BhG 14.11

sarva-dvāreṣu dehe ‘smin prakāśa upajāyate
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadā (when) asmin dehe (in this body) sarva-dvāreṣu (in all the gates) prakāśaḥ (clearness) jñānam (knowledge) upajāyate (it arises),
tadā (then) sattva (sattva) vivṛddham iti uta (indeed is grown) vidyāt (he should know).

 

grammar

sarva-dvāreṣu sarva-dvāra 2n.3 n.; sarveṣu [indriyāṇāṁ] dvāreṣv iti in all the gates [of the senses] (from: sarva – all, whole; dvṛ – to obstruct, to cover, dvāra – gate, entrance, passage);
dehe deha 7n.1 m.in the body (from: dih – to anoint, to smear, deha – a form, shape, body);
asmin idam sn. 7n.1 m.in this;
prakāśaḥ prakāśa 1n.1 m.light, clearness (from: pra-kāś – to become visible, to shine, n. prakāśa – illuminated, light);
upajāyate upa-jan (to be born, to arise) Praes. Ā 1v.1it arises;
jñānam jñāna 1n.1 n.knowledge, wisdom, intelligence (from: jñā – to know, to understand);
yadā av.when (correlative of: tadā – at that time, then);
tadā av.at that time, then;
vidyāt vid (to know, to understand) Pot. P 1v.1he should know;
vivṛddham vi-vṛddha (vṛdh – to grow) PP 1n.1 m.grown, powerful, great;
sattvam sattva (as – to be, PPr sant – being, existing, true, the essence) abst. 1n.1 n.being, essence, wisdom, spirit, one of the three guṇas;
iti av.thus (used to close the quotation);
uta av.and, also, even, or (for the sake of emphasis, especially at the end of a line);

 

textual variants


prakāśa → prakāśam / prakāśe (clear [knowledge] / in the light);
vidyād vidyā / viṁdyād (knowledge / he may find);
sattvam ity uta → sattvam ātmanaḥ / satyam ity uta (own sattva / even the truth);
 
 



Śāṃkara


yadā yo guṇa udbhūto bhavati, tadā tasya kiṃ liṅgaṃ ? ity ucyate—
sarva-dvāreṣu, ātmana upalabdhi-dvārāṇi śrotrādīni sarvāṇi karaṇāni, teṣu sarva-dvāreṣu antaḥ-karaṇasya buddher vṛttiḥ prakāśo dehe’smin upajāyate | tad eva jñānam | yadaivaṃ prakāśo jñānākhya upajāyate, tadā jñāna-prakāśena liṅgena vidyād vivṛddham udbhūtaṃ sattvam ity utāpi
 

Rāmānuja


tac ca kāryopalabhyaivāvagacched ity āha
sarveṣu cakṣurādiṣu jñānadvāreṣu yadā vastuyāthātmyaprakāśe jñānam upajāyate, tadā tasmin dehe sattvaṃ pravṛddham iti vidyāt
 

Śrīdhara


idānīṃ sattvādīnāṃ vivṛddhānāṃ liṅgāny āha sarva-dvāreṣv iti tribhiḥ | asminn ātmano bhogāyatane dehe sarveṣv api dvāreṣu śrotrādiṣu yadā śabdādi-jñānātmakaḥ prakāśa upajāyate utpadyate tadānena prakāśaliṅgena sattvaṃ vivṛddhaṃ vidyāj jānīyāt | uta śabdāt sukhādi-liṅgenāpi jānīyād ity uktam
 

Madhusūdana


idānīm udbhūtānāṃ teṣāṃ liṅgāny āha tribhiḥ sarva-dvāreṣv iti | asminn ātmano bhogāyatane dehe sarveṣv api dvāreṣūpalabdhi-sādhaneṣu śrotrādi-karaṇeṣu yadā prakāśo buddhi-pariṇāma-viśeṣo viṣayākāraḥ sva-viṣayāvaraṇa-virodhī dīpavat, tad eva jñānaṃ śabdādi-viṣaya upajāyate tadānena śabdādi-viṣaya-jñānākhya-prakāśena liṅgena prakāśātmakaṃ sattvaṃ vivṛddham udbhūtam iti vidyāj jānīyāt | utāpi sukhādi-liṅgenāpi jānīyād ity arthaḥ
 

Viśvanātha


vardhamāno guṇa eva svāpekṣayā kṣīṇāv itarau guṇāv abhivaatīty uktam | atas teṣāṃ vṛddhi-liṅgāny āha sarveti tribhiḥ | sarva-dvāreṣu śrotrādiṣu yadā prakāśaḥ syāt | kīdṛśaḥ | jñānaṃ vaidika-śabdādi-yathārtha-jñānātmakaṃ tadā tādṛśa-jñāna-liṅgenaiva sattvaṃ vivṛddham iti jānīyāt | ut-śabdād ātmottha-sukhāṭtmakaḥ prakāśaś ca yadeti
 

Baladeva


utkṛṣṭānāṃ sattvādīnāṃ liṅgāny āha sarveti tribhiḥ | yadā sarveṣu jñāna-dvāreṣu śrotrādiṣu śabdādi-yāthātmya-prakāśa-rūpṃ jñānam upajāyate | tadā tādṛśa-jñāna-liṅgenāsmin dehe sattvaṃ vivṛddhaṃ vidyāt | utety apy arthe | sukha-liṅgenāpi tad vidyād ity arthaḥ
 
 



Both comments and pings are currently closed.