BhG 2.41

vyavasāyātmikā buddhir ekeha kuru-nandana
bahu-śākhā hy anantāś ca buddhayo vyavasāyinām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kuru-nandana (O delight of the Kurus!),
iha (here) vyavasāyātmikā (resolute) buddhiḥ (intelligence) ekā (one) [asti] (is).
[kiṁtu] (but) avyavasāyinām (of those who are irresolute) buddhayaḥ hi (indeed the thoughts) anantāḥ (infinitive) bahu-śākhāḥ ca (many-branched) [santi] (they are).

 

grammar

vyavasāyātmikā vyavasāya-ātmikā 1n.1 f.resolute, whose essence is determination (from: vi-ava-so – to settle down, to determine, vyavasāya – strenuous effort, determination, resolve; ātmaka – in compounds: being of this nature, f. ātmikā);
buddhiḥ buddhi 1n.1 f.intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
ekā ekā sn. 1n.1 f.one;
iha av.here (in yoga);
kuru-nandana kuru-nandana 8n.1 m.; TP: kurūṇāṁ nandanetiO delight of the Kurus (from: kuru – Kuru, the Kurus – the descendants of Kuru; nand – to delight, nandana – delight, gladness);
bahu-śākhāḥ bahu-śākhā 1n.3 f.; BV: yāsāṁ bahvaḥ śākhāḥ santi tāḥ which has many branches (from: bahu – many, great; śākhā – branch, part, division);
hi av.because, just, indeed, surely;
anantāḥ an-antā 1n.3 f.without end, infinitive (from: anta – the end, limit, boundary, death);
ca av.and;
buddhayaḥ buddhi 1n.3 f.intelligences, thoughts, understandings, knowledges, ideas, opinions (from: budh – to wake, to perceive, to understand);
avyavasāyinām avyavasāyin 6n.3 m.of those who are irresolute (from: vi-ava-so – to settle down, to determine, vyavasāya – strenuous effort, determination, resolve);

 

textual variants


vyavasāyātmikā → vyavasāyātmakā / vyavasāyātikā (whose essence is certainty);
ekeha → ekaiva (one indeed);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Wisdom is one.
The wisdom concerning Sankhya and Yoga thus far described is of the following nature:

yeyaṃ sāṃkhye buddhir uktā yoge ca, vakṣyamāṇa-lakṣaṇā sā

Here, O son of Kuru, there is one thought of a resolute nature.
Many-branched and endless are the thoughts of the irresolute.

vyavasāyātmikā buddhir ekeha kuru-nandana |
bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām ||2.41||

Here, O son of Kuru, in this path to Bliss, there is only one thought of a resolute nature, and it is subversive of all other many-branched thoughts opposed to it, – that thought having sprung from the right source of knowledge.

vyavasāyātmikā niścaya-svabhāvā ekā eva buddhir itara-viparīta-buddhi-śākhā-bhedasya bādhikā, samyak-pramāṇa-janitatvāt, iha śreyo-mārge | he kurunandana |

Those other thoughts which are opposed to it are various. By acting up to these many-branched thoughts, saṁsāra becomes endless and ever-spreading. But when, owing to discrimination produced by the right source of knowledge these thoughts of endless variety cease, saṁsāra also ceases.

yāḥ punar itarā viparīta-buddhayaḥ, yāsāṃ śākhā-bheda-pracāra-vaśāt ananto ’pāro ’nuparataḥ saṃsāro nitya-pratato vistīrṇo bhavati, pramāṇa-janita-viveka-buddhi-nimitta-vaśāc ca uparatāsv ananta-bheda-buddhiṣu saṃsāro ’py uparamate |

Owing to variety in each of their branches, the thoughts of the irresolute – of those who are not possessed of the discrimination produced by the right source of knowledge – are endless.

tā buddhayo bahu-śākhāḥ bahvyaḥ śākhāḥ yāsāṃ tāḥ bahu-śākhāḥ, bahu-bhedā ity etat | pratiśākhā-bhedena hy anantā ca buddhayaḥ | keṣāṃ ? avyavasāyināṃ pramāṇa-janita-viveka-buddhi-rahitānām ity arthaḥ ||2.41||

 

