BhG 2.59

viṣayā vinivartante nirāhārasya dehinaḥ
rasa-varjaṃ raso py asya paraṃ dṛṣṭvā nivartate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


nirāhārasya (of one who fasts) dehinaḥ (of the embodied) viṣayāḥ (objects) vinivartante (they stop to act),
[kintu] (but) rasa-varjaṁ (except the taste).
param (the supreme) dṛṣṭvā (after seeing),
asya (of this) rasaḥ api (even the taste) nivartate (it stops to act).

 

grammar

viṣayāḥ viṣaya 1n.3 m. sphere, territory, scope, sense object, subject (from: viṣ – to be active, to perform);
vinivartante vi-ni-vṛt (to stop, to turn back) Praes. Ā 1v.3they stop to act, they turn away;
nirāhārasya nir-āhara 6n.1 m.of one who does not fetch, of one who fasts (from: niḥ – out of, away from, without; ā-hṛ – to fetch, to carry near, āhāra – carrying near, fetching, taking food);
dehinaḥ dehin 6n.1 m.of the embodied one (from: dih – to anoint, to smear, deha – a form, shape, body; dehin = dehavant = dehābhimānin – who possesses a body, thinking about oneself as a body);
rasa-varjam av.rasaṁ varjayitvā itiexcept the taste (from: ras – to taste, to relish, to love, rasa – juice, nectar, taste; vṛj – to exclude, to avoid, varja – free from, devoid of, left, varjamav. suffix: without, excluding);
rasaḥ rasa 1n.1 m.juice, nectar, taste (from: ras – to taste, to relish, to love);
api av.although, moreover, besides, even;
asya idam sn. 6n.1 n.of this;
param para 2n.1 n.beyond, ancient, final, the best, the supreme;
dṛṣṭvā dṛś (to see) absol.after seeing;
nivartate ni-vṛt (to stop, to turn back) Praes. Ā 1v.1it stops to act;

 

textual variants


rasa-varjaṃ → rasa-varjyaṃ (except the taste);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

(Question): – Now, even the senses of a diseased man who is not able to partake of sensuous objects withdraw from sense-objects, but the taste for them ceases not. How does that cease?
(Answer): – Listen:

tatra viṣayān anāharataḥ āturasyāpi indriyāṇi kūrmāṅgānīva saṃhriyante na tu tad-viṣayo rāgaḥ sa kathaṃ saṃhriyate ity ucyate

Objects withdraw from an abstinent man, but not the taste.
On ‚seeing the Supreme, his taste, too, ceases.

viṣayā vinivartante nirāhārasya dehinaḥ |
rasa-varjaṃ raso ’py asya paraṃ dṛṣṭvā nivartate ||2.59||

The senses, – ‚vishayāḥ’ meaning literally sense-objects, here stands for the senses, – it is true, withdraw from objects even in the case of an ignorant person who, practicing extremest austerity, abstains from all sensuous objects; but the taste or inclination (rasa) for those objects ceases not.

yadyapi viṣayāḥ viṣayopalakṣitāni viṣaya-śabda-vācyāni indriyāṇi nirāhārasya anāhriyamāṇa-viṣayasya kaṣṭe tapasi sthitasya mūrkhasyāpi vinivartante dehino dehavataḥ rasa-varjaṃ raso rāgo viṣayeṣu yas taṃ varjayitvā |

[Rasa is used in the sense of taste or inclination in such expressions as ‚svarasena pravṛttaḥ‚, ‚rasikaḥ‚ and ‘rasa-jñāḥ‚].

rasa-śabdo rāge prasiddhaḥ, sva-rasena pravṛttaḥ rasikaḥ rasajñaḥ, ity ādi-darśanāt |

Even that taste, that subtle attachment, vanishes in the case of the devotee who, having seen the Supreme Reality, the Brahman, thinks ‚I am myself That’; that is to say, his perception of sensuous objects becomes seedless (nir-bija), has lost all germ of evil.

so ’pi raso rañjana-rūpaḥ sūkṣmo ’sya yateḥ paraṃ paramārtha-tattvaṃ brahma dṛṣṭvā upalabhya aham eva tat iti vartamānasya nivartate nirbījaṃ viṣaya-vijñānaṃ saṃpadyate ity arthaḥ |

The meaning is this: In the absence of right knowledge, there can be no annihilation of taste for sensuous objects; wherefore, steadiness of right knowledge (prajña) should be acquired.

nāsati samyag-darśane rasasya ucchedaḥ | tasmāt samyag-darśanātmikāyāḥ prajñāyāḥ sthairyaṃ kartavyam ity abhiprāyaḥ ||2.59||

 

