BhG 1.12

tasya saṃjanayan harṣaṃ kuru-vṛddhaḥ pitā-mahaḥ
siṃha-nādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax

tasya (his) harṣaṁ (joy) saṁjanayan (producing) kuru-vṛddhaḥ (the eldest of the Kurus) pratāpavān (who has the majesty) pitāmahaḥ (grandfather) uccaiḥ (loudly) siṁha-nādaṁ (a sound like a lion’s) vinadya (roaring), śaṅkhaṁ (conchshell) dadhmau (he blew).

 

grammar

tasya tat sn. 6n.1 m.his;
saṁjanayan sam-janayant (sam-jan – to be born, to produce) PPr caus.1n.1 m.causing to be born, generating;
harṣaṁ harṣa 2n.1 m.joy (from: hṛṣ – to be excited);
kuru-vṛddhaḥ kuru-vṛddha 1n.1 m.; TP: kurūṇāṁ kule vṛddha itithe eldest of the Kurus (from: kuru – Kuru, Kurowie – descendants of Kuru; vṛdh – to grow, PP vṛddha – elder, experienced);
pitā-mahaḥ pitā-maha 1n.1 m.grandfather (from: pitṛ – father; mah – to magnify, mahant – great);
siṁha-nādam siṁha-nāda 2n.1 m.; TP: siṁhasyeva nādam itia roar like a lion’s (from: siṁha – lion; nad – to sound, to thunder, to roar, nāda – a loud sound, roar, bellow);
vinadya vi-nad (to sound, to thunder, to roar) absol.roaring (here the absol. expresses the activity done, made simultaneously with the one expressed in the main verb – he roared blowing the conchshell);
uccaiḥ av. (3n.3) – loudly (from: ucca – lofty, intense);
śaṅkham śaṅkha 2n.1 m.conchshell;
dadhmau dhmā (to blow) Perf. P 1v.1he blew;
pratāpavān pratāpa-vant 1n.1 m.who has power, majesty (from: pra-tap – to burn, to shine, pratāpa – fire, heat, majesty, power; -mant / -vant – suffix denoting one who possesses);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 1.13

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tad evaṃ bahu-māna-yuktaṃ rāja-vākyaṃ śrutvā bhīṣmaḥ kiṃ kṛtavān | tad āha tasyety ādi | tasya rājño harṣaṃ kurvan pitāmaho bhīṣma uccair mahāntaṃ siṃha-nādaṃ vinadya kṛtvā śaṅkhaṃ dadhmau vāditavān

 

Viśvanātha

tataś ca sva-saṃmāna-śravaṇa-janita-harṣas tasya duryodhanasya bhava-vidhvaṃsanena harṣaṃ sañanayituṃ kuru-vṛddho bhīṣmaḥ siṃha-nādam iti upamāne karmaṇi ceti ṇamul siṃha iva vinadyety arthaḥ

 

Baladeva

evaṃ duryodhana-kṛtāṃ sva-stutim avadhārya sa-harṣo bhīṣmas tad-antar-jātāṃ bhītim utsādayituṃ śaṅkhaṃ dadhmāv ity āha | siṃha-nādam ity upamāne karmaṇi ceti pāṇini-sūtrāt ṇamul | cāt kartary upamāne ity arthaḥ | siṃha iva vinadyety arthaḥ | mukhataḥ kiñcid anuktvā śaṅkha-nāda-mātra-karaṇena jaya-parājayau khalv īśvarādhīnau tvad-arthe kṣatra-dharmeṇa dehaṃ tyakṣyāmīti vyajyate

 
 



Both comments and pings are currently closed.