BhG 14.8

tamas tv ajñāna-jaṃ viddhi mohanaṃ sarva-dehinām
pramādālasya-nidrābhis tan nibadhnāti bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
[tvam] (you) ajñāna-jam tamaḥ tu (tamas born from ignorance) sarva-dehinām (of all the embodied ones) mohanam (bewildering) viddhi (you must know).
tat [tamas] (that tamas) pramādālasya-nidrābhiḥ (by madness, laziness and sleepiness) [dehinam] (the embodied one) nibadhnāti (it binds).

 

grammar

tamaḥ tamas 2n.1 n.darkness, gloom, dullness, passivity, one of the three guṇas (from: tam – to choke, to faint, to perish, to stop);
tu av.but, then, or, and;
ajñāna-jam ajñāna-ja 2n.1 n.born from ignorance (from: jñā – to know, to understand, a-jñāna – ignorance; jan – to be born, ja – suffix: born);
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
mohanam mohana 2n.1 m.bewildering, perplexing (from: muh – to become confused, bewildered, stupefied; moha – bewilderment, confusion);
sarva-dehinām sarva-dehin 6n.3 m.; sarvāṇāṁ dehinām itiof all the embodied ones (from: sarva – all, whole; dih – to anoint, to smear, deha – a form, shape, body; dehin = dehavant = dehābhimānin – who possesses a body, thinking about oneself as a body);
pramādālasya-nidrābhiḥ pramāda-ālasya-nidrā 3n.3 f.; DV: pramadena ca ālasyena ca nidrayā cetiby madness, laziness and sleepiness (from: pra-mad – to enjoy, to delight, to delude, pramāda madness; las – to shine, to glitter, to play, alasa – inactive, without energy, lazy, ālasya – inactivity, laziness, idleness; ni-√xdrā – to fall asleep, ni-drā – sleep, sloth);
tat tat sn. 1n.1 n.that;
nibadhnāti ni-bandh (to bind, to fetter) Praes. P 1v.1it binds;
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


tamas → tatas (therefore);
mohanaṁ → mohinaṁ (bewildered);
 
 



Śāṃkara


tamas tṛtīyo guṇo’jñāna-jam ajñānāj jātam ajñāna-jaṃ viddhi | mohanaṃ moha-karam aviveka-karaṃ sarva-dehināṃ sarveṣāṃ dehavatām | pramādālasya-nidrābhiḥ pramādaś cālasyaṃ ca nidrā ca pramādālasya-nidrās tābhiḥ pramādālasya-nidrābhis tat tamo nibadhnāti bhārata
 

Rāmānuja


jñānād anyad iha ajñānam abhipretam / jñānaṃ vastuyathātmyāvabodhaḥ; tasmād anyat tadviparyayajñānam / tamas tu vastuyāthātmyaviaparītaviṣayajñānajam / mohanaṃ sarvadehinām / moho viparyayajñānam; viparyayajñānahetur ityarthaḥ / tat tamaḥ pramādālasyanidrāhetutayā taddvāreṇa dehinaṃ nibadhnāti / pramādaḥ kartavyāt karmaṇo ‚nyatra pravṛttihetubhūtam anavadhānam / ālasyam karmasv anārambhasvabhāvaḥ; stabdhateti yāvat / puruṣasyendriyapravartanaśrāntyā sarvendriyapravartanoparatir nidrā; tatra bāhyendriyapravartanoparamaḥ svapnaḥ; manaso ‚py uparatiḥ suṣuptiḥ
 

Śrīdhara


tamaso lakṣaṇaṃ bandhakatvaṃ cāha tama iti | tamas tv ajñānāj jātam āvaraṇa-śakti-pradhānāt prakṛty-aṃśād udbhutaṃ viddhīty arthaḥ | ataḥ sarveṣāṃ dehināṃ mohanaṃ bhrānti-janakam | ataeva pramādenālasyena nidrayā ca tat tamo dehinaṃ nibadhnāti | tatra pramādo ‚navadhānam | ālasyam anudyamaḥ | nidrā cittasyāvasādāl layaḥ
 

Madhusūdana


tu-śabdaḥ sattva-rajopekṣayā viśeṣa-dyotanārthaḥ | ajñānād āvaraṇa-śakti-rūpād udbhūtam ajñāna-jaṃ tamo viddhi | ataḥ sarveṣāṃ dehināṃ mohanam aviveka-rūpatvena bhrānti-janakam | pramādenālasyena nidrayā ca tat tamo nibadhnāti | dehinam ity anuṣajyate | he bhārata | pramādo vastu-vivekāsāmarthyaṃ sattva-kārya-prakāśa-virodhī | ālasyaṃ pravṛtty-asāmarthyaṃ rajaḥ-kārya-pravṛtti-virodhi | ubhaya-virodhinī tamo-guṇālambanā vṛttir nidreti vivekaḥ
 

Viśvanātha


ajñānam ajñānāt svīya-phalāt jātaṃ pratītam anumitaṃ bhavatīty ajñānajam ajñāna-janakam ity arthaḥ | mohanaṃ bhrānti-janakam | pramādo ‚navadhānam | ālasyam anudyamaḥ | nidrā cittasyāvasādāl layaḥ
 

Baladeva


tamas tv iti | tu-śabdaḥ pūrva-dvitīyād viśeṣa-dyotakaḥ | vastu-yāthātmyāvagamo jñānaṃ tad-virodhy-āvarakatā-pradhānaṃ prakṛty-aṃśo ‚jñānam | tasmāj jātaṃ tamo ætaḥ sarva-dehināṃ mohanaṃ viparyaya-jñāna-janakam | tathā ca vastu-yāthātmya-jñānāvarakaṃ viparyaya-jñāna-janakaṃ tamaḥ iti | tat tamaḥ pramādādibhiḥ svakāryaiḥ puruṣaṃ nibadhnāti | tatra pramādo ‚navadhānam akārye karmaṇi pravṛtti-rūpaṃ sattva-kārya-prakāśa-virodhī | ālasyam anudyamaḥ, rajaḥ-kārya-pravṛtti-virodhi | tad-ubhaya-virodhinī tu nidrā cittasyāvasādātmeti
 
 



Both comments and pings are currently closed.