BhG 2.28

avyaktādīni bhūtāni vyakta-madhyāni bhārata
avyakta-nidhanāny eva tatra kā paridevanā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
avyaktādīni (whose beginning is unmanifest) bhūtāni (creatures) [santi] (they are),
vyakta-madhyāni (whose middle is manifest) [bhūtāni] (creatures) [santi] (they are),
avyakta-nidhanāni eva (certainly those whose end is unmanifest) [bhūtāni] (creatures) [santi] (they are).
[ata eva] (hence) tatra (in this) (what?) paridevanā (lamentation).

 

grammar

avyaktādīni a-vyakta-ādi 1n.3 n.; BV: yeṣām ādir avyakto ‘sti tāni – whose beginning is unmanifest (from: vi-añj – to decorate, to make visible, PP vyakta – visible, manifest; ādi – beginning, origin);
bhūtāni bhūta 1n.3 n.beings, creatures (from: bhū – to be, PP bhūta – been, real, world);
vyakta-madhyāni vyakta-madhya 1n.3 n.; BV: yeṣāṁ madhyaṁ vyaktam asti tāni – whose middle is manifest (from: vi-añj – to decorate, to make visible, PP vyakta – visible, manifest; madhya – middle);
bhārata bhārata 8n.1 m.O descendant of Bhārata;
avyakta-nidhanāni a-vyakta-nidhana 1n.3 n.; BV: yeṣāṁ nidhanam avyaktam asti tāni – whose end is unmanifest (from: vi-añj – to decorate, to make visible, PP vyakta – visible, manifest; nidhana – end, death);
eva av.certainly, just, merely;
tatra av.in that, therein (from: tat – indeclinable locative with an ending -tra);
kim sn. 1n.1 f.what?
paridevanā pari-devanā 1n.1 f.lamentation, sorrow;

 

textual variants


paridevanā → parivedanā (consideration);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Neither is it proper to grieve regarding beings which are mere combinations of (material) causes and effects; for,

kārya-karaṇa-saṃghātātmakāny api bhūtāny uddiśya śoko na yuktaḥ kartum, yataḥ

Beings have their beginning unseen, their middle seen, and their end unseen again.
Why any lamentation regarding them?

avyaktādīni bhūtāni vyakta-madhyāni bhārata |
avyakta-nidhanāny eva tatra kā paridevanā ||2.28||

The origin – prior to manifestation – of beings such as sons and friends, who are mere combinations of material elements correlated as causes and effects, is non-perception (avyakta).

avyaktādīny avyaktam adarśanam anupalabdhiḥ ādir yeṣāṃ bhūtānāṃ putra-mitrādi-kārya-karaṇa-saṃghātātmakānāṃ tāni avyaktadīni bhūtāni prāg-utpatteḥ |

And having come into existence, their middle state – previous to death – is perceived. Again their end is non-perception: after death, they become unperceived again.

utpannāni ca prāṅ-maraṇāt vyakta-madhyāni | avyakta-nidhanāny eva punar avyaktam adarśanaṃ nidhanaṃ maraṇaṃ yeṣāṃ tāni avyakta-nidhanāni | maraṇād ūrdhvam apy avyaktatām eva pratipadyante ity arthaḥ |

Thus it is said:
He has come from non -perception (the unseen) and has gone back to non-perception (the unseen). He is not thine, nor thou his. What is this vain lamentation for?” (MBh 2-13)

tathā coktaṃ
adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ |
nāsau tava na tasya tvaṃ vṛthā kā paridevanā || (MBh 11.2.8) iti |

About these mere illusions – first unseen, then seen, and again unseen – what occasion is there for any lamentation?

tatra kā paridevanā ko vā pralāpo ’dṛṣṭa-dṛṣṭa-pranaṣṭa-bhrānti-bhūteṣu bhūteṣv ity arthaḥ ||2.28||

 

Rāmānuja

sato dravyasya pūrvāvasthā-virodhy-avasthāntara-prāpti-darśanena yo’pīyān śokaḥ | so’pi manuṣyādi-bhūteṣu na sambhavatīty āha avyaktādīnīti | manuṣyādi-bhūtāni santy eva dravyāṇy anupalabdha-pūrvāvasthāny upalabdha-manuṣyatvādi-madhyamāvasthāny anupalabdhottarāvasthāni sveṣu svabhāveṣu vartanta iti na tatra paridevanā-nimittim asti

