BhG 14.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi ṣaṭtriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation


Thus [ends] the thirty-sixth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan
śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde guṇa-vimardano / guṇa-traya-nirdeśo / guṇa-traya-vibhāga-yogo / tri-guṇa-viveko / sattva-rajas-tamo-guṇa-maya-jagad-varṇana-pūrvakaṃ / guṇātīta-sthiti-prāpti-sādhana-jñāna-nirdeśanaṃ / guṇātīta-yogo / jñāna-vijñāna-yogo / prakṛti- guṇa-bhedo / prakṛti-puruṣa-guṇa-bhedo / guṇa-traya-vicāro / guṇa-traya-guṇātīta-lakṣaṇa-vibhāga-yogo nāma catur-daśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the fourteenth chapter entitled: Friction of the Guṇas / Showing the Three Guṇas / The Yoga of Division into the Three Guṇas / Discussion on the Three Guṇas / The First Description of the World regarding the Nature of the Guṇas – Sattva, Rajas and Tamas / Th Description of Knowledge on Practice, Achieving and Surpassing the Guṇas / The Yoga of Surpassing the Guṇas / The Yoga of Knowledge and Wisdom / Divisions of the Guṇas of Nature / Division into Nature, Human and Guṇas / Discussion on the Three Guṇas / The Yoga of Divisions, Symptoms of Surpassing the Guṇas and the Three Guṇas.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


kṛṣṇādhīna-guṇāsaṅga-prasañjita-bhavāmbudhim |
sukhaṃ tarati mad-bhakta ity abhāṣi caturdaśe ||
 

Madhusūdana


parākṛtana-mad-bandhaṃ paraṃ brahma narākṛti |
saundarya-sāra-sarvasvaṃ vande nandātmajaṃ mahaḥ ||
iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām guṇa-traya-vibhāga-yogo nāma caturdaśo ‚dhyāyaḥ
 

Viśvanātha


anartha eva traiguṇyaṃ nistraiguṇyaṃ kṛtārthatā |
tac ca bhaktyaiva bhavatīty adhyāyārtho nirūpitaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
caturdaśo ‚yaṃ gītāsu saṅgataḥ saṅgataḥ satām ||
 

Baladeva


saṃsāro guṇa-yogaḥ syād vimokṣas tu guṇātyayaḥ |
tat-siddhir hari-bhaktyaivety etad buddhaṃ caturdaśāt ||
 
 

Both comments and pings are currently closed.