomukhāḥ (small drums, large drums and bull horns) abhyahanyanta (they were sounded).
saḥ (that) śabdaḥ (sound) tumulaḥ (tumultuous) abhavat (was).

 

grammar

tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
śaṅkhāḥ śaṅkha 1n.3 m.conchshells;
ca av.and;
bheryaḥ bherī 1n.3 f.kettle-drums;
ca av.and;
paṇavānaka-gomukhāḥ paṇava-ānaka-gomukha 1n.3 m.; DV: paṇavāś cānakāś ca gomukhāś ceti accompanying small drums, large drums, horns (from: paṇava – small drum, cymbals; ānaka – large military drum; go-mukha – bull face, horn, trumpet);
sahasā av. (1n.3) – suddenly, forcibly (from: sah – to be victorious, to be able to , sahas – strength, power, victory);
eva av.certainly, just, merely;
abhyahanyanta abhi-han (to strike, to beat) Imperf. pass. 1v.3they were struck, they were sounded;
saḥ tat sn. 1n.1 m.that;
śabdaḥ śabda 1n.1 m.sound;
tumulaḥ tumula 1n.1 m.tumultuous, piercing;
abhavat bhū (to be) Imperf. P 1v.1it was;

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

tasya viṣādam ālokya bhīṣmas tasya harṣaṃ janayituṃ siṃha-nādaṃ śaṅkhādhmānaṃ ca kṛtvā śaṅkha-bherī-ninādaiś ca vijayābhiśaṃsinaṃ ghoṣaṃ cākarayat

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tad evaṃ senāpateḥ bhīṣmasya yuddhotsavam ālokya sarvato yuddhotsavaḥ pravṛtta iy āha tata ity ādinā | paṇavā mārdalāḥ | ānakāḥ gomukhāś ca vādya-viśeṣāḥ | sahasā tat-kṣaṇam evābhyahanyanta vāditāḥ | sa ca śaṅkhādi-śabdas tumulo mahān abhūt

 

Viśvanātha

tataś cobhayatraiva yuddhotsāhaḥ pravṛtta ity āha tata iti | paṇavā mārdalāḥ | ānakāḥ paṭahāḥ | gomukhā vādya-viśeṣāḥ

 

Baladeva

tata iti | senāpatau bhīṣme pravṛtte tat-sainye sahasā tat-kṣaṇam eva śaṅkhādayo ‚bhyahanyanta vāditāḥ | karma-kartari prayogaḥ | paṇavādayas trayo vāditra-bhedāḥ | sa śabdas tumula ekākāratayā mahān āsīt

 
 



Both comments and pings are currently closed.