BhG 2.4

arjuna uvāca
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjunaḥ (Arjuna) uvāca (he spoke):
he ari-sūdana (O slayer of enemies!), he madhu-sūdana (O slayer of Madhu!),
saṁkhye (in battle) aham (I) pūjārhau (two worthy of worship) bhīṣmam (Bhīṣma) droṇam ca (and Droṇa) katham (how?) iṣubhiḥ (with arrows) pratiyotsyāmi (I will fight against).

 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
katham av.how?, in what manner?, w jaki sposób?
bhīṣmam bhīṣma 2n.1 m.frightful, Bhīṣma (from: bhī – to scare);
aham asmat sn. 1n.1I;
saṁkhye saṁkhya 7n.1 n.in battle (from: sam-khyā – to count, saṁkhya – counting, conflict);
droṇam droṇa 2n.1 m.cloud full of rain, tree, Droṇa;
ca av.and;
madhu-sūdana madhu-sūdana 8n.1 m.O slayer of Madhu (from: madhu – sweet, name of a demon; sūd – to put in order, to kill, sūdana – killing, destroying);
iṣubhiḥ iṣu 3n.3 m.with arrows;
pratiyotsyāmi prati-yudh (to fight against) Fut. P 3v.1I will fight against;
pūjārhau pūjā-arha 2n.2 m.; TP: pūjāyām arhāv iti two worthy of worship (from: pūj – to honour, to worship, pūjā ritual of worship; arh – to deserve, to be able to, arha – deserving, worthy);
ari-sūdana ari-sūdana 8n.1 m.; TP: arīṇām sūdana itithe slayer of enemies (from: to give, to surrender, a-ri – hostile; sūd – to put in order, to kill, sūdana – killing, destroying);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 2.5

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

nāhaṃ kātaratvena yuddhāt uparato ‚smi, kintu yuddhasya anyāyyatvād adharmyatvāc cety āha arjuna uvāca katham iti | bhīṣma-droṇau pūjārhau pūjāyām arho yogyau tau prati katham ahaṃ yotsyāmi, tatrāpi iṣubhiḥ yatra vācāpi yotsyāmīti vaktum anucitaṃ tatra bāṇaiḥ kathaṃ yotsyāmīty arthaḥ | he ari-sūdana śatru-mardana

 

Madhusūdana

nanu nāyaṃ svadharmasya tyāgaḥ śoka-mohādi-vaśāt kintu dharatvābhāvād adharmatvāc cāsya yuddhasya tyāgo mayā kriyata iti bhagavad-abhiprāyam apratipadyamānasyārjunasyābhiprāyam avatārayati katham iti | bhīṣmaṃ pitāmahaṃ droṇām cācāryaṃ saṅkhye raṇa iṣubhiḥ sāyakaiḥ pratiyotsyāmi prahariṣyāmi katham ? na kathaṃcid apīty arthaḥ | yatas tau pūjārhau kusumādibhir arcana-yogyau | pūjārhābhyāṃ saha krīḍā-sthāne ‚pi vācāpi harṣa-phalam api līlā-yuddham anucitaṃ kiṃ punar yuddha-bhūmau śaraiḥ prāṇa-tyāga-phalakaṃ praharaṇam ity arthaḥ |
madhusūdanārisūdaneti sambodhana-dvayaṃ śoka-vyākulatvena pūrvāpara-parāmarśa-vaikalyāt | ato na madhusūdanārisūdanety asyārthasya punar uktatvaṃ doṣaḥ | yuddha-mātram api yatra nocitaṃ dūre tatra vadha iti pratiyotsyāmīty anena sūcitam |
athavā pūjārhau kathaṃ pratiyotsyāmi | pūjārhayor eva vivaraṇaṃ bhīṣmaṃ droṇaṃ ceti | dvau brāhmaṇau bhojaya deva-dattaṃ yajña-dattaṃ cetivat sambandhaḥ | ayaṃ bhāvaḥ – duryodhanādayo nāpuraskṛtya bhīṣma-droṇau yuddhāya sajjībhavanti | tatra tābhyāṃ saha yuddhaṃ na tāvad dharmaḥ pūjādivad avihitatvāt | na cāyam aniṣiddhatvād adharmo ‚pi na bhavatīti vācyam | guruṃ huṅkṛtya tvaṃkṛtya ity ādinā śabda-mātreṇāpi guru-droho yadāniṣṭa-phalatva-pradarśanena niṣiddhas tadā kiṃ vācyaṃ tābhyāṃ saha saṅgrāmasyādharmatve niṣiddhatve ceti

 

Viśvanātha

nanu pratibadhnāti hi śreyaḥ pūjya-pūjā-vyatikramaḥ iti dharma-śāstram | ato ‚haṃ yuddhān nivarta ity āha katham iti | pratiyotsyāmi pratiyotsye | nanv etau yudhyete tarhy anayoḥ pratiyoddhā bhavituṃ tvaṃ kiṃ na śaknoṣi ? satyaṃ na śaknomy evety āha pūjārhāv iti | anayoś caraṇeṣu bhaktyā kusumāny eva dātum arhāmi na tu krodhena tīkṣṇa-śarān iti bhāvaḥ | bho vayasya kṛṣṇa tvam api śatrūn eva yuddhe haṃsi, na tu sandīpaniṃ sva-guruṃ, nāpi bandhūn yadūn ity āha he madhusūdaneti | nanu mādhavo yadava eva | tatrāha he arisūdana ! madhur nāma daityo yas tavārir iti bravīmīti

 

Baladeva

nanu bhīṣmādiṣu pratiyoddhṛṣu satsu tvayā kathaṃ na yoddhavyam | āhūto na nivarteta iti yuddha-vidhānāc ca kṣatriyasyeti cet tatrāha katham iti | bhīṣmaṃ pitāmahaṃ droṇaṃ ca vidyā-gurum | iṣubhiḥ kathaṃ yotsye ? yad imau pūjārhau puṣpādibhir abhyarcyau, parihāsa-vāgbhir api yābhyāṃ yuddhaṃ na yuktam | tābhyāṃ saheṣubhis tat kathaṃ yujyeta ? pratibadhnāti hi śreyaḥ pūjya- pūjya-pūjā-vyatikramaḥ iti smṛteś ca | madhusūdanārisūdaneti sambodhana-punar-uktiḥ | śokākulasya pūrvottarānusandhi-virahāt | tad-bhāvaś ca tvam api śatrūn eva yuddhe nihaṃsi na tūgrasena-sāndīpany-ādīn pūjyān iti

 
 



Both comments and pings are currently closed.