BhG 16.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi aṣṭā-triṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation


Thus [ends] the thirty-eighth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde daivāsurī-saṃpad-vibhāgo / prakṛti-vibhāga-yogo / daivāsura-saṃpatti-yogo / daivyāsura-saṃpad-daivāsura-bhūta-sarga-varṇana-pūrvakam āsura-bhāvāpanna-jaṃtūnāṃ daśā-nirūpaṇaṃ / daivāsura-saṃpad-viveka-yogo / devāsura-saṃpad-vibhāgo / devāsura-saṃpad-vibhāga-yogo nāma ṣoḍaśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the sixteenth chapter entitled: Division into Divine and Demoniac Perfections / The Yoga of Division of Nature / The Yoga of Divine and Demoniac Wealth / Description of Living Conditions of Descendants Endowed with Demoniac Nature, Preceded by Description of the Emanation of Divine Beings, and Divine and Demoniac Perfections / The Yoga of Discussion on Divine and Demoniac Perfections / Division into Divine and Demoniac Perfections / The Yoga od Division into Perfections of Divinities nad Demons.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


deva-daiteya-sampatti-saṃvibhāgena ṣoḍaśe |
tattva-jñāne ‚dhikāras tu sāttvikasyeti darśitam ||
 

Madhusūdana


iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām daivāsura-sampad-vibhāga-yogo nāma ṣoḍaśo ‚dhyāyaḥ
 

Viśvanātha


āstikā eva vindanti sad-gatiṃ santa eva te |
nāstikā narakaṃ yāntīty adhyāyārtho nirūpitaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu ṣoḍaśo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


vedārtha-naiṣṭhikā yānti svargaṃ mokṣaṃ ca śāśvatam |
veda-bāhyās tu narakān iti ṣoḍaśa-nirṇayaḥ ||
 
 

Both comments and pings are currently closed.