BhG 18.70

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ
jñāna-yajñena tenāham iṣṭaḥ syām iti me matiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ ca (and he who) āvayoḥ (of us two) imam dharmyam saṁvādam (this noble conversation) adhyeṣyate (he will study),
tena [puruṣena] (by that man) aham (I) jñāna-yajñena (by the sacrifice of knowledge) iṣṭaḥ syām iti (I will be worshipped)
me matiḥ [asti] (that is my opinion).

 

grammar

adhyeṣyate adhi-i (to turn the mind towards, to study) Fut.p. Ā 1v.1he will study;
ca av.and;
yaḥ yat sn. 1n.1 m.he who;
imam idam sn. 2n.1 m.this;
dharmyam dharmya 2n.1 m.lawful, righteous (from: dhṛ – to hold, dharma – the law);
saṁvādam sam-vāda 2n.1 m.conversation (from: sam-vad – to speak togeher, to talk);
āvayoḥ asmat sn. 6n.2of us two;
jñāna-yajñena jñāna-yajña 3n.1 m.; TP: jñānena yajñeneti by the sacrifice of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom; yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship);
tenā tat sn. 3n.1 m.by him;
aham asmat sn. 1n.1I;
iṣṭaḥ iṣṭa (from: iṣ – to desire or yaj – to consecrate, to sacrifice, to worship) PP 1n.1 m.desired, worshipped, beloved;
syām as (to be) Pot. P 1v.1I would be;
iti av.thus (used to close the quotation);
me asmat sn. 6n.1my (shortened form of: mama);
matiḥ mati 1n.1 f.thought, opinion, view (from: man – to think);

 

textual variants


imaṁ → idaṁ (this);
dharmyaṁ saṁvādam → dharmaṁ saṁvādam / dharmya-saṁvādam / dharma-saṁvādam (conversation being the law / lawful conversation);
jñāna-yajñena → jñāna-yogena (by the yoga of knowledge);
 
 



Śāṃkara


yo’pi—
adhyeṣyate ca paṭhiṣyati ya imaṃ dharmyaṃ dharmād anapetaṃ saṃvāda-rūpaṃ grantham āvayoḥ, tenedaṃ kṛtaṃ syāt | jñāna-yajñena—vidhi-japopāṃśu-mānasānāṃ yajñānāṃ jñāna-yajño mānasatvād viśiṣṭatama ity atas tena jñāna-yajñena gītā-śāstrasyādhyayanaṃ stūyate | phala-vidhir eva vā, devatādi-viṣaya-jñāna-yajña-phala-tulyam asya phalaṃ bhavatīti tena adhyayanena aham iṣṭaḥ pūjitaḥ syāṃ bhaveyam iti me mama matir niścayaḥ
 

Rāmānuja


ya imam āvayor dharmyaṃ saṃvādam adhyeṣyate, tena jñānayajñenāham iṣṭas syām iti me matiḥ asmin yo jñānayajño ‚bhidhīyate, tenāham etad adhyayanamātreṇeṣṭaḥ syām ityarthaḥ
 

Śrīdhara


paṭhataḥ phalam āha adhyeṣyata iti | āvayoḥ śrī-kṛṣṇārjunayor imaṃ dharmyaṃ dharmād anapetaṃ saṃvādaṃ yo ‚dhyeṣyate japa-rūpeṇa paṭhiṣyati tena puṃsā sarva-yajñebhyaḥ śreṣṭhena jñāna-yajñena aham iṣṭaḥ syāṃ bhaveyam iti me matiḥ | yady apy asau gītārtham abudhyamāna eva kevalaṃ japati | tathāpi mama tac chṛṇvato mām evāsau prakāśayatīti buddhir bhavati | yathā loke yaṛcchayāpi yadā kaścit kadācit kasyacit nāma gṛhṇāti tadāsau mām evāyam āhavayatīti matvā tat-pārśvam āgacchati | tathāham apitasya sannihito bhaveyam | ataeva ajāmila-kṣatra-bandhu-pramukhānāṃ kathañcin nāmoccāraṇa-mātreṇa prasanno ‚smi | tathaiva asyāpi prasanno bhaveyam iti bhāvaḥ
 

Viśvanātha


etad adhayana-phalam āha adhyeṣyata iti
 

Baladeva


atha śāstrādhyetuḥ phalam āha adhyeṣyate ceti | atra yo jñāna-yajño varṇitas tenāham etat-pāṭha-mātreṇaiveṣṭo ‚bhyarcitaḥ syām iti me matirs tasyāhaṃ sulabha ity arthaḥ
 
 



Both comments and pings are currently closed.