Rāmānuja

kāmya-karma-viṣayāyā buddheḥ mokṣa-sādhana-bhūta-karma-viṣayāṃ buddhiṃ viśinaṣṭi—vyavasāyātmika iti | iha śāstrīye sarvasmin karmaṇi vyavasāyātmikā buddhir ekā | mumukṣuṇā anuṣṭheye karmaṇi buddhir vyavasāyātmikā buddhiḥ | vyavasāyo niścayaḥ, sā hi buddhiḥ ātma-yāthātmya-niścaya-pūrvikā | kāmya-karma-viṣayā tu buddhir avyavasāyātmikā | tatra hi kāmādhikāre dehād atiriktātmastitva-mātram apekṣitam, nātma-svarūpa-yāthātmya-niścayaḥ | svarūpa-yāthātmyāniścaye’pi svargādi-phalārthitva-tat-sādhanānuṣṭhāna-tat-phalānubhavānāṃ saṃbhavād avirodhāc ca | seyaṃ vyavasāyātmikā buddhir eka-phala-sādhana-viṣayatayaikā | ekasmai mokṣākhya-phalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante | ataḥ śāstrārthasya ekatvāt sarva-karma-viṣayā buddhir ekā eva | yathaika-phala-sādhanatayā āgneyādīnāṃ ṣaṇṇāṃ setikartavyatākānām eka-śāstrārthatayā tad-viṣayā buddhir ekā, tadvad ity arthaḥ |
avyavasāyināṃ tu svarga-putra-paśv-annādi-phala-sādhana-karmādhikṛtānāṃ buddhayaḥ phalānantyād anantāḥ | tatrāpi bahu-śākhāḥ | ekasmai phalāya codite’pi darśa-pūrṇamāsādau karmaṇi āyur aśāste suprajastvam āśāste ity ādy avagatāvāntara-phala-bhedena bahu-śākhātvaṃ ca vidyate | ato’vyavasāyināṃ buddhayo’nantā bahu-śākhāś ca |
etad uktaṃ bhavati—nityeṣu naimittikeṣu karmasu pradhāna-phalāni avāntara-phalāni ca yāni śrūyamāṇāni tāni sarvāṇi parityajya mokṣaika-phalatayā sarvāṇi karmāṇi eka-śāstrārthatayā anuṣṭheyāni | kāmyāni ca sva-varṇāśramocitāni tat-tat-phalāni parityajya mokṣa-phala-sādhanatayā nitya-naimittikair ekīkṛtya yathā-balam anuṣṭheyānīti

 

Śrīdhara

kuta ity apekṣāyām ubhayor vaiṣamyam āha vyavasāyātmiketi | iha īśvarārādhana-lakṣaṇe karma-yoge vyavasāyātmikā parameśvara-bhaktyaiva dhruvaṃ tariṣyāmīti niścayātmikā ekaiva ekaniṣṭhaiva buddhir bhavati | avyavasāyināṃ tu īśvarārādhana-bahirmukhānāṃ kāmināṃ kāmānām ānantyāt anantāḥ | tatrāpi hi karma-phala-guṇa-phalatvādi-prakāra-bhedād bahu-śākhāś ca buddhayo bhavanti | īśvarārādhanārthaṃ hi nityaṃ naimittikaṃ ca karma kiñcid aṅga-vaiguṇye ‚pi na naśyati | yathā śaknuyāt tathā kuryād iti hi tad vidhīyate | na ca vaiguṇyam api | īśvaroddeśenaiva vaiguṇyopaśamāt | na tu tathā kāmyaṃ karma | ato mahad vaiṣamyam iti bhāvaḥ

 

