BhG 15.5

nirmāna-mohā jita-saṅga-doṣā adhy-ātma-nityā vinivṛtta-kāmāḥ
dvaṃdvair vimuktāḥ sukha-duḥkha-saṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


nirmāṇa-mohāḥ (who are without pride and bewilderment) jita-saṅga-doṣāḥ (who conquered the evil of attachment) adhyātma-nityāḥ (who are eternally [absorbed] in the Supreme Self) vinivṛtta-kāmāḥ (whose desires are stopped) sukha-duḥkha-saṁjñaiḥ dvandvaiḥ (by the opposites called pleasure and distress) vimuktāḥ (who are freed) amūḍhāḥ (not bewildered) tat avyayam padam (to that imperishable abode) gacchanti (they go).

 

grammar

nirmāṇa-mohāḥ nir-māṇa-moha 1n.3 m.; DV / BV: yebhyo mānaś ca mohaś ca nirgatau staḥ te who are without pride and bewilderment (from: niḥ – out of, away from, without; man – to think, māna – respect, honour, pride; muh – to become confused, bewildered, stupefied, moha – perplexity, loss of consciousness, bewilderment, error);
jita-saṅga-doṣāḥ jita-saṅga-doṣa 1n.3 m.; BV: yaiḥ saṅgasya doṣo jito ‘sti te who conquered the evil of attachment (from: ji – to conquer, PP jita – conquered, defeated; sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment; duṣ – to become bad, to be defiled, to perish, doṣa – evil, fault, guilt);
adhy-ātma-nityāḥ adhi-ātma-nitya 1n.3 m.; adhyātmani nityaṁ [pariniṣṭhitā] iti who are eternally [absorbed] in the Supreme Self (from: adhi – over, above; ātman – self; adhy-ātma – governing the self, the Supreme Spirit; nitya – continual, eternal);
vinivṛtta-kāmāḥ vinivṛtta-kāma 1n.3 m.; BV: yebhyaḥ kāmāḥ vinivṛttāḥ santi te whose desires are stopped (from: vi-ni-vṛt – to stop, to turn back, vi-ni-vṛtta – stopped, held back; kam –to wish, to love, to long for, kāma – wish, desire);
dvaṁdvaiḥ dvaṁdva 3n.3 m. by opposites (from: dva – two, dvaṁdva – two-two, pair of opposites);
vimuktāḥ vimukta (vi-muc – to liberate, to release) PP 1n.3 m.who are freed (requires ablative or instrumental);
sukha-duḥkha-saṁjñaiḥ sukha-duḥkha-saṁjña 1n.3 m.; DV / BV: sukhaṁ ca duḥkhaṁ ceti yeṣāṁ saṁjñāsti taiḥ by these called pleasure and distress (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness; dur / dus – prefix: difficult, bad, hard; duḥ-kha – pain, difficulty; literally: good or bad hole in the nave [of a wheel through which an axis runs] that makes the moving smooth or not; or from: su-sthā and duḥ-sthā; sam-jñā – to be of one opinion, to understand, saṁjñā – made known, communicated, called, definiowane);
gacchanti gam (to go) Praes. P 1v.3 they go;
amūḍhāḥ a-mūḍha (muh – to become confused, bewildered, stupefied) PP 1n.3 m. who are not bewildered (regarding what? – requires locative);
padam pada 2n.1 n.step, pace, footmark, site, part, portion, word (from: pad – to fall, to go, to apply to);
avyayam a-vyaya 2n.1 n.unchangeable, imperishable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);
tat tat sn. 2n.1 n.that;

 

textual variants


nirmāṇa-mohā → nirmāna-mohā (who are without pride and bewilderment);
adhyātma-nityā → adhyātma-vidyā / adhyātma-yogā / adhyātma-niṣṭhā / adhyātma-cittā (who have knowledge of the Supreme Self / whose  yoga is related to the Supreme Self / whose steadiness is in the Supreme Self / whose minds are in the Supreme Self);
vinivṛtta-kāmāḥ → vinivarta-kāmāḥ (whose desires are stopped);
 
 



