BhG 18.23

niyataṃ saṅga-rahitam arāga-dveṣataḥ kṛtam
aphala-prepsunā karma yat tat sāttvikam ucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aphala-prepsunā [puruṣeṇa] (by a person not desiring the fruit) yat niyatam (which is steady) saṅga-rahitam (without attachment) arāga-dveṣataḥ (out of lack of passion and hatred) kṛtam [bhavati] (it is done),
tat karma (that activity) sāttvikam (sattvic) ucyate (it is called).

 

grammar

niyatam niyata (ni-yam – to hold back, to regulate) PP 1n.1 n.regular, steady;
or av.constantly, decidedly;
saṅga-rahitam saṅga-rahita 1n.1 n.; yat saṅgena rahitam asti tat who is without attachment (from: sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment; rahita – deserted, lonely, deprived of what? requires instrumental or genitive);
a-rāga-dveṣataḥ av.out of lack of passion and hatred (from: rañj – to be dyed, be excited, be delighted, rāga – colour, passion, affection, love, beauty; dviṣ – to hate, dveṣa – hatred, enmity; indeclinable ablative with an ending -tas);
kṛtam kṛta (kṛ – to do) PP 1n.1 n.done, made;
a-phala-prepsunā a-phala-prepsu 3n.1 m.; TP: yaḥ phalam āptuṁ necchati tena by one not desiring the fruit (from: phal – to ripen; phala – fruit, result; pra-āp – to obtain, to reach, des. pra-īpsu – desiring to obtain);
karma karman 1n.1 n.activity (from: kṛ – to do);
yat yat sn. 1n.1 n.that which;
tat tat sn. 1n.1 n.that;
sāttvikam sāttvika 1n.1 n. related to sattva (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas);
ucyate vac (to speak) Praes. pass. 1v.1it is said;

 

textual variants


sāttvikam → satyakam / sāmasam;
tat sāttvikam ucyate → tat sāttvikam udāhṛtam (that is declared sattvic);
 
 



Śāṃkara


athedānīṃ karmaṇas traividhyam ucyate—
niyataṃ nityam | saṅga-rahitam āsakti-varjitam | arāga-dveṣataḥ kṛtaṃ rāga-prayuktena dveṣa-prayuktena ca kṛtaṃ rāga-dveṣataḥ kṛtam, tad-viparītam arāga-dveṣataḥ kṛtam | aphala-prepsunā phalaṃ prepsatīti phala-prepsuḥ phala-tṛṣṇas tad-viparītenāphala-prepsunā kartrā kṛtaṃ karma yat, tat sāttvikam ucyate
 

Rāmānuja


evaṃ kartavyakarmaviṣayajñānasyādhikāravelāyām adhikāryaṃśena guṇatas traividhyam uktvā anuṣṭheyasya karmaṇo guṇatas traividhyam āha
niyatam svavarṇāśramocitam, saṅgarahitam kartṛtvādisaṅgarahitam, arāgadveṣataḥ kṛtam kīrtirāgād akīrtidveṣāc ca na kṛtam; adambhena kṛtam ityarthaḥ; aphalaprepsunā aphalābhisandhinā kāryam ity eva kṛtaṃ yat karma, tat sāttvikam ucyate
 

Śrīdhara


idānīṃ trividhaṃ karmāha – niyatam iti tribhiḥ | niyataṃ nityatayā vihitam | saṅga-rahitam abhiniveśa-śūnyam | arāga-dveṣataḥ putrādi-prītyā vāśatru-dveṣeṇa vā yat kṛtaṃ na bhavati | phalaṃ prāptum icchatīti phala-prepsuḥ | tad-vilakṣaṇena niṣkāmeṇa kartrā yat kṛtaṃ karma tat sāttvikam ucyate
 

Viśvanātha


trividhaṃ jñānam uktvā trividhaṃ karmāha – niyataṃ nityatayā vihitaṃ saṅga-rahitam abhiniveśa-śūnyam ataevārāga-dveṣato rāga-dveṣābhyāṃ vinaiva kṛtam aphalepsunā phalākāṅkṣā-rahitenaiva kartrā kṛtaṃ karma yat sāttvikam
 

Baladeva


atha karma-traividhyam āha – niyatam iti tribhiḥ | niyataṃ sva-varṇāśrama-vihitam | saṅga-rahitam kartṛtvābhiniveśa-varjitam | arāga-dveṣataḥ kṛtaṃ kīrtau rāgād akīrtau dveṣāc ca yan na kṛtaṃ, kintv īśvarārcanatayivāphala-prepsunā phalecchā-śūnyena yat karma kṛtaṃ tat sāttvikam
 
 



Both comments and pings are currently closed.