āhāras tv api sarvasya tri-vidho bhavati priyaḥ
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu
        
                
            
            
                Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.             
         
        
		
sarvasya [
janasya] 
(of all people) āhāraḥ api tu (even food) tri-vidhaḥ (of three kinds) priyaḥ (dear) bhavati (it is),
tathā (similarly) yajñaḥ (sacrifice) tapaḥ (austerity) dānam (charity) [
tri-vidham priyam bhavati] 
(of three kinds is dear).
teṣām (of them) imam bhedam (to this division) śṛṇu (you must listen).
 
 
| āhāraḥ | – | āhāra 1n.1 m. – carrying near, fetching, taking food (from: ā-√hṛ – to fetch, to carry near); | 
| tu | – | av. – but, then, or, and; | 
| api | – | av. – although, moreover, besides, even; | 
| sarvasya | – | sarva sn. 6n.1 n. – of all; | 
| tri-vidhaḥ | – | tri-vidha 1n.1 m. – threefold, of three parts (from: tri – three; vi-√dhā – to divide, vidhā – division, part); | 
| bhavati | – | √bhū (to be) Praes. P 1v.1 – it  is; | 
| priyaḥ | – | priya 1n.1 m. – liked, dear, pleasant (from: √prī – to please); | 
| yajñaḥ | – | yajña 1n.1 m. – sacrifice, worship (from: √yaj – to consecrate, to sacrifice, to worship); | 
| tapaḥ | – | tapas 1n.1 n. – heat, austerity (from: √tap – to scorch); | 
| tathā | – | av. – in that manner, so, in like manner; | 
| dānam | – | dāna 1n.1 n. – gift, charity (from: √dā – to give); | 
| teṣām | – | tat sn. 6n.3 m. – of those; | 
| bhedam | – | bheda 2n.1 m. – splitting, breaking, separation, division (from: √bhid – to split); | 
| imam | – | idam sn. 2n.1 m. – this; | 
| śṛṇu | – | √śru (to hear, to listen) Imperat. P 2v.1 – you must listen; | 
 
 
āhāras tv api → āhāraś cāpi (and even food);
imaṃ → idaṃ (this);
 
  
 
		
āhāras tv api sarvasya bhoktuḥ prāṇinas tri-vidho bhavati priyaḥ iṣṭaḥ | tathā yajñas tathā tapas tathā dānam | teṣām āhārādīnāṃ bhedam imaṃ vakṣyamāṇaṃ sṛṇu
 
āhāro ‚pi sarvasya prāṇijātasya sattvādiguṇatrayānvayena trividhaḥ priyo bhavati / tathaiva yajño ‚pi trividhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu teṣām āhārayajñatapodānānāṃ sattvādibhedenemam ucyamānaṃ bhedaṃ śṛṇu
 
āhārādi-bhedād api sāttvikādi-bhedaṃ darśayitum āha āhāras tv ity ādi-trayodaśabhiḥ | sarvasyāpi janasya ya āhāro ‚nnādi sa tu yathāyathaṃ trividhaḥ priyo bhavati | tathā yajña-tapo-dānāni ca trividhāni bhavanti teṣāṃ vakṣyamānaṃ bhedam imaṃ śṛṇu | etac ca rājasa-tāmasāhāra-yajñādi-parityāgena sāttvikāhāra-yajñādi-sevayā sattva-vṛddhau yatna-kartavya ity etad arthaṃ kathyate
 
ye sāttvikās te devā ye tu rājasās tāmasāś ca te viparyastatvād asurā iti sthite sāttvikānām ādānāya rājasa-tāmasānāṃ hānāya cāhāra-yajña-tapo-dānānāṃ traividhyam āha āhāra iti | na kevalaṃ śraddhaiva trividhā | āhāro ‚pi sarvasya priyas trividha eva bhavati sarvasya triguṇātmakatvena caturthyāṃ vidhāyā asaṃbhavāt | yathā dṛṣṭārtha āhāras trividhas tathā yajña-tapo-dānānya-dṛṣṭārthāny api trividhāni | tatra yajñaṃ vyākhyāsyāmo dravya-devatā-tyāgaḥ iti kalpa-kārair devatoddeśena dravya-tyāgo yajña iti niruktaḥ | sa ca yajatinā juhotinā ca coditatvena yāgo homaś ceti dvividha uttiṣṭhad-dhomā vaṣaṭ-kāra-prayogāntā yājyāpuro ‚nuvākyāvanto yajataya upaviṣṭa-homaḥ svāhā-kāra-prayogāntā yājyāpuro ‚nuvākyārahitā juhotaya iti kalpa-kārair vyākhyāto yajña-śabdenoktaḥ | tapaḥ kāyendriya-śoṣaṇaṃ kṛcchra-cāndrāyaṇādi | dānaṃ parasvatvāpatti-phalakaḥ sva-svatva-tyāgaḥ | teṣām āhāra-yajña-tapo-dānānāṃ sāttvika-rājasa-tāmasa-bhedaṃ mayā vyākhyāyamānam imaṃ śṛṇu
 
tad evaṃ ye śāstra-vidhi-tyāginaḥ kāma-cāreṇa vartante pūrvādhyāyoktā ye cāsminn adhyāye āsura-śāstra-vidhinā yakṣa-rakṣaḥ-pretādīn yajante, ye cāśāstrīyaṃ tapa-ādikaṃ kurvanti te sarve āsura-sarga-madhya-gatā eva bhavantīti prakaraṇārthaḥ | tathāpy āhārādīnāṃ vakṣyamāṇānāṃ traividhyāt tadvatāṃ yathā-yogaṃ daivam āsuraṃ ca sargaṃ svayam eva vivicya jānīty āha āhāras tv ity ādi trayodaśabhiḥ
 
evaṃ sthite tad-āhārādīnām api traividhyam āha āhāras tv iti | śraddhāvat sarvasya priyo ‚nnādir āhāro ‚pi trividho bhavati | evaṃ yajñādīni ca trividhāni | teṣām āhārādīnāṃ caturṇām