BhG 16.16

aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ
prasaktāḥ
kāma-bhogeṣu patanti narake ‘śucau

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aneka-citta-vibhrāntāḥ (who are confused by many thoughts) moha-jāla-samāvṛtāḥ (covered by the net of delusion) kāma-bhogeṣu (to enjoying the pleasures) prasaktāḥ (who are atached) aśucau narake (in impure hell) patanti (they fall).

 

grammar

aneka-citta-vibhrāntāḥ aneka-citta-vibhrānta 1n.3 m.; BV: yeṣām anekeṣu [manoratheṣu pravṛttena] cittena vibhrānto ‘sti tewho are confused by the mind [following] many [desires] (from: an-eka – not one, many; cit – to perceive, to think, PP citta – thought; a thought, mind, heart, consciousness; vi-bhram – to roam, to be confused, vibhrānta – wandering, confusion, insanity);
moha-jāla-samāvṛtāḥ moha-jāla-samāvṛta 1n.3 m.; TP: mohasya jālena samāvṛtā iticovered by the net of delusion (from: muh – to become confused, bewildered, stupefied, moha – perplexity, loss of consciousness, bewilderment, error; jāla – net, web; samā-vṛ – to cover PP sam-ā-vṛta – covered);
prasaktāḥ prasakta (pra-sañj – to attach, to stick) PP 1n.3 m.who are attached;
kāma-bhogeṣu kāma-bhoga 7n.3 m.; TP: kāmānāṁ bhogeṣv iti in enjoying the pleasures (from: kam – to wish, to love, to long for, kāma – wish, desire; bhuj – to eat, to enjoy, bhoga – enjoyment, food, luxuries);
patanti pat (to fall) Praes. P 1v.3they fall;
narake naraka 7n.1 m.in hell;
aśucau aśuci 7n.1 m.in impure (from: śuc – to shine, to be wet, śuci pure);

 

textual variants


aneka-citta-vibhrāntā aneka-cittā vibhrāntā (who have many thoughts, confused);
moha-jāla-samāvṛtāḥmohasyaiva vaśaṁ gatāḥ / moha-jāla-vimohitāḥ (who are under bewilderment / deluded by the net of bewilderment);
kāma-bhogeṣu kāma-yajñais ([they fall] because of the sacrifices of desires);
narake → niraye (in a place with no happiness, in hell);
‘śucau → ‘śubhau (in inauspicious);
 
 



Śāṃkara


aneka-citta-vibhrāntā ukta-prakārair anekaiś cittaiḥ vividhaṃ bhrāntāḥ aneka-citta-vibhrāntāḥ, mohajālasamāvṛtāḥ moho’viveko’jñānaṃ tad eva jālamiva āvaraṇātmakatvāt, tena samāvṛtāḥ | prasaktāḥ kāmabhogeṣu tatraiva niṣaṇṇāḥ santas tena upacita-kalmaṣāḥ patanti narake’śucau vaitaraṇyādau
 

Rāmānuja


adṛṣṭeśvarādisahakāram ṛte svenaiva sarvaṃ kartuṃ śakyam iti kṛtvā, evaṃ kuryām, tac ca kuryām, anyac ca kuryām ity anekacittavibhrāntāḥ, evaṃrūpeṇa mohajālena samāvṛtāḥ, kāmabhogeṣu prakarṣeṇa saktāḥ, madhye mṛtāḥ aśucau narake patanti
 

Śrīdhara


evambhūtā yat prāpnuvanti tac chṛṇu aneketi | anekeṣu manoratheṣu pravṛttaṃ cittam anke-cittam | tena vibhrāntā vikṣiptāḥ | tenaiva mohamayena jālena samāvṛtāḥ | matsyā iva sūtramayena jālena yantritāḥ | evaṃ kāma-bhogeṣu prasaktā abhiniviṣṭā santo ‚śucau kalmaṣe narake patanti
 

Madhusūdana


ukta-prakārair anekaiś cittais tat-tad-duṣṭa-saṅkalpair vividhaṃ bhrāntāḥ, yato moha-jāla-samāvṛtāḥ moho hitāhita-vastu-vivekāsāmarthyaṃ tad eva jālam ivāvaraṇātmakatvena bandha-hetutvāt | tena samyag-āvṛtāḥ sarvato veṣṭitā matsyā iva sūtramayena jālena para-vaśī-kṛtā ity arthaḥ | ata eva svāniṣṭa-sādhanesv api kāma-bhogeṣu prasaktāḥ sarvathā tad-eka-parāḥ pratikṣaṇam upacīyamāna-kalmaṣāḥ patanti narake vaitaraṇyādāv aśucau viṇ-mūtra-śleṣmādi-pūrṇe
 

Viśvanātha


aśucau narake vaitarṇyādau
 

Baladeva


nanu sampadā kulena cānye tvat-samā vīkṣyante tat katham īśvaras tvam iti ced āha āḍhyaḥ sampannaḥ svato ‚ham asmy abhijanavān kulīnaś ca | na tu kenacin nimittenāto mat-sadṛśo ‚nyaḥ ko ‚sti | na ko ‚pīty aham eveśvaraḥ | ato ‚haṃ tv abalenaiva yakṣye divyāṅganānāṃ saṅgatiḥ kariṣye | dāsyāmi | tāsām adharādi khaṇḍayiṣāmy eva mohiṣa ity ajñāna-vimohitāḥ santo narake patantīty agrimeṇānvayaḥ | anekeṣu cira-prayāsa-sādhyeṣu vastuṣ yac cittaṃ tena vibhrāntā vikṣiptā moha-mayena jālena samāvṛtā matsyā iva tato nirgantu-kṣamāḥ | kāma-bhogeṣu prasaktā madhye mṛtāḥ santo narake patanty aśucau vaitaraṇyādau
 
 



Both comments and pings are currently closed.