Rāmānuja

evaṃ catur-vidhā jñāna-niṣṭhā pūrva-pūrvottarottara-niṣpādyeti pratipāditam | idānīṃ jñāna-niṣṭhāyā duṣprāpatāṃ tat-prāpty-upāyaṃ cāha—viṣayā iti | indriyāṇām āhārā viṣayāḥ | nirāhārasya viṣayebhyaḥ pratyāhṛtendriyasya dehino viṣayāḥ vinivartamānā rasa-varjaṃ vinivartante | raso ragaḥ, viṣaya-rāgo na nivartate ity arthaḥ | rāgo’py ātma-svarūpaṃ viṣayebhyaḥ paraṃ sukhataraṃ dṛṣṭvā vinivartate

 

Śrīdhara

nanu nendriyāṇāṃ viṣayeṣv apravṛttir sthita-prajñasya lakṣaṇaṃ bhavitum arhati | jaḍānām āturāṇām upavāsa-parāṇāṃ ca viṣayeṣv pravṛtter aviśeṣāt | tatrāha viṣayā iti | indriyāir viṣayāṇām āharaṇaṃ grahaṇam āhāraḥ | nirāhārasya indriyāir viṣaya-grahaṇam akurvato dehino dehābhimānino ‚jñasya rāgo ‚bhilāṣas tad-varjaṃ | abhilāṣasya na nivartata ity arthaḥ | yad vā nirāhārasya upavāsa-parasya viṣayāḥ prāyaśo nivartante kṣudhā-santaptasya śabda-sparśādy-apekṣābhāvāt, kintu rasa-varjaṃ rasāpekṣā tu na nivartata ity arthaḥ | śeṣaṃ samānam

 

Madhusūdana

nanu mūḍhasyāpi rogādi-vaśād viṣayebhya indriyāṇām upasaṃharaṇaṃ bhavati tat kathaṃ tasya prajñā pratiṣṭhitety uktam ? ata āha viṣayā iti | nirāhārasya indriyāir indriyāir viṣayān anāharato dehino dehābhimānavato mūḍhasyāpi rogiṇaḥ kāṣṭha-tapasvino vā viṣayāḥ śabdādayo vinivartante kintu rasa-varjaṃ rasa-tṛṣṇā taṃ varjayitvā | ajñasya viṣayā nivartante tad-viṣayo rāgas tu na nivartata ity arthaḥ | asya tu sthita-prajñasya paraṃ puruṣārthaṃ dṛṣṭvā tad evāham asmīti sākṣātkṛtya sthitasya raso ‚pi kṣudra-sukha-rāgo ‚pi nivartate | api-śabdād viṣayāś ca | tathā ca yāvān artha ity ādau vyākhyātam | evaṃ ca sa-rāga-viṣaya-nivṛttiḥ sthita-prajña-lakṣaṇam iti na mūḍhe vyabhicāra ity arthaḥ | yasmān nāsati paramātma-samyag-darśane sa-rāga-viṣayocchedas tasmāt sa-rāga-viṣayocchedikāyāḥ samyag-darśanātmikāyāḥ prajñāyāḥ sthairyaṃ mahatā yatnena sampādayed ity abhiprāyaḥ

 

Viśvanātha

mūḍhasyāpi upavāsato rogādi-vaśād vendriyāṇāṃ viṣayeṣv acalanaṃ sambhavet tatrāha viṣayā iti | rasa-varjaṃ raso rāgo ‚bhilāṣas taṃ varjayitvā | abhilāṣas tu viṣayeṣu na nivartanta ity arthaḥ | asya sthita-prajñasya tu paraṃ paramātmānaṃ dṛṣṭvā viṣayeṣv abhilāṣo nivartata iti na lakṣaṇa-vyabhicāraḥ | ātma-sākṣātkāra-samarthasya tu sādhakatvam eva, na tu siddhatvam iti bhāvaḥ

 

Baladeva

nanu mūḍhasyāmaya-grastasya viṣayeṣv indriyāpravṛtti-dṛṣṭā tat katham etat sthita-prajñasya lakṣaṇaṃ tatrāha viṣayā iti | nirāhārasya roga-bhayād bhojanādīny akurvato mūḍhasyāpi dehino janasya viṣayās tad-anubhavā vinivartante | kintu raso rāga-tṛṣṇā tad-varjaṃ viṣaya-tṛṣṇā tu na nivartata ity arthaḥ | asya sthita-prajñasya tu raso ‚pi viṣaya-rāgo ‚pi viṣayebhyaḥ paraṃ sva-prakāśānandam ātmānaṃ dṛṣṭvānubhūya nivartate vinaśyatīti sa-rāga-viṣaya-nivṛttis tasya lakṣaṇam iti na vyabhicāraḥ

 
 



Both comments and pings are currently closed.