BhG 2.52

yadā te moha-kalilaṃ buddhir vyatitariṣyati
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadā (when) te (your) buddhiḥ (intelligence) moha-kalilaṁ (thicket fo bewilderment) vyatitariṣyati (it will cross),
tadā (then) śrotavyasya (of what is to be heard) śrutasya ca (and of what is heard) nirvedaṁ (indifference) gantāsi (you will go).

 

grammar

yadā av.when (correlative of: tadā – at that time, then);
te yuṣmat sn. 6n.1your (shortened form of: tava);
moha-kalilam moha-kalila 2n.1 n.; TP: mohasya kalilam itithicket of bewilderment (from: muh – to become confused, bewildered, stupefied, moha – perplexity, loss of consciousness, bewilderment, error; kal – to carry, to do, kalila – full of, covered, thicket, confusion);
buddhiḥ buddhi 1n.1 f. intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
vyatitariṣyati vi-ati-tṝ (to cross over) Fut. P 1v.1it will cross;
tadā av.at that time, then;
gantāsi gam (to go) Fut.p. P 2v.1you will go;
nirvedam nir-veda 2n.1 m.indifference, disgust (from: nir-vid – to get rid of, be disgusted with;
or veda – the Vedas, nir-vedainfidel, not having the Vedas);
śrotavyasya śrotavya (śru – to hear, to listen) PF. 6n.1 n.of what is to be heard;
śrutasya śruta (śru – to hear, to listen) PP. 6n.1 n.of what is heard;
ca av.and;

 

textual variants

vyatitariṣyati → vyavatariṣyati / vyvatariṣyasi / vyatitariṣyate / vyavakariṣyati (it will cross / you will cross / it will cross / it will scatter);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

When is that conviction attained which (it is said) arises as soon as the mind is purified by Karma-Yoga or devotion through works? The answer follows:

yogānuṣṭhāna-janita-sattva-śuddhajā buddhiḥ kadā prāpsyate ity ucyate

When thy mind shall cross beyond the mire of delusion,
then wilt thou attain to a disgust of what is yet to be heard
and what has been heard.

yadā te moha-kalilaṃ buddhir vyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2.52||

When your intuition (buddhi) shall cross beyond the mire of delusion, by which the sense of discrimination between the Self and the not-Self is confounded and the mind (antah-karaṇa) is turned towards the objects of the senses – i. e., when your reason attains purity –

yadā yasmin kāle te tava moha-kalilaṃ mohātmakam aviveka-rūpaṃ kāluṣyaṃ yena ātmānātma-viveka-bodhaṃ kaluṣīkṛtya viṣayaṃ praty antaḥ-karaṇaṃ pravartate, tat tava buddhiḥ vyatitariṣyati vyatikramiṣyati, atiśuddha-bhāvam āpatsyate ity arthaḥ |

then will you attain to a disgust of what is yet to be heard and what has already been heard: they will appear to you to be of no use.

tadā tasmin kāle gantāsi prāpsyasi nirvedaṃ vairāgyaṃ śrotavyasya śrutasya ca, tadā śrotavyaṃ śrutaṃ ca te niṣphalaṃ pratibhātīty abhiprāyaḥ ||2.52||

 

Rāmānuja

ukta-prakāreṇa karmaṇi vartamānasya tayā vṛttyā nirdhūta-kalmaṣasya ye buddhir yadā moha-kalilam atyalpa-phala-saṅga-hetu-bhūtaṃ moha-rūpaṃ kaluṣaṃ vyatitariṣyati | tadāsmatta itaḥ pūrvaṃ tyājyatayā śrutasya phalāder itaḥ paścāt śrotavyasya ca kṛte svayam eva nirvedaṃ gantāsi gamiṣyasi

 

Śrīdhara

kadāhaṃ tat padaṃ prāpsyāmi ity apekṣāyām āha yadeti dvābhyām | moho dehādiṣu ātma-buddhiḥ | tad eva kalilaṃ gahanam | kalilaṃ gahanaṃ vidur ity abhidhāna-koṣa-smṛteḥ | tataś cāyam arthaḥ | evaṃ parameśvarārādhane kriyamāṇe yadā tat-prasādena tava buddhir dehābhimāna-lakṣaṇaṃ moha-mayaṃ gahanaṃ durgaṃ viśeṣeṇātitariṣyati tadā śrotavyasya śrutasya cārthasya nirvedaṃ vairāgyaṃ gantāsi prāpsyasi | tayor anupādeyatvena jijñāsām na kariṣyasīty arthaḥ

 

Madhusūdana

evaṃ karmāṇy anutiṣṭhataḥ kadā me sattva-śuddhiḥ syād ity ata āha yadeti | na hy etāvatā kālena sattva-śuddhir bhavatīti kāla-niyamo ‚sti | kintu yadā yasmin kāle te tava buddhir antaḥkaraṇaṃ moha-kalilaṃ vyatitariṣyati avivekātmakaṃ kāluṣam aham idaṃ mamedaṃ ity ādy-ajñāna-vilasitam atigahanam vyatikramiṣyati rajas-tamo-malam apahāya śuddha-bhāvam āpatsyata iti yāvat | tadā tasmin kāle śrotavyasya śrutasya ca karma-phalasya nirvedaṃ vaitṛṣṇyaṃ gantāsi prāptāsi | parīkṣya lokān karma-citān brāhmaṇo nirvedam āyāt [MuṇḍU 1.2.12] iti śruteḥ | nirvedena phalenāntaḥkaraṇa-śuddhiṃ jñāsyasīty abhiprāyaḥ

 

Viśvanātha

evaṃ parameśvarārpita-niṣkāma-karmābhyāsāt tava yogo bhaviṣyatīty āha yadeti | tava buddhir antaḥkaraṇaṃ moha-kalilaṃ moha-rūpaṃ gahanaṃ viśeṣato ‚tiśayena tariṣyati, tadā śrotavyasya śrotavyeṣv artheṣu śrutasya śruteṣv apy artheṣu nirvedaṃ prāpsyasi asambhāvanā-viparīta-bhāvanayor naṣṭatvāt kiṃ me śāstropadeśa-vākya-śravaṇena | sāmprataṃ me sādhaneṣv eva pratikṣaṇam abhyāsaḥ sarvathocita iti maṃsyasa iti bhāvaḥ

 

Baladeva

nanu niṣkāmāṇi karmāṇi kurvato me kadātma-viṣayā manīṣābhyudiyād iti cet tatrāha yadeti | yadā te buddhir antaḥkaraṇaṃ moha-kalilaṃ tuccha-phalābhilāṣa-hetum ajñāna-gahanaṃ vyatitariṣyati parityakṣyatīty arthaḥ, tadā pūrvaṃ śrutasyānantaraṃ śrotavyasya ca tasya tuccha-phalasya sambandhinaṃ nirvedaṃ gantāsi gamiṣyasi | parīkṣya lokān karma-citān brāhmaṇo nirvedaṃ āyāt iti śravaṇāt | nirvedena phalena tad-viṣayāṃ tāṃ pariceṣyati iti nāsty atra kāla-niyama ity arthaḥ

 
 



Both comments and pings are currently closed.