BhG 15.19

yo mām evam asaṃmūḍho jānāti puruṣottamam
sa sarva-vid bhajati māṃ sarva-bhāvena bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
yaḥ asammūḍhaḥ (he who is unbewildered) mām puruṣottamam (me as the best among men) evam (thus) jānāti (he knows),
saḥ sarva-vit (he, knower of all) sarva-bhāvena (with all his heart) mām (me) bhajati (he worships).

 

grammar

yaḥ yat sn. 1n.1 m.he who;
mām asmat sn. 2n.1me;
evam av.thus;
asaṁmūḍhaḥ a-saṁ-mūḍha (sam-muh – to become confused, bewildered, stupefied) PP 1n.1 m.not bewildered;
jānāti jñā (to know) Praes. P 1v.1he knows;
puruṣottamam puruṣa-uttama 2n.1 m.; TP: puruṣāṇām uttamam itithe best among men (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people; ut-tama – uppermost, highest, superlative of: ud – upwards, above);
saḥ tat sn. 1n.1 m.he;
sarva-vit sarva-vit 1n.1 m.; yaḥ sarvaṁ vetti saḥwho knows everything (from: sarva – all, whole; vid – to know, to understand, -vit – suffix: who knows);
bhajati bhaj (to share, to love, to rejoice, to worship) Praes. P 1v.1he worships;
mām asmat sn. 2n.1me;
sarva-bhāvena sarva-bhāva 6n.3 m.; sarvena bhāvenetiwith all his nature, with all his emotions, with all his heart (from: sarva – all, whole; bhū – to be, bhāva – state, existence, nature, emotions);
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


The third pada of verse 15.19 is the same as the second pada of verse BhG 18.62;
 
 



Śāṃkara


athedānīṃ yathā-niruktam ātmānaṃ yo veda, tasyedaṃ phalam ucyate—
yo mām īśvaraṃ yathokta-viśeṣaṇam evaṃ yathoktena prakāreṇa asaṃmūḍhaḥ saṃmoha-varjitaḥ san jānāty ayam aham asmīti puruṣottamaṃ, sa sarva-vit sarvātmanā sarvaṃ vettīti sarvajñaḥ sarva-bhūta-sthaṃ bhajati māṃ sarva-bhāvena sarvātmatayā he bhārata
 

Rāmānuja


ya evam uktena prakāreṇa puruṣottamaṃ mām asaṃmūḍho jānāti kṣarākṣarapuruṣābhyām, avyayasvabhāvatayā vyāpanabharaṇāiśvaryādiyogena ca visajātīyaṃ jānāti, sa sarvavin matprāptyupāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarvabhāvena ye ca matprāptyupāyatayā madbhajanaprakārā nirdiṣṭāḥ taiś ca sarvair bhajanaprakārair māṃ bhajate / sarvair madviṣayair vedanair mama yā prītiḥ, yā ca mama sarvair madviṣayair bhajanaiḥ, ubhayavidhā sā prītir anena vedanena mama jāyate // ity etat puruṣottamatvavedanaṃ pūjayati
 

Śrīdhara


evambhūteśvarasya jñātuḥ phalam āha ya iti | evam ukta-prakāreṇāsammūḍho niścita-matiḥ san yo māṃ puruṣottamaṃ jānāti sa sarva-bhāvena sarva-prakāreṇa mām eva bhajati | tataś ca sarvavit sarvajño bhavati
 

Madhusūdana


evaṃ nāma-nirvacana-jñāne phalam āha yo mām iti | yo mām īśvaram evaṃ yathokta-nāma-nirvacanenāsaṃmūḍho manuṣya evāyaṃ kaścit kṛṣṇa iti saṃmoha-varjito jānāty ayam īśvara eveti puruṣottamaṃ prāg vyākhyātaṃ sa māṃ bhajati sevate sarvavin māṃ sarvātmānaṃ vettīti sa eva sarvajñaḥ sarva-bhāvena prema-lakṣaṇena bhakti-yogena he bhārata | ato yad uktam –
māṃ ca yo ‚vyabhicāreṇa bhakti-yogena sevate |
sa guṇān samatītyaitān brahma-bhūyāya kalpate || [Gītā 14.26] iti tad upapannam |
yathoktaṃ brahmaṇo hi pratiṣṭhāham iti tad apy upapannataram |
cid-ānandākāraṃ jalada-ruci-sāraṃ śruti-girāṃ
vraja-strīṇāṃ hāraṃ bhava-jaladhi-pāraṃ kṛta-dhiyām |
vihantuṃ bhūbhāraṃ vidadhad-avatāraṃ muhur aho
tato vāraṃ vāraṃ bhajata kuśalārambha-kṛtinaḥ ||
 

Viśvanātha


nanv etasmiṃs tvayā vyavasthāpite ‚py arthe vādino vivadanta eva, tatra vivadantāṃ te man-māyā-mohitāḥ sādhus tu na muhyatīty āha yo mām iti | asammūḍho vādināṃ vādiar aprāpta-saṃmohaḥ | sa eva sarvavid anadhīta-śāstre ‚pi sa sarva-śāstrārtha-tattva-jñaḥ | tad-anyaḥ kilādhītādhyāśita-sarva-śāstre ‚pi saṃmūḍhaḥ samyaṅ-mūrkha eveti bhāvaḥ | tathā ya evaṃ jānāti sa eva māṃ sarvato-bhāvena bhajati | tad anye bhajann api na māṃ bhajatīty arthaḥ
 

Baladeva


tātparya-dyotanāya puruṣottamatva-vettuḥ phalam āha yo mām iti | evaṃ mad-ukta-niruktyā na tv aśva-karṇādivat saṃjñā-mātratvena | yo māṃ puruṣottamaṃ jānāty asaṃmūḍhaḥ | prokte puruṣottamatve saṃśaya-śūnyaḥ san, sa śloka-trayasyaivārthaṃ jānan sarva-vit | nikhilasya vedasya tatraiva tātparyāt | puruṣottamatvajño māṃ sarva-bhāvena sarva-prakāreṇa bhajaty upāste | sarva-vedārtha-vettari sarva-bhakty-aṅgānuṣṭhātari ca yo me prasādaḥ sa tasmin bhaved iti me puruṣottamatve sandihānas tv adhīta-sarva-vedo ‚py ajñaḥ | sarvathā bhajann apy abhakta iti bhāvaḥ
 
 



Both comments and pings are currently closed.