BhG 2.17

avināśi tu tad viddhi yena sarvam idaṃ tatam
vināśam avyayasyāsya na kaś-cit kartum arhati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yena tu (but by which) idam (this) sarvam (whole) tatam (pervaded) [asti] (it is),
tat (this) avināśi (indestructible) viddhi (you must know).
kaś-cit (someone) asya (of this) avyayasya (of the unchangeble) vināśam (destruction) kartum (to do) na arhati (he is not able).

 

grammar

avināśi a-vināśin 2n.1 n.indestructible (from: vi-naś – to destroy, to vanish, vināśin – perishable);
tu av.but, then, or, and;
tat tat sn. 1n.1 n.this;
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
yena yat sn. 3n.1 n.that by which, wherefore;
sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
idam idam 1n.1 n.this;
tatam tata (tan – to spread, to pervade) PP 1n.1 n.spread, pervaded, covered over;
vināśam vināśa 2n.1 m.destruction (from: vi-naś – to destroy, to vanish);
avyayasya a-vyaya 6n.1 n.of the unchangeable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);
asya idam sn. 6n.1 n.of this;
na av.not;
kaś-cit kim-cit sn. 1n.1 m.someone (from: kim – what?; -cit – indefinitive particle);
kartum kṛ (to do) inf.to do;
arhati arh (to deserve, to be able to) Praes. P 1v.1he is able;

 

textual variants

kaś-cit → kiṃ-cit (something);
arhati → arhasi (you are able);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

What, then, is that which is ever real? Listen: –

kiṃ punas tat yat sad eva sarvadaiva astīti | ucyate

But know that to be imperishable by which all this is pervaded.
None can cause the destruction of That, the Inexhaustible
.

avināśi tu tad viddhi yena sarvam idaṃ tatam |
vināśam avyayasyāsya na kaścit kartum arhati ||2.17||

Unlike the unreal, That – you must understand – does not vanish;

avināśi na vinaṣṭuṃ śīlaṃ yasyeti | tu-śabdo ’sato viśeṣaṇārthaḥ |

That, the Brahman, the ‚Sat’, the Real, by which all this world, including the ākāśa, is pervaded, just as pots and other objects are pervaded by the ākāśa or space.

tat viddhi vijānīhi | kiṃ? yena sarvam idaṃ jagat tataṃ vyāptaṃ sad-ākhyena brahmaṇā sākāśam, ākāśenaiva ghaṭādayaḥ |

Brahman does not undergo increase or diminution and is therefore inexhaustible. This Brahman, the ‚Sat’, is not exhausted in Itself; for, unlike the body It has no parts. Nor does It diminish by (loss of) anything belonging to It; for, nothing belongs to the Self.

vināśam adarśanam abhāvam | avyayasya na vyeti upacayāpacayau na yāti iti avyayaṃ tasya avyayasya | naitat sad-ākhyaṃ brahma svena rūpeṇa vyeti vyabhicarati, niravayavatvāt, dehādivat |

Devadatta, for instance, is ruined by loss of wealth; but Brahman does not suffer loss in that way. Wherefore, nobody can bring about the disappearance or destruction of the inexhaustible Brahman.

nāpy ātmīyena, ātmīyābhāvāt | yathā devadatto dhana-hānyā vyeti, na tu evaṃ brahma vyeti |

Nobody – not even the Īśvara, the Supreme Lord – can destroy the Self. For, the Self is Brahman Itself, and one cannot act upon oneself.

ato ’vyayasya asya brahmaṇaḥ vināśaṃ na kaścit kartum arhati, na kaścit atmānaṃ vināśayituṃ śaknoti īśvaro ’pi | ātmā hi brahma, svātmani ca kriyā-virodhāt ||2.17||

 