 

Śrīdhara

kiṃ ca dehānāṃ svabhāvaṃ paryālocya tad-upādhike ātmano janma-maraṇe śoko na kārya iti | ata āha avyaktādīnīty ādi | avyaktaṃ pradhānam | tad eva ādir utpatteḥ pūrva-rūpaṃ yeṣāṃ tāni avyaktādīni | bhūtāni śarīrāṇi | kāraṇātmanāpi sthitānām eva utpatteḥ | tathā vyaktam abhivyaktaṃ madhyaṃ janma-maraṇāntarālaṃ sthiti-lakṣaṇaṃ yeṣāṃ tāni vyakta-madhyāni | avyakte nidhanaṃ layo yeṣāṃ tānīmāny evaṃ-bhūtāny eva | tatra teṣu kā paridevanā ? kaḥ śoka-nimitto vilāpaḥ ? pratibuddhasya svapna-dṛṣṭa-vastuṣv iva śoko na yujyata ity arthaḥ

 

Madhusūdana

tad evaṃ sarva-prakāreṇātmano ‚śocyatvam upapāditam athedānīm ātmano ‚śocyatve ‚pi bhūta-saṅghātātmakāni śarīrāṇy uddiśya śocāmīty arjunāśaṅkām apanudati bhagavān avyaktādīnīti | ādau janmanaḥ prāg-avyaktāni anupalabdhāni bhūtāni pṛthivyādi-bhūta-mayāni śarīrāṇi madhye janmānantaraṃ maraṇāt prāg-vyaktāni upalabdhāni santi | nidhane punar avyaktāny eva bhavanti | yathā svapnendrajālādau pratibhāsa-mātra-jīvanāni śukti-rūpyādivan na tu jñānāt prāg ūrdhvaṃ vā sthitāni dṛṣṭi-sṛṣṭy-abhyupagamāt | tathā ca – ādāv ante ca yan nāsti vartamāne ‚pi tat tathā [ṃā. Kā. 2.6] iti nyāyena madhye ‚pi na santy evaitāni | nāsato vidyate bhāvaḥ [Gītā 2.16] iti prāg-ukteś ca |
evaṃ sati tatra teṣu mithyā-bhūteṣv atyanta-tuccheṣu bhūteṣu kā paridevanā ko vā duḥkha-pralāpo na ko ‚py ucita ity arthaḥ | na hi svapne vividhān bandhūn upalabhya pratibuddhas tad-vicchedena śocati pṛthag-jano ‚pi etad evoktaṃ purāṇe adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ bhūta-saṅgha iti śeṣaḥ | tathā ca śarīrāṇy apy uddiśya śoko nocita iti bhāvaḥ |
ākāśādi-mahā-bhūtābhiprāyeṇa vā śloko yojyaḥ | avyaktam avyākṛtam avidyopahita-caitanyam ādiḥ prāg avasthā yeṣāṃ tāni tathā vyaktaṃ nāma-rūpābhyām evāvidyakābhyāṃ prakaṭībhūtaṃ na tu svena paramārtha-sadātmanā madhyaṃ sthity-avasthā yeṣāṃ tādṛśāni bhūtāni ākāśādīni avyakta-nidhanāny evāvyakte sva-kāraṇe mṛd iva ghaṭādīnāṃ nidhanaṃ pralayo yeṣāṃ teṣu bhūteṣu kā paridevaneti pūrvavat | tathā ca śrutiḥ – tad dhedaṃ tarhy avyākṛtam āsīt tan-nāma-rūpābhyām eva vyākriyata [BAU 1.4.7] ity ādir avyaktopādānatāṃ sarvasya prapañcasya darśayati | laya-sthānatvaṃ tu tasyārtha-siddhaṃ kāraṇa eva kārya-layasya darśanāt | granthāntare tu vistaraḥ | tathā cājñāna-kalpitatvena tucchāny ākāśādi-bhūtāny apy uddiśya śoko nocitaś cet tat-kāryāṇy uddiśya nocita iti kim u vaktavyam iti bhāvaḥ |
athavā sarvadā teṣām avyakta-rūpeṇa vidyamānatvād vicchedābhāvena tan-nimittaḥ pralāpo nocita ity arthaḥ | bhāratety anena sambodhayan śuddha-vaṃśodbhavatvena śāstrīyam arthaṃ pratipattum arho ‚si kim iti na pratipadyasa iti sūcayati

