BhG 14.24

sama-duḥkha-sukhaḥ svasthaḥ sama-loṣṭāśma-kāñcanaḥ
tulya-priyāpriyo dhīras tulya-nindātma-saṃstutiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sama-duḥkha-sukhaḥ (for whom pleasure and distress are the same) svasthaḥ (self-sufficient) sama-loṣṭāśma-kāñcanaḥ (for whom earth, stone and gold are the same) tulya-priyāpriyaḥ (for whom pleasing and displeasing are equal) dhīraḥ (wise) tulya-nindātma-saṁstutiḥ (for whom blame and own praise are equal),

 

grammar

sama-duḥkha-sukhaḥ sama-duḥkha-sukha 1n.1 m.; BV: yasya duḥkhaṁ ca sukhaṁ ca same staḥ saḥfor whom pleasure and distress are the same (from: sama – the same, equal, equivalent; su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness; dur / dus – prefix: difficult, bad, hard; duḥ-kha – pain, difficulty; literally: bad hole in the nave [of a wheel through which an axis runs] that makes the moving not smooth; or from: su-sthā and duḥ-sthā);
svasthaḥ sva-stha 1n.1 m.; svasmin sthita iti self-abiding, self-sufficient, independent, healthy (from: sva – own; sthā – to stand, stha – suffix: being in);
sama-loṣṭāśma-kāñcanaḥ sama-loṣṭa-aśma-kāñcana 1n.1 m.; DV / BV: yasya loṣṭaṁ ca aśmaṁ ca kāñcanaṁ ca samāni santi saḥfor whom earth, stone and gold are the same (from: sama – the same, equal, equivalent; – to cut, zbierać, loṣṭa – a lump of earth; aśma – stone; kāñcana – gold, wealth);
tulya-priyāpriyaḥ tulya-priya-apriya 1n.1 m.; DV / BV: yasya priyaṁ cāpriyaṁ ca tulye staḥ saḥ for whom pleasing and displeasing are equal (from: tul – to lift, to weigh, to measure, tulā – weight, tulya – equal, the same, similar; prī – to please, priya – liked, dear, pleasant; a-priya – not liked, unpleasant);
dhīraḥ dhīra 1n.1 m.steady, calm, sober, wise (from: dhṛ – to hold or dhā to put);
tulya-nindātma-saṁstutiḥ tulya-nindā-ātma-saṁstuti 1n.1 m.; BV / DV: yasya nindā cātmanaḥ saṁstutiś ca tulye staḥ saḥfor whom blame and own praise are equal (from: tul – to lift, to weigh, to measure, tulā – weight, tulya – equal, the same, similar; nind – to criticize, nindā – blame, reproach; ātman – self, own; sam-xstu – to praise, to sing, saṁ-stuti – praise, prayer, hymn);

 

textual variants


sama-duḥkha-sukhaḥ svasthaḥ sama-duḥkha-sukha-svapnaḥ / sama-duḥkha-sukha-svasthaḥ (for whom pleasure, distress and sleep are the same / for whom pleasure, distress and health are the same);

The second pada of verse 14.24 is the same as the fourth pada of verse BhG 6.8;

 
 



Śāṃkara


kiṃ ca—
sama-duḥkha-sukhaḥ same duḥkha-sukhe yasya saḥ sama-duḥkha-sukhaḥ, svasthaḥ sve ātmani sthitaḥ prasannaḥ sama-loṣṭāśma-kāñcanaḥ loṣṭaṃ cāśmā ca kāñcanaṃ ca loṣṭāśmakāñcanāni samāni yasya saḥ samaloṣṭāśmakāñcanaḥ, tulyapriyāpriyaḥ priyaṃ cāpriyaṃ ca priyāpriye tulye same yasya so’yaṃ tulyapriyāpriyaḥ, dhīro dhīmān, tulyanindātmasaṃstutiḥ nindā ca ātmasaṃstuti ca nindātmasaṃstutī, tulye nindātmasaṃstutī yasya yateḥ sa tulyanindātmasaṃstutiḥ
 

Rāmānuja


commentary under the verse BhG 14.25
 

Śrīdhara


api ca sameti | same sukha-duḥkhe yasya | yataḥ svasthaḥ svarūpa eva sthitaḥ | ataeva samāni loṣṭāśma-kājcanāni yasya | tulye piryāpriye sukha-duḥkha-hetu-bhūte yasya | dhīro dhīmān | tulyo nindā cātmanaḥ saṃstutiś ca yasya
 

Madhusūdana


same duḥkha-sukhe dveṣa-rāga-śūnyatayānātma-dharmatayānṛtatayā ca yasya sa sama-duḥkha-sukhaḥ | kasmād evaṃ yasmāt svasthaḥ svasminn ātmany eva sthito dvaita-darśana-śūnyatvāt | ata eva samāni heyopādeya-bhāva-rahitāni loṣṭāśma-kāñcanāni yasya sa tathā | loṣṭaḥ pāṃsu-piṇḍaḥ | ata eva tulye priyāpriye sukha-duḥkha-sādhane yasya hita-sādhanatva-buddhi-viṣayatvābhāvenopekṣaṇīyatvāt | dhīro dhīmān dhṛtimān vā | ata eva tulye | nindātma-saṃstutī doṣa-kīrtana-guṇa-kīrtane yasya sa guṇātīta ucyata iti dvitīya-gatenānvayaḥ
 

Viśvanātha


commentary under the verse BhG 14.25
 

Baladeva


kiṃ ca sameti | yato ‚yaṃ svasthaḥ svarūpa-niṣṭho ‚taeva sama-duḥkha-sukhaḥṅ same anātma-dharmatvāt tulye sukha-duḥkhe yasya saḥ | samāny anupādeyatayā tulyāni losṭrādīni yasya saḥ | loṣṭra-mṛt-piṇḍa-tulye priyāpriye sukha-duḥkha-sādhane vastunī yasya saḥ | dhīraḥ prakṛti-puruṣa-viveka-kuśalaḥ | tulye nindātma-saṃstutī yasya saḥ | tat-prayojakayor doṣa-guṇayor ātma-gatatvābhāvād ity arthaḥ | ya īdṛśo guṇatītaḥ sa ucyata iti dvitīyenānvayaḥ
 
 



Both comments and pings are currently closed.