Rāmānuja

tad ātma-tattvam avināśi iti viddhi, yena ātma-tattvena cetanena tad-vyatiriktam idam acetana-tattvaṃ sarvaṃ tataṃ vyāptam | vyāpakatvena niratiśaya-sūkṣmatvād ātmano vināśānarhasya tad-vyatirikto na kaścit padārtho vināśaṃ kartum arhati, tad-vyāpyatayā tasmāt sthūlatvāt | nāśakaṃ hi śastra-jalāgni-vāyv-ādikaṃ nāśyaṃ vyāpya śithilīkaroti | mudgarādayo’pi hi vegavat-saṃyogena vāyum utpādya tad-dvāreṇa nāśayanti | ata ātma-tattvam avināśi

 

Śrīdhara

atra sat-svabhāvam avināśi vastu sāmānyenoktaṃ tataṃ tat-sākṣitvena vyāptaṃ taṃ tu ātma-svarūpam avināśi vināśa-śūnyaṃ viddhi jānīhi | tatra hetum āha vināśam iti

 

Madhusūdana

commentary under the verse BhG 2.18

 

Viśvanātha

nābhāvo vidyate sataḥ ity asyārthaṃ spaṣṭayati avināśīti | taṃ jīvātma-svarūpaṃ yena sarvam idaṃ śarīraṃ tataṃ vyāptam | nanu śarīra-mātra-vyāpi-caitanyatve jīvātmano madhyama-parimāṇatvena anityatva-prasaktiḥ ? maivam | sūkṣmāṇām apy ahaṃ jīvaḥ iti bhagavad-ukteḥ | eṣoṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa iti,
bālāgra-śata-bhāgasya śatadhā kalpitasya ca |
bhāgo jīvaḥ sa vijñeyaḥ [ŚvetU 5.9] iti,
ārāgra-mātro hy aparo ‚pi dṛṣṭaḥ iti śrutibhyaś ca tasya paramāṇu-parimāṇatvam eva | tad api sampūrṇa-deha-vyāpi-śaktimattvaṃ jatu-jaṭitasya mahā-maṇer mahauṣadhi-khaṇḍasya vā śirasy urasi vā dhṛtasya sampūrṇa-deha-puṣṭi-karaṇa-śaktimattvam iva nāsamañjasam | svarga-naraka-nānā-yoniṣu gamanaṃ ca tasyopādhi-pāravaśyād eva | tad uktaṃ prāṇam adhikṛtya dattātrayeṇa yena saṃsarate pumān iti | ataevāsya sarva-gatatvam apy agrima-śloke vakṣyamāṇaṃ nāsamañjasam | ataevāvyayasya nityasya nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] iti śruteḥ |
yad vā, nanu deho jīvātmā paramātmety etad vastu-trikaṃ manuṣya-tiryag-ādiṣu sarvatra dṛśyate, tatrādyayor deha-jīvayos tattvaṃ nāsato vidyate bhāvaḥ ity anenoktam | tṛtīyasya paramātma-vastunaḥ kiṃ tattvam ity ata āha avināśi tv iti | tu bhinnopakrame | paramātmano māyā-jīvābhyāṃ svarūpataḥ pārthakyād idaṃ jagat

 

Baladeva

uktaṃ jīvātma-dehayoḥ svabhāvaṃ viśadayaty avināśīti dvābhyām | taj jīvātma-tattvam avināśi nityaṃ viddhi | yena sarvam idaṃ śarīraṃ tataṃ dharma-bhūtena jñānena vyāptam asti | asyāvyayasya parmāṇutvena ca vināśānarhasya vināśaṃ na kaścit sthūlo ‚rthaḥ kartum arhati prāṇasyeva dehaḥ | iha jīvātmano deha-parimitatvaṃ na pratyetavyam | eṣo ‚ṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa [ṃuṇḍU 3.1.9] ity ādiṣu tasya paramāṇutva-śravaṇāt | tādṛśasya nikhila-deha-vyāptis tu dharma-bhūta-jñānenaiva syāt | evam āha bhagavān sūtrakāraḥ – guṇād vālokavad [Vs. 2.3.26] iti | ihāpi svayaṃ vakṣyati yathā prakāśayaty ekaḥ [Gītā 13.33] ity ādinā

 
 



Both comments and pings are currently closed.