BhG 17.7

āhāras tv api sarvasya tri-vidho bhavati priyaḥ
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sarvasya [janasya] (of all people) āhāraḥ api tu (even food) tri-vidhaḥ (of three kinds) priyaḥ (dear) bhavati (it is),
tathā (similarly) yajñaḥ (sacrifice) tapaḥ (austerity) dānam (charity) [tri-vidham priyam bhavati] (of three kinds is dear).
teṣām (of them) imam bhedam (to this division) śṛṇu (you must listen).

 

grammar

āhāraḥ āhāra 1n.1 m.carrying near, fetching, taking food (from: ā-hṛ – to fetch, to carry near);
tu av.but, then, or, and;
api av.although, moreover, besides, even;
sarvasya sarva sn. 6n.1 n.of all;
tri-vidhaḥ tri-vidha 1n.1 m.threefold, of three parts (from: tri – three; vi-dhā – to divide, vidhā – division, part);
bhavati bhū (to be) Praes. P 1v.1it  is;
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);
yajñaḥ yajña 1n.1 m. sacrifice, worship (from: yaj – to consecrate, to sacrifice, to worship);
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
tathā av.in that manner, so, in like manner;
dānam dāna 1n.1 n. gift, charity (from: – to give);
teṣām tat sn. 6n.3 m.of those;
bhedam bheda 2n.1 m.splitting, breaking, separation, division (from: bhid – to split);
imam idam sn. 2n.1 m.this;
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;

 

textual variants


āhāras tv api āhāraś cāpi (and even food);
imaṃ → idaṃ (this);
 
 



Śāṃkara


āhāras tv api sarvasya bhoktuḥ prāṇinas tri-vidho bhavati priyaḥ iṣṭaḥ | tathā yajñas tathā tapas tathā dānam | teṣām āhārādīnāṃ bhedam imaṃ vakṣyamāṇaṃ sṛṇu
 

Rāmānuja


āhāro ‚pi sarvasya prāṇijātasya sattvādiguṇatrayānvayena trividhaḥ priyo bhavati / tathaiva yajño ‚pi trividhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu teṣām āhārayajñatapodānānāṃ sattvādibhedenemam ucyamānaṃ bhedaṃ śṛṇu
 

Śrīdhara


āhārādi-bhedād api sāttvikādi-bhedaṃ darśayitum āha āhāras tv ity ādi-trayodaśabhiḥ | sarvasyāpi janasya ya āhāro ‚nnādi sa tu yathāyathaṃ trividhaḥ priyo bhavati | tathā yajña-tapo-dānāni ca trividhāni bhavanti teṣāṃ vakṣyamānaṃ bhedam imaṃ śṛṇu | etac ca rājasa-tāmasāhāra-yajñādi-parityāgena sāttvikāhāra-yajñādi-sevayā sattva-vṛddhau yatna-kartavya ity etad arthaṃ kathyate
 

Madhusūdana


ye sāttvikās te devā ye tu rājasās tāmasāś ca te viparyastatvād asurā iti sthite sāttvikānām ādānāya rājasa-tāmasānāṃ hānāya cāhāra-yajña-tapo-dānānāṃ traividhyam āha āhāra iti | na kevalaṃ śraddhaiva trividhā | āhāro ‚pi sarvasya priyas trividha eva bhavati sarvasya triguṇātmakatvena caturthyāṃ vidhāyā asaṃbhavāt | yathā dṛṣṭārtha āhāras trividhas tathā yajña-tapo-dānānya-dṛṣṭārthāny api trividhāni | tatra yajñaṃ vyākhyāsyāmo dravya-devatā-tyāgaḥ iti kalpa-kārair devatoddeśena dravya-tyāgo yajña iti niruktaḥ | sa ca yajatinā juhotinā ca coditatvena yāgo homaś ceti dvividha uttiṣṭhad-dhomā vaṣaṭ-kāra-prayogāntā yājyāpuro ‚nuvākyāvanto yajataya upaviṣṭa-homaḥ svāhā-kāra-prayogāntā yājyāpuro ‚nuvākyārahitā juhotaya iti kalpa-kārair vyākhyāto yajña-śabdenoktaḥ | tapaḥ kāyendriya-śoṣaṇaṃ kṛcchra-cāndrāyaṇādi | dānaṃ parasvatvāpatti-phalakaḥ sva-svatva-tyāgaḥ | teṣām āhāra-yajña-tapo-dānānāṃ sāttvika-rājasa-tāmasa-bhedaṃ mayā vyākhyāyamānam imaṃ śṛṇu
 

Viśvanātha


tad evaṃ ye śāstra-vidhi-tyāginaḥ kāma-cāreṇa vartante pūrvādhyāyoktā ye cāsminn adhyāye āsura-śāstra-vidhinā yakṣa-rakṣaḥ-pretādīn yajante, ye cāśāstrīyaṃ tapa-ādikaṃ kurvanti te sarve āsura-sarga-madhya-gatā eva bhavantīti prakaraṇārthaḥ | tathāpy āhārādīnāṃ vakṣyamāṇānāṃ traividhyāt tadvatāṃ yathā-yogaṃ daivam āsuraṃ ca sargaṃ svayam eva vivicya jānīty āha āhāras tv ity ādi trayodaśabhiḥ
 

Baladeva


evaṃ sthite tad-āhārādīnām api traividhyam āha āhāras tv iti | śraddhāvat sarvasya priyo ‚nnādir āhāro ‚pi trividho bhavati | evaṃ yajñādīni ca trividhāni | teṣām āhārādīnāṃ caturṇām
 
 



Both comments and pings are currently closed.