BhG 17.21

yat tu praty-upakārārthaṃ phalam uddiśya vā punaḥ
dīyate ca parikliṣṭaṃ tad dānaṃ rājasaṃ smṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yat tu (but which) praty-upakārārtham (for the sake of getting in return) phalam uddiśya vā (or aiming at the fruit)
punaḥ ca (and moreover) parikliṣṭam (grudgingly) dīyate (it is given),
tat dānam (that gift) rājasam (rajasic) smṛtam (it is known).

 

grammar

yat yat sn. 1n.1 n.that which;
tu av.but, then, or, and;
praty-upakāra-artham av. praty-upakārasyārtham itifor the sake of getting in return (from: prati- – prepositon: against, opposed; upa-kṛ – to help, to serve, upakāra – help, favour, service; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use, suffix: for the sake of, on account of);
phalam phala 2n.1 n.fruit, result (from: phal – to ripen);
uddiśya ut-diś (mieć na celu) absol.aiming at;
av.or, and, on the other side, but even if, however;
punaḥ av.back, again, moreover;
dīyate (to give) Praes. pass. 1v.1it is given;
ca av.and;
parikliṣṭam av.grudgingly, unwillingly (from: pari-kliś – to suffer, PP pari-kliṣṭa – troubled, pained);
tat tat sn. 1n.1 n.that;
dānam dāna 1n.1 n. gift, charity (from: – to give);
rājasam rājasa 1n.1 n. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
smṛtam smṛta (smṛ – to think, to remember) PP 1n.1 n.it is known, it is remembered;

 

textual variants


parikliṣṭaṁ → parikruṣṭaṁ (cried over);
tad dānaṁ rājasaṁ smṛtam → tad rājasam iti smṛtam / tad rājasam udāhṛtam (that as rajasic is known / that is called rajasic);
 
 



Śāṃkara


yat tu dānaṃ pratyupakārārthaṃ kāle tv ayaṃ māṃ pratyupakariṣyatīty evam artham, phalaṃ vāsya dānasya me bhaviṣyaty adṛṣṭam iti | tad uddiśya punar dīyate ca parikliṣṭaṃ kheda-saṃyuktam, tad dānaṃ rājasaṃ smṛtam
 

Rāmānuja


pratyupakārakaṭākṣagarbhaṃ phalam uddiśya ca, parikliṣṭam akalyāṇadravyakaṃ yad dānaṃ dīyate, tad rājasam udāhṛtam
 

Śrīdhara


rājasaṃ dānam āha yad iti | kālāntare ‚yaṃ māṃ pratyupakariṣyatīty evam arthaṃ phalaṃ vā svargādikam uddiśya yat punar dānaṃ dīyate parikliṣṭaṃ citta-kleśa-yuktaṃ yathā bhavati evambhūtaṃ tad dānaṃ rājasam udāhṛtam
 

Madhusūdana


pratyupakārārthaṃ kālāntare mām ayaṃ upakariṣyatīty evam dṛṣṭārthaṃ phalaṃ vā svargādikam uddiśya yat punar dānaṃ sāttvika-vilakṣaṇaṃ dīyate parikliṣṭaṃ ca katham etāvad vyayitam iti paścāt tāpa-yuktaṃ yathā bhavaty evaṃ ca yad dīyate tad dānaṃ rājasam udāhṛtam
 

Viśvanātha


para-kliṣṭaṃ katham etāvad vyayitam iti paścāt-tāpa-yuktam | yad vā ditsāyāṃ abhāve ‚pi gurv-ādyājñānrodha-vaśād eva dattam | parikliṣṭam akalyāṇa-dravya-karmakam
 

Baladeva


yat tu pratupakārārthaṃ dṛṣṭa-phalārthaṃ phalaṃ vā svargādikam adṛṣṭam uddiśyānusandhāya dīyate tad dānaṃ rājasam | parikliṣṭaṃ katham etāvad vyayitavyam iti paścāt-tāpa-yuktaṃ yathā syāt tathā guru-vākyānurodhād vā yad dīyate tad rājasam
 
 



Both comments and pings are currently closed.