BhG 18.43

śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam
dānam īśvara-bhāvaś ca kṣatra-karma sva-bhāva-jam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śauryam (valour) tejaḥ (vigour) dhṛtiḥ (firmness) dākṣyam (cleverness) yuddhe apalāyanam (not fleeing from battle) dānam (charity) īśvara-bhāvaḥ ca (and lidership) svabhāva-jam (born from one’s own nature) kṣātra-karma (activity of a kṣatriya) [asti] (it is).

 

grammar

śauryam śaurya 1n.1 n.heroism, valour (from: śūra – hero);
tejaḥ tejas 1n.1 n.sharpness, heat, splendour, vigour, semen (from: tij – to sharpen, to tolerate);
dhṛtiḥ dhṛti 1n.1 f.firmness, determination (dhṛ – to hold, PP dhṛta – held);
dākṣyam dākṣya 1n.1 m. cleverness, dexterity (from: dakṣ – to be skilful, to be strong, dakṣa – fit, expert, dexterous, intelligent);
yuddhe yuddha 7n.1 n.in battle (from: yudh – to fight);
ca av.and;
api av.although, moreover, besides, even;
apalāyanam a-palāyana 1n.1 n.not fleeing (from: palā-xi – to run, to flee, palāyana – fleeing, escape);
dānam dāna 1n.1 n. gift, charity (from: – to give);
īśvara-bhāvaḥ īśvara-bhāva 1n.1 m.; TP: īśvarasya bhāva itistate of being a ruler, lidership (from: xīś – to own, to reign, īśa – ruler, lord, īśvara – ruler, lord; bhū – to be, bhāva – state, existence, nature, emotions);
ca av.and;
kṣatra-karma kṣatra-karma 1n.1 n.; TP: kṣatrasya karmeti activity of a kṣatriya (from: kṣi – to own, to reign or kṣi – to destroy, kṣatra – warrior; kṛ – to do, karman – activity and its result);
sva-bhāva-jam sva-bhāva-ja 1n.1 n.born from one’s own nature (from: sva – own; bhāva – being, state, nature, sva-bhāva – own nature, natural state; jan – to be born, ja – suffix: born);

 

textual variants


dākṣyaṁ → dakṣaṁ / dākṣaṁ / dārḍhyaṁ (being an expert / dexterity / hardness);
cāpi → vāpi (or);
īśvara-bhāvaś aiśvara-bhāvaś (nature of a ruler);
kṣatra-karma → kṣatraṁ karma (kṣatriya activity);
 
 



Śāṃkara


śauryaṃ śūrasya bhāvaḥ | tejaḥ prāgalbhyam | dhṛtir dhāraṇam | sarvāvasthāsv anavasādo bhavati yayā dhṛtyā uttambhitasya | dākṣyaṃ dakṣasya bhāvaḥ, sahasā pratyutpanneṣu kāryeṣu avyāmohena pravṛttiḥ | yuddhe cāpy apalāyanam aparāṅ-mukhībhāvaḥ śatrubhyaḥ | dānaṃ deya-dravyeṣu mukta-hastatā | īśvara-bhāvaś ceśvarasya bhāvaḥ, prabhu-śakti-prakaṭī-karaṇam īśitavyān prati | kṣātraṃ karma kṣatriya-jāter vihitaṃ karma kṣātraṃ karma svabhāva-jam
 

Rāmānuja


śairyaṃ yuddhe nirbhayapraveśasāmarthyam, tejaḥ parair anabhibhavanīyatā, dhṛtiḥ ārabdhe karmaṇi vighnopanipāte ‚pi tatsamāpanasāmarthyam, dākṣyaṃ sarvakriyānirvṛttisāmarthyam, yuddhe cāpy apalāyanam yuddhe cātmamaraṇaniścaye ‚py anirvartanam; dānaṃ ātmīyasya dhanasya parasvatvāpādanaparyantas tyāgaḥ īśvarabhāvaḥ svavyatiriktasakalajananiyamanasāmarthyam; etat kṣatriyasya svabhāvajaṃ karma
 

Śrīdhara


kṣatriyasya svābhāvikāni karmāṇy āha śauryam iti | śauryaṃ parākramaḥ | tejaḥ prāgalbhyam | dhṛtir dhairyam | dākṣyaṃ kauśalam | yuddhe cāpy apalāyanam aparāṅmukhatā | dānam audāryam | īśvara-bhāvo niyamana-śaktiḥ | etat kṣatriyasya svābhāvikaṃ karma
 

Viśvanātha


sattvopasarjana-rajaḥ-pradhānānāṃ kṣatriyāṇāṃ karmāha – śauryaṃ parākramaḥ tejaḥ prāgalbhyaṃ dhṛtir dhairyaṃ īśvara-bhāvo loka-niyantṛtvam
 

Baladeva


kṣatriyasyāha śauryam iti | śauryaṃ yuddhe nirbhayā pravṛttiḥ | tejaḥ parair adhṛṣyatvam | dhṛtir mahaty api saṅkaṭe dehendriyānāvasādaḥ | dākṣyaṃ kriyā-siddh-kauśalam | yuddhe sva-mṛtyu-niścaye ‚py apalāyanam tatrāvaimukhyam | dānam asaṅkocaena sva-vitta-tyāgaḥ | īśvara-bhāvaḥ prajā-pālanārtha īśitavyeṣu śāsanātigeṣu prabhutva-śakti-prakāśaḥ | etat kṣatriyasya svābhāvikaṃ karma
 
 



Both comments and pings are currently closed.