 

Viśvanātha

tad evaṃ na jāyate na mriyate ity-ādinā, deha-pakṣe ca jātasya hi dhruvo mṛtyuḥ ity anena śoka-viṣayaṃ nirākṛtya idānīm ubhaya-pakṣe ‚pi nirākaroti avyakteti | bhūtāni deva-manuṣya-tiryag-ādīni | avyaktāni na vyaktaṃ vyaktir ādau janma-pūrva-kāle yeṣāṃ, kintu tadānīm api liṅga-dehaḥ sthūla-dehaś ca svārambhaka-pṛthivy-ādi-sattvāt kāraṇātmanā vartamāno ‚spaṣṭam āsīd evety arthaḥ | vyaktaṃ vyaktir madhye yeṣāṃ tāni | na vyakti nidhanād anantaraṃ yeṣāṃ tāni | mahā-pralaye ‚pi karma-mātrādīnāṃ sattvāt sūkṣma-rūpeṇa bhūtāni santy eva | tasmāt sarva-bhūtāni ādy-antarayor avyaktāni madhye vyaktānīty arthaḥ | yad uktaṃ śrutibhiḥ – sthira-cara-jātayaḥ syur ajayottha-nimitta-yujaḥ iti | kā paridevanā kaḥ śoka-nimittaḥ vilāpaḥ ? tathā coktaṃ nāradena –
yan manyase dhruvaṃ lokam adhruvaṃ vā na cobhayam |
sarvathā na hi śocyās te snehād anyatra mohajāt || [BhP 1.13.44] iti

 

Baladeva

atha dehātma-pakṣe ātmātirikta-deha-pakṣe ca deha-vināśa-hetuka-śoko na yuktas tad-ārambhakāṇāṃ bhūta-mātrāṇām avināśād ity āha avyaktādīnīti | avyaktaṃ nāma-rūpa-virahāt sūkṣmaṃ pradhānam ādi ādi-rūpaṃ yeṣāṃ tāni avyakta-nidhanāni | avyakte tādṛśi pradhāne nidhanaṃ nāma-rūpa-vimardana-lakṣaṇo nāśo yeṣāṃ tāni | mṛd-ādike sad-rūpe dravye kambu-grīvādy-avasthā-yoge ghaṭasyotpattis tad-virodhi-kapālādy-avasthā-yogas tu tasya vināśaḥ kathyate | tad-dravyaṃ sarvadā sthāyīti | evam evāha bhagavān parāśaraḥ – mahī ghaṭatvaṃ ghaṭataḥ kapālikā cūrṇa-rajas tato ‚ṇuḥ [ViP 2.12.42] iti | evaṃ śarīrāṇy ādy-antayor nāma-rūpāyogād avyaktimanti | madhye tu tad-yogād vyaktimanti | tad-ārambhakāni bhūtāni tu sarvadā santīti teṣu vastutaḥ satsu kā paridevanā kaḥ śoka-nimitta-vilāpa ity arthaḥ | dehānya-nityātma-pakṣe tu vāsāṃsi ity ādikaṃ na vismartavyam | yat tv ādy-antayor asattvān madhye ‚pi bhūtāny asanty evātaḥ svāpnika-rathāśvādi-prakhyāni mṛṣā-bhūtāny eva tena tad-viyoga-hetukaḥ śokaḥ pratibuddhasya na dṛṣṭa iti dṛṣṭi-sṛṣṭim abhyupaityāhus tan mandaṃ tad-abhyupagame vaidikāsatkāryavādāpatteḥ | tad evaṃ mata-dvaye ‚pi deha-vināśa-hetukaḥ śoko nāstīti siddham

 
 



Both comments and pings are currently closed.