Madhusūdana

etad-upapādanāya tam etam iti vākya-vihitānām ekārthatvam āha vyavasāyātmiketi | he kurunandaneha śreyo-mārge tam etam iti vākye vā vyavasāyātmikātma-tattva-niścayātmikā buddhir ekaiva caturṇām āśramāṇāṃ sādhyā vivakṣitā vedānuvacanena ity ādau tṛtīyā-vibhaktyā pratyekaṃ nirapekṣa-sādhanatva-bodhanāt | bhinnārthatve hi samuccayaḥ syāt | ekārthatve ‚pi darśa-pūrṇamāsābhyām itivad dvandva-samāsena yad agnaye ca prajāpataye cetivac ca-śabdena na tathātra kiṃcit pramāṇam astīty arthaḥ | sāṅkhya-viṣayā yoga-viṣayā ca buddhir eka-phalatvād ekā vyavasāyātmikā sarva-viparīta-buddhīnāṃ bādhikā nirdoṣa-veda-vākya-samutthatvād itarās tv avyavasāyināṃ buddhayo bādhyā ity artha iti bhāṣya-kṛtaḥ | anye tu parameśvarārādhanenaiva saṃsāraṃ tariṣyāmīti niścayātmikaika-niṣṭhaiva buddhir iha karma-yoge bhavatīty artham āhuḥ | sarvathāpi tu jñāna-kāṇḍānusāreṇa svalpam apy asya dharmasya trāyate mahato bhayāt ity upapannam | karma-kāṇḍe punar bahu-śākhā aneka-bhedāḥ kāmānām aneka-bhedatvāt | anantāś ca karma-phala-guṇa-phalādi-prakāropaśākhā-bhedāt, buddhayo bhavanty avyavasāyināṃ tat-tat-phala-kāmānām | buddhīnām ānantya-prasiddhi-dyotanārtho hi-śabdaḥ | ataḥ kāmya-karmāpekṣayā mahad-vailakṣaṇya-śuddhy-artha-karmaṇām ity abhiprāyaḥ

 

Viśvanātha

kiṃ ca sarvābhyo ‚pi buddhibhyo bhakti-yoga-viṣayiṇy eva buddhir uktṛṣṭety āha vyavasāyeti | iha bhakti-yoge vyavasāyātmikā buddhir ekaiva | mama śrīmad-gurūpadiṣṭaṃ bhagavat-kīrtana-smaraṇa-caraṇa-paricarṇādikam etad eva mama sādhanam etad eva mama sādhyam etad eva mama jīvātuḥ sādhana-sādhya-daśayos tyaktum aśakyam etad eva me kāmyam etad eva me kāryam etad anyan na me kāryaṃ nāpy abhilaṣaṇīyaṃ svapne ‚pīty atra sukham astu duḥkhaṃ vāstu saṃsāro naśyatu vā na naśyatu | tatra mama kāpi na kṣatir ity evaṃ niścayātmikā buddhir akaitava-bhaktāv eva sambhavet | tad uktaṃ – tato bhajeta māṃ bhaktyā śraddhālur dṛḍha-niścayaḥ [BhP 11.20.28] iti |
tato ‚nyatra naiva buddhir ekety āha bahv iti | bahavaḥ śākhā yāsāṃ tāḥ | tathā hi karma-yoge kāmānām ānantyād buddhayo ‚nantāḥ | tathaiva jñāna-yoge prathamam antaḥkaraṇa-śuddhy-arthaṃ niṣkāma-karmaṇi buddhis tatas tasmin śuddhe sati karma-saṃnyāse buddhiḥ | tadā jñāne buddhiḥ | jñāna-vaiphalyābhāvārthaṃ bhaktau buddhiḥ jñānaṃ ca mayi saṃnyaset iti bhagavad-ukter jñāna-saṃnyāse ca bhaktau buddhir iti buddhayo ‚nantāḥ | karma-jñāna-bhaktīnām avaśyānuṣṭheyatvāt tat-tac-chākhā apy anantāḥ

 

Baladeva

kāmya-karma-viṣayaka-buddhito niṣkāma-karma-viṣayaka-buddher vaiśiṣṭyam āha vyavasāyeti | he kurunandana iha vaidikeṣu sarveṣu karmasu vyavasāyātmikā bhagavad-arcana-rūpair niṣkāma-karmabhir viśuddha-citto viṣorṇādivat tad-antargatena jñānenātma-yāthātmyam aham anubhaviṣyāmīti niścaya-rūpā buddhir ekā ekav-viṣayatvāt | ekasmai tad-anubhavāya teṣāṃ vihitatvād iti yāvat | avyavasāyinām kāmya-karmānuṣṭhātṝṇāṃ tu buddhayo hy anantāḥ | paśv-anna-putra-svargādy-ananta-kāma-viṣayatvāt | tatrāpi bahu-śākhāḥ | eka-phalake ‚pi darśa-paurṇamāsādāv āyuḥ suprajastādy-avāntarāneka-phalāśaṃsā-śravaṇāt | atra hi dehātiriktātma-jñāna-mātram apekṣate na tūktātma-yāthātmyaṃ tan niścaye kāmya-karmasu pravṛtter asambhavāt

 
 



Both comments and pings are currently closed.