BhG 2.68

tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he mahābāho (O mighty-armed one!),
tasmāt (therefore) yasya (he whose) indriyāṇi (the senses) indriyārthebhyaḥ (from the objects of the senses) sarvaśaḥ (completely) nigṛhītāni (withdrawn) [santi] (they are),
tasya (his) prajñā (wisdom) pratiṣṭhitā (steady) [asti] (it is).

 

grammar

tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
yasya yat sn. 6n.1 m.he whose (correlative of: tasya);
mahā-bāho mahā-bāhu 8n.1 m.; BV: yasya bāhū mahāntau staḥ saḥO you who have mighty arms (from: mah – to magnify, mahant – great; baṁh – to grow, to increase, bāhu – the arm);
nigṛhītāni nigṛhīta (ni-grah – to hold, to restrain) PP 2n.3 n.withdrawn;
sarvaśaḥ av.completely, entirely, altogether, on all sides (from: sarva – all, whole);
indriyāṇi indriya 2n.3 n.the senses (from: ind – to be powerful);
indriyārthebhyaḥ indriya-artha 5n.3 m.; TP: indriyāṇām arthebhya itifrom the objects of the senses (from: ind – to be powerful, indriya – the senses; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth);
tasya tat sn. 6n.1 m.his;
prajñā prajñā 1n.1 f.discrimination, wisdom, judgement (from: pra-jñā – to know, to understand, to discern);
pratiṣṭhitā prati-ṣṭhita (prati-sthā – to stand firmly) PP 1n.1 f.fixed, firm, steady;

 

textual variants


sarvaśaḥ → sarvataḥ (from all, completely);
tasya prajñā pratiṣṭhitā → sthita-prajñā ca sa smṛtā (he is known as the one with steady wisdom);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Having explained in several ways the proposition enunciated in 2. 60 – 61, the Lord concludes by reaffirming the same proposition:

yatato hi ity upanyastasyārthasya anekadhā upapattim uktvā taṃ cārtham upapādya upasaṃharati

Therefore, O mighty-armed, his knowledge is steady
whose senses have been entirely restrained from sense-objects.

tasmād yasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ||2.68||

It has been shown that evil arises from the senses pursuing sense-objects. Wherefore, that devotee’s knowledge is Steady whose senses have been restrained from sense-objects (such as sound) in all forms, subjective and objective.

indriyāṇāṃ pravṛttau doṣa upapādito yasmāt tasmāt yasya yateḥ he mahābāho, nigṛhītāni sarvaśaḥ sarva-prakāraiḥ mānasādi-bhedaiḥ indriyāṇi indriyārthebhyaḥ śabdādibhyas tasya prajñā pratiṣṭhitā ||2.68||

 

Rāmānuja

tasmād uktena prakāreṇa śubhāśraye mayi niviṣṭa-manaso yasya indriyāṇi indriyārthebhyaḥ sarvaśo nigṛhītāni tasyaivātmani prajñā pratiṣṭhitā bhavati

 

Śrīdhara

indriya-saṃyamasya sthita-prajñatve sādhanatvaṃ coktam upasaṃharati tasmād iti | sādhanatvopasaṃhāre tasya prajñā pratiṣṭhitā jñātavyety arthaḥ | mahābāho ! iti sambodhayan vairi-nigrahe samarthasya tavātrāpi sāmarthyaṃ bhaved iti sūcayati

 

Madhusūdana

hi yasmād evaṃ tasmād iti | sarvaśaḥ sarvāṇi samanaskāni | he mahābāho iti sambodhayan sarva-śatru-nivāraṇa-kṣamatvād indriya-śatru-nivāraṇe ‚pi tvaṃ kṣamo ‚sīti sūcayati | spaṣṭam anyat | tasyeti siddhasya sādhakasya ca parāmarśaḥ | indriya-saṃyamasya sthita-prajñaṃ prati lakṣaṇatvasya mumukṣuṃ prati prajñā-sādhanatvasya copasaṃharaṇīyatvāt

 

Viśvanātha

yasya nigṛhīta-manasaḥ | he mahā-bāho ! iti yathā śatrūn nigṛhṇāsi, tathā mano ‚pi nigṛhāṇeti bhāvaḥ

 

Baladeva

tasmād iti | yasya man-niṣṭha-manasaḥ pratiṣṭhitātma-niṣṭhā bhavati | he mahābāho iti yathā ripūn nigṛhṇāsi tathendriyāṇi nigṛhāṇety arthaḥ | ebhiḥ ślokair bhagavan-niviṣṭatayendriya-vijayaḥ sthita-prajñasya siddhasya svābhāvikaḥ | sādhakasya tu sādhana-bhūta iti bodhyam

 
 



Both comments and pings are currently closed.