BhG 15.13

gām āviśya ca bhūtāni dhārayāmy aham ojasā
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham ca (and I) ojasā (by energy) gām (the Earth) āviśya (after entering)
bhūtāni (beings) dhārayāmi (I support),
rasātmakaḥ ca (and whose essence is taste) somaḥ (Moon) bhūtvā (after becoming)
sarvāḥ auṣadhīḥ (all herbs) puṣṇāmi (I nourish).

 

grammar

gām go 2n.1 f. the Earth (from: gam – to go; go – moving, cow, earth, an organ of sense);
āviśya ā-viś (to approach, to enter) absol.after entering, after approaching;
ca av.and;
bhūtāni bhūta 1n.3 n.beings, creatures (from: bhū – to be, PP bhūta – been, real, world);
dhārayāmi dhṛ (to hold) Praes. caus. 3v.1 I support, I cause to hold;
aham asmat sn. 1n.1I;
ojasā ojas 3n.1 n.by strenght, by power, by energy;
puṣṇāmi puṣ (to flourish, to thrive, to nourish) Praes. 3v.1 I nourish;
ca av.and;
auṣadhīḥ auṣadhi 2n.3 f.herbs, plants, medicines (from: oṣadhi – herb);
sarvāḥ sarva sn. 1n.3 f.all;
somaḥ soma 1n.1 m.juice, nectar, Moon, soma (from: su – to extract);
bhūtvā bhū (to be) absol.after becoming;
rasātmakaḥ rasa-ātmaka 1n.1 m.whose essence is taste (from: ras – to taste, to relish, to love, rasa – juice, nectar, taste; ātmaka – in compounds: being of this nature);

 

textual variants


gām → mām (me);
gām āviśya ca → yogām āviśya (after taking possession of yoga);
cauṣadhīḥ → coṣadhīḥ / vauṣadhīḥ (or herbs);
 
 



Śāṃkara


kiṃ ca—
gāṃ pṛthivīm āviśya praviśya dhārayāmi bhūtāni jagad aham ojasā balena | yad balaṃ kāma-rāga-vivarjitam aiśvaraṃ rūpaṃ jagad-vidhāraṇāya pṛthivyāṃ praviṣṭaṃ yena pṛthivī gurvī nādhaḥ patati na vidīryate ca | tathā ca mantra-varṇaḥ—yena dyaur ugrā pṛthivī ca dṛḍhā [sthitaittsarv 4.1.8] iti, sa dādhāra pṛthivīṃ [rādhāk 8.7.3.1] ity ādiś ca | ato gām āviśya ca bhūtāni carācarāṇi dhārayāmīti yuktam uktam | kiṃ ca, pṛthivyāṃ jātā oṣadhīḥ sarvāḥ vrīhi-yavādyāḥ puṣṇāmi puṣṭi-matīḥ rasa-svādumatī ca karomi somo bhūtvā rasātmakaḥ somaḥ san rasātmakaḥ rasa-svabhāvaḥ | sarva-rasānām ākaraḥ somaḥ | sa hi sarva-rasātmakaḥ sarvāḥ oṣadhīḥ svātma-rasān anupraveśayan puṣṇāti
 

Rāmānuja


pṛthivyāś ca bhūtadhāriṇyā dhārakatvaśaktir madīyety āha
ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamāpratihatasāmarthyena dhārayāmi / tathāham amṛtarasamayas somo bhūtvā sarvauṣadhīḥ puṣṇāmi
 

Śrīdhara


kiṃ ca gām iti | gāṃ pṛthvīm ojasā balenādhiṣṭhāyāham eva carācarāṇi bhūtāni dhārayāmi | aham eva rasamayaḥ somo bhūtvā brīhy-ādy-auṣadhīḥ sarvāḥ saṃvardhayāmi
 

Madhusūdana


kiṃ ca, gāṃ pṛthivīm pṛthivī-devatā-rūpeṇāviśyaujasā nijena balena pṛthivīṃ dhūli-muṣṭi-tulyāṃ dṛḍhīkṛtya bhūtāni pṛthivyādheyāni vastūny aham eva dhārayāmi | anyathā pṛthivī sikatā-muṣṭivad viśīryatādho nimajjed vā | yena dyaur ugrā pṛthivī ca dṛḍhā [YajuḥK 1.8.5, TaittS 4.1.8] iti mantra-varṇāt | sa dādhāra pṛthivīm [Ṛk 8.7.3.1] iti ca hiraṇyagarbha-bhāvāpannaṃ bhagavantam evāha | kiṃ ca, rasātmakaḥ sarva-rasa-svabhāvaḥ somo bhūtvauṣadhīḥ sarvā brīhi-yavādyāḥ pṛthivyāṃ jātā aham eva puṣṇāmi puṣṭimatī rasa-svādumatīś ca karomi
 

Viśvanātha


gāṃ pṛthvīm ojasā sva-śaktyāviśyādhiṣṭhāyāham eva carācarāṇi bhūtāni dhārayāmi | tathāham evāmṛta-rasamayaḥ somo bhūtvā brīhy-ādy-auṣadhīḥ sarvāḥ saṃvardhayāmi
 

Baladeva


gām iti pāṃśu-muṣṭi-tulyāṃ gāṃ pṛthivīm ojasā sva-śaktyāviśya dṛḍhīkṛtya bhūtāni sthira-carāṇi dhārayāmi | mantra-varṇaś caivam āha — yena dyaur ugrā pṛthivī ca dṛḍhā [Ṛk 8.7.3.1] iti | anyathāsau sikatā-muṣṭivad-viśīryeṇa nimajjed veti bhāvaḥ | tathāham eva rasātmakaḥ somo ‚mṛtamayaś candro bhūtvā sarvā auṣadhīr nikhilā brīhy-ādyāḥ puṣṇāmi | svādu-vividha-rasa-pūrṇāḥ karomi | tathā ca bhūmiloke sthitasya jīvasya vividha-prāsāda-bāṭikā-taḍāgādi-krīḍā-sthānāni nirmāya nānā-rasān bhuñjānasya tat-tat-sādhanam aham eveti
 
 



Both comments and pings are currently closed.