BhG 13.25

anye tv evam ajānantaḥ śrutvānyebhya upāsate
te ‘pi cātitaranty eva mṛtyuṃ śruti-parāyaṇāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


anye tu (but others) evam (thus) ajānantaḥ (ignorant) anyebhyaḥ (from others) śrutvā (after hearing) upāsate (they worship).
te api (they also) śruti-parāyaṇāḥ (dedicated to hearing) mṛtyum (death) atitaranti (they cross).

 

grammar

anye anya sn. 1n.3 m.others;
tu av.but, then, or, and;
evam av.thus;
ajānantaḥ a-jānant (jña – to know, to understand) PPr 1n.3 m.not knowing, the ignorant;
śrutvā śru (to hear, to listen) absol.after hearing;
anyebhyaḥ anya sn. 5n.3 m.from others;
upāsate upa-ās (to worship, to attend upon) Praes. Ā 1v.3they worship, they attend
te tat sn. 1n.3 m.they;
api av.although, moreover, besides, even;
ca av.and;
atitaranti ati-tṝ (to cross over) Praes. P 1v.3they cross;
eva av.certainly, just, merely;
mṛtyum mṛtyu 2n.1 m.death (from: mṛ – to die);
śruti-parāyaṇāḥ śruti-parāyaṇa 1n.3 m.; BV: yeṣāṁ śrutiḥ parāyaṇam asti tewhose final refuge is hearing (from: śru – to hear, to listen, śruti – hearing, ears; para – beyond, ancient, final, the best, the supreme; ayana – a path; parāyaṇa – supreme path, the final goal; in compounds: fully dedicated to);

 

textual variants


tv evam → caivam / tv idam (and thus / but this [not knowing]);
ajānantaḥ → ajāyantaḥ (who are not born);
eva → evaṁ (thus);
 
 



Śāṃkara


anye tv eṣu vikalpeṣu anyatamenāpy evaṃ yathoktam ātmānam ajānanto’nyebhyaḥ ācāryebhyaḥ śrutvā “idam eva cintayata” ity uktā upāsate śraddadhānāḥ santaś cintayanti | te’pi cātitaranty eva atikrāmanty eva mṛtyuṃ mṛtyu-yuktaṃ saṃsāram ity etat | śruti-parāyaṇāḥ śrutiḥ śravaṇaṃ param ayanaṃ gamanaṃ mokṣa-mārga-pravṛttau paraṃ sādhanaṃ yeṣāṃ te śruti-parāyaṇāḥ | kevala-paropadeśa-pramāṇāḥ svayaṃ viveka-rahitā ity abhiprāyaḥ | kim u vaktavyaṃ pramāṇaṃ prati svatantrā vivekino mṛtyum atitarantīty abhiprāyaḥ
 

Rāmānuja


anye tu karmayogādiṣu ātmāvalokanasādhaneṣv anadhikṛtāḥ anyebhyaḥ tattvadarśibhyo jñānibhyaḥ śrutvā karmayogādibhir ātmānam upāsate; te ‚py ātmadarśanena mṛtyum atitaranti / ye śrutiparāyaṇāḥ śravaṇamātraniṣṭhāḥ, ete ca śravaṇaniṣṭhāḥ pūtapāpāḥ krameṇa karmayogādikam ārabhyātitaranty eva mṛtyum / apiśabdāc ca pūrvabhedo ‚vagamyate
 

Śrīdhara


ati-mandādhikāriṇāṃ nistāropāyam āha anya iti | anye tu sāṅkhya-yogādi-mārgeṇa evambhūtam upadraṣṭṛtvādi-lakