BhG 18.56

sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ
mat-prasādād avāpnoti śāśvataṃ padam avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mad-vyapāśrayaḥ (whose shelter I am) sarva-karmāṇi api (although all activities) kurvāṇaḥ (doing) mat-prasādāt (from my satisfaction) śāśvatam avyayam padam (eternal imperishable abode) avāpnoti (he obtains).

 

grammar

sarva-karmāṇi sarva-karman 2n.3 n.; TP: sarvāṇi karmāṇi itiall activities (from: sarva – all, whole; kṛ – to do, karman – activity and its result);
api av.although, moreover, besides, even;
sadā av.always;
kurvāṇaḥ kurvāṇa (kṛ to do) PPr 1n.1 m.[while] doing;
mad-vyapāśrayaḥ mad-vyapāśraya 1n.1 m.; BV: yasyāhaṁ vyapāśrayo ‘smi saḥwhose shelter I am (from: mat – the basic form of a personal ponoun „I” singular used in compounds; vi-apa-ā-śri – to go to for refuge, to have recourse to, vyapāśraya – place of refuge, shelter);
mat-prasādāt mat-prasāda 5n.1 m.; TP: mama prasādād itifrom my satisfaction (from: mat – the basic form of a personal ponoun „I” singular used in compounds; pra-sad – to settle down, to be pleased, to be successful, prasāda satisfaction, favour, calmness, clearness, success, kindness);
avāpnoti ava-āp (to obtain) Praes. P 1v.1he obtains, he achieves;
śāśvatam śāśvata 2n.1 n.eternal, permanent, constant;
padam pada 2n.1 n.step, pace, footmark, site, part, portion, word (from: pad – to fall, to go, to apply to);
avyayam a-vyaya 2n.1 n.unchangeable, imperishable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);

 

textual variants


sadā → naraḥ / tadā (a person / then);
mad-vyapāśrayaḥ → mayi apāśrayaḥ (in me sheltered);
 
 



Śāṃkara


sva-karmaṇā bhagavato’bhyarcana-bhakti-yogasya siddhi-prāptiḥ phalaṃ jñāna-niṣṭhā-yogyatā, yan-nimittā jñāna-niṣṭhā mokṣa-phala-vasānā | so bhagavad-bhakti-yogo’dhunā stūyate śāstrārthopāsaṃhāra-prakaraṇe śāstrārtha-niścaya-dārḍhyāya—
sarva-karmāṇy api pratiṣiddhāny api sadā kurvāṇo’nutiṣṭhan mad-vayapāśrayo’haṃ vāsudevaḥ īśvaro vyapāśrayo vyapāśrayaṇaṃ yasya saḥ, mad-vayapāśrayaḥ mayy arpita-sarva-bhāvaḥ ity arthaḥ | so’pi mat-prasādāt mama īśvarasya prasādāt avāpnoti śāśvataṃ nityaṃ vaiṣṇavaṃ padam avyayam
 

Rāmānuja


evaṃ varṇāśramocitanityanaimittikakarmaṇāṃ parityaktaphalādikānāṃ paramapuruṣārādhanarūpeṇānuṣṭhitānāṃ vipāka uktaḥ / idānīṃ kāmyānām api karmaṇām uktenaiva prakāreṇānuṣṭhitānāṃ sa eva vipāka ity āha
na kevalaṃ nityanaimittikāni karmāṇi, api tu sarvāṇi kāmyāny api karmāṇi, madvyāśrayaḥ mayi saṃnyastakartṛtvādikaḥ kurvāṇo matprasādāc chāśvataṃ padam avyayam avikalaṃ prāpnoti / padyate gamyata iti padam; māṃ prāpnotītyarthaḥ
 

Śrīdhara


sva-karmabhiḥ parameśvarārādhanād uktaṃ mokṣa-prakāram upasaṃharati sarva-karmāṇīti | sarvāṇi nityāni naimittikāni ca karmāṇi purvokta-krameṇa sarvadā kurvāṇaḥ mad-vyapāśrayaḥ aham eva vyāpāśrayaḥ āśrayaṇīyo na tu svargādi-phalaṃ yasya sa mat-prasādād śāśvatam anādi sarvotkṛṣṭaṃ padam prāpnoti
 

Viśvanātha


tad evaṃ jñānī yathā-krameṇaiva karma-phala-sannyāsa-karma-sannyāsair mat-sāyujyaṃ prāpnotīty uktam | mad-bhaktas tu māṃ yathā prāpnoti tad api śṛṇv ity āha sarveti | mad-vyapāśrayo māṃ viśeṣato ‚pakarṣeṇa sakāmatayāpi ya āśrayate so ‚pi kiṃ punar niṣkāma-bhakta ity arthaḥ | sarva-karmāṇy api nitya-naimittika-kāmyāni putra-kalatrādi-poṣaṇa-lakṣaṇāni vyavahārikāṇy api sarvāṇi kurvāṇaḥ kiṃ punas tyakta-karma-yoga-jñāna-devatāntaropāsanānya-kāmāny abhakta ity arthaḥ |
atrāśrayate samyag sevata iti āḍ-upasargena sevāyāḥ pradhānībhūtatvam | karmāṇy apīty api-śabdenāpakarṣa-bodhakena karmaṇāṃ guṇībhūtatvam | ato ‚yaṃ karma-miśra-bhaktimān, na tu bhakti-miśra-karmavān iti prathama-ṣaṭkokte karmaṇi nātivyāptiḥ | śāśvataṃ mahat-padaṃ mad-dhāma vaikuṇṭha-mathurā-dvārakāyodhyādikam āpnoti |
nanu mahā-pralaye tat tad dhāma kathaṃ sthāsyati | tatrāha – avyayaṃ mahā-pralaye mad-dhāmnaḥ kim api na vyayati mad-atarkya-prabhāvād iti bhāvaḥ |
nanu jñānī khalv anekair janmabhir aneka-tapa-ādi-kleśaiḥ sarva-viṣayendriyoparāmeṇaiva naiṣkarmye saty eva yat sāyujyaṃ prāpnoti | tasya te nityaṃ dhāma sakarmakatve sakāmakatve ‚pi tvad-āśrayaṇa-mātreṇaiva kathaṃ prāpnoti | tatrāha mat-prasādād iti mat-prasādasyātarkyam eva prabhāvatvaṃ jānīhīti bhāvaḥ
 

Baladeva


atha pariniṣṭhitānām āha sarveti sārdha-dvayābhyām | mad-vyapāśrayo mad-ekāntī sarvāṇi sva-vihitāni karmāṇi yathā-yogaṃ kurvāṇaḥ | api-śabdād gauṇa-kāle mad-ekāntinas tasya mukhya-kālābhāvāt | evam āha sūtrakāraḥ – sarvathāpi tatra vobhaya-liṅgāt (Vs 3.4.34) iti | īdṛśaḥ sa mat-prasādān mad-atyanugrahāt śāśvataṃ nityam avyayam apariṇāmi-jñānānandātmakaṃ padaṃ param-vyomākhyam avāpnoti labhate
 
 



Both comments and pings are currently closed.