Śāṃkara


kathaṃ-bhūtās tat padaṃ gacchantīty ucyate—
nirmāna-mohā mānaś ca mohaś ca māna-mohau, tau nirgatau yebhyas te nirmāna-mohā māna-moha-varjitāḥ | jita-saṅga-doṣāḥ saṅga eva doṣaḥ saṅga-doṣaḥ, jitaḥ saṅga-doṣo yais te jita-saṅga-doṣāḥ | adhyātma-nityāḥ paramātma-svarūpālocana-nityās tat-parāḥ | vinivṛtta-kāmā viśeṣato nirlepena nivṛttāḥ kāmā yeṣāṃ te vinivṛtta-kāmāḥ | yatayaḥ saṃnyāsino dvandvaiḥ priyāpriyādibhir vimuktāḥ sukha-duḥkha-saṃjñaiḥ parityaktā gacchanty amūḍhā moha-varjitāḥ padam avyayaṃ tad yathoktam
 

Rāmānuja


evaṃ māṃ śaraṇam upagamya nirmānamohāḥ nirgatānātmātmābhimānarūpamohāḥ, jitasaṅgadoṣā jitaguṇamayabhogasaṅgākhyadoṣāḥ / adhyātmanityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātmajñānaniratāḥ / vinivṛttakāmāḥ vinivṛttataditarakāmāḥ sukhaduḥkhasajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātmānātmasvabhavajñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinnajñānākāram ātmānaṃ yathāvasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ matprasādāder evaitāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhiparyantā bhavantītyarthaḥ
 

Śrīdhara


tat-prāptau sādhanāntarāṇi darśayann āha nirmāneti | nirgatau māna-mohau ahaṅkāra-mithyātisiveśau yebhyas te | jitaḥ putrādi-saṅga-rūpo doṣo yais te | adhyātma ātma-jñāne nityāḥ pariniṣṭhitāḥ | viśeṣeṇa nivṛttaḥ kāmo yebhyas te | sukha-duḥkha-hetutvāt sukha-duḥkha-saṃjñāni śītoṣṇādīni dvandvāni | tair vimuktāḥ | ata evāmūḍhā nivṛtāvidyāḥ santaḥ | tad avyayaṃ padaṃ gacchanti
 

Madhusūdana


parimārgaṇa-pūrvakaṃ vaiṣṇavaṃ padaṃ gacchatām aṅgāntarāṇy āha nirmāṇeti | māno ‚haṅkāro garvaḥ | mohas tv aviveko viparyayo vā | tābhyāṃ niṣkrāntā nirmāna-mohāḥ | tau nirgatau yebhyas te vā | tathāhaṅkārāvivekābhyāṃ rahitā iti yāvat | jita-saṅga-doṣāḥ priyāpriya-saṃvidhāv api rāga-dveṣa-varjitā iti yāvat | adhyātma-nityāḥ paramātma-svarūpa-lokcana-tat-parāḥ | vinivṛtta-kāmā viśeṣeto niravaśeṣeṇa nivṛttāḥ kāmā viṣaya-bhogā yeṣāṃ te | viveka-vairāgya-dvārā tyakta-sarva-karmāṇa ity arthaḥ | dvandvaiḥ śītoṣṇādi-kṣut-pipāsādibhiḥ sukha-duḥkha-saṃjñaiḥ sukha-duḥkha-hetutvāt sukha-duḥkha-nāmakaiḥ sukha-duḥkha-saṅgair iti pāṭhāntare sukha-duḥkhābhyāṃ saṅgaḥ sambandho yeṣāṃ taiḥ sukha-duḥkha-saṅgair dvandvair vimuktāḥ parityaktāḥ | amūḍhā vedānta-pramāṇa-saṃjāta-samyag-jñāna-nivāritātmaājñānās tad avyayaṃ yathoktaṃ padaṃ gacchanti
 

Viśvanātha


tad-bhaktau satyāṃ janāḥ kīdṛśā bhūtvā taṃ padaṃ prāpnuvantīty apekṣāyām āha nirmāneti | adhyātma-nityā adhyātma-vicāro nity nitya-kartavyo yeṣāṃ te paramātmālocana-tat-parāḥ
 

Baladeva


tat-prapattau satyāṃ kīdṛśāḥ santas tat padaṃ prāpnuvantīty āha nirmāneti | mānaḥ sat-kāra-janyo garvaḥ | moho mithyābhiniveśas tābhyāṃ nirgatāḥ | jitaḥ saṅga-doṣaḥ priya-bhāryādi-sneha-lakṣaṇo yais te | adhyātmaṃ sva-parātma-viṣayako vimarśaḥ sa nityo nitya-kartavyo yeṣāṃ te | sukhādi-hetutvāt tat-saṃjñair dvandvaiḥ śītoṣṇādibhir vimuktās tat-sahiṣṇavaḥ | amūḍhāḥ prapatti-vidhijñāḥ
 
 



Both comments and pings are currently closed.