BhG 18.47

śreyān sva-dharmo viguṇaḥ para-dharmāt svanuṣṭhitāt
sva-bhāva-niyataṃ karma kurvan nāpnoti kilbiṣam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sv-anuṣṭhitāt (than well practised) para-dharmāt (than the duties of others) viguṇaḥ (faulty) sva-dharmaḥ (one’s own duty) śreyān (better) [asti] (it is).
sva-bhāva-niyatam (controlled by one’s own nature) karma (activity) kurvan (while doing) kilbiṣam (sin) na āpnoti (he does not obtain).

 

grammar

śreyān śreyas 1n.1 m. better, higher, perfect, the auspiciousness, the welfare (comparative of: śrī – śreyas, śreṣṭha);
sva-dharmaḥ sva-dharma 1n.1 m.; TP: svasya dharma itiown duties (from: sva – own; dhṛ – to hold);
viguṇaḥ vi-guṇa 1n.1 m.defective, bad, faulty (from: vi – prefix: apart, off, without; grah – to take, guṇa – quality, virtue, thread);
para-dharmāt para-dharma 5n.1 m.; TP: parasya dharmād itithan duties of others (from: para – another, strange; dhṛ – to hold);
svanuṣṭhitāt su-anu-ṣṭhita (anu-sthā – to follow, to practise) PP 5n.1 m.than well practised;
sva-bhāva-niyatam sva-bhāva-niyata 2n.1 m.; TP: svasya bhāvena niyatam iticontrolled by one’s own nature (from: sva – own; bhāva – being, state, nature, sva-bhāva – own nature, natural state; ni-yam – to hold back, PP niyata – held back);
karma karman 1n.1 n.activity (from: kṛ – to do);
kurvan kurvant (kṛ to do) PPr 1n.1 m.[while] doing;
na av.not;
āpnoti āp (to obtain) Praes. P 1v.1he obtains, he achieves;
kilbiṣam kilbiṣa 2n.1 n. fault, offence, sin;

 

textual variants


viguṇaḥ → viguṇāt (than faulty);

… → After the second pada of verse 18.47 there are two padas not found in critical edition (similar to the third and fourth pada of verse BhG 3.35):
svadharme nidhanaṁ śreyaḥ paradharmodayād api
Better is death in one’s own duty than the success in the duty of others.

The first two padas of verse 18.47 are the same as the first two padas of verse BhG 3.35;
the fourth pada of verse 18.47 is the same as the fourth pada of verse BhG 4.21.

 
 



Śāṃkara


yata evam, ataḥ—
śreyān praśasyataraḥ svo dharmaḥ sva-dharmaḥ, viguṇo’pīty api-śabdo draṣṭavyaḥ | para-dharmāt | svabhāva-niyataṃ svabhāvena niyatam, yad uktaṃ svabhāva-jam iti, tad evoktaṃ svabhāva-niyatam iti | yathā viṣa-jātasya kṛmer viṣaṃ na doṣa-karam, tathā svabhāva-niyataṃ karma kurvan nāpnoti kilbiṣaṃ pāpam
 

Rāmānuja


evaṃ tyaktakartṛtvādiko madārādhanarūpaḥ svadharmaḥ / svenaivopādātuṃ yogyo dharmaḥ; prakṛtisaṃsṛṣṭena hi puruṣeṇendriyavyāpārarūpaḥ karmayogātmako dharmaḥ sukaro bhavati / ataḥ karmayogākhyaḥ svadharmo viguṇo ‚pi paradharmāt indriyajayanipuṇapuruṣadharmāj jñānayogāt sakalendriyaniyamanarūpatayā sapramādāt kadācit svanuṣṭhitāc śreyān / tad evopapādayati

prakṛtisaṃsṛṣṭasya puruṣasya indriyavyāpārarūpatayā svabhāvata eva niyatatvāt karmaṇaḥ, karma kurvan kilbiṣaṃ saṃsāraṃ na prāpnoti; apramādatvāt karmaṇaḥ / jñānayogasya sakalendriyaniyamanasādhyatayā sapramādatvāt tanniṣṭhas tu pramādāt kilbiṣaṃ pratipadyetāpi

 

Śrīdhara


svakarmeti viśeṣaṇasya phalam āha śreyān iti | viguṇo ‚pi sva-dharmaḥ samyag-anuṣṭhitād api para-dharmāt śreyān śreṣṭhaḥ | na ca bandhu-vadhādi-muktād yuddhādeḥ svadharmād bhikṣāṭanādi para-dharmaḥ śreṣṭha iti mantavyam | yataḥ svabhāvena pūrvoktena niyataṃ niyamenoktaṃ karma kurvan kilbiṣaṃ nāpnoti
 

Viśvanātha


na ca kriyādibhiḥ sva-dharmaṃ rājasaṃ ca vīkṣya tatra anabhirucyā sāttvikaṃ karma kartavyam ity āha śreyān iti | para-dharmāt śreṣṭhād api svanuṣṭhitāt samyag anuṣṭhitād api svadharmo viguṇo nikṛṣṭo ‚pi samyag-anuṣṭhātum aśakyo ‚pi śreṣṭhaḥ | tena bandhu-vadhādi-doṣavattāt sva-dharmaṃ yuddhaṃ tyaktvā bhikṣāṭanādi-rūpa-para-dharmas tvayā nānusṭheya iti bhāvaḥ
 

Baladeva


nanu kṣatriyādi-dharmāṇāṃ rājasāditvāt teṣu ruci-śūnyaiḥ kṣatriyādibhiḥ sāttviko brahma-dharma evānuṣṭheya iti cet tatrāha śreyān iti | sva-dharmo viguṇaḥ nikṛṣṭo ‚pi samyag-anuṣṭhito ‚pi vā para-dharmād utkṛṣṭāt svanuṣṭhitāc ca śreyān atipraśasto vihitatvāt
 
 



Both comments and pings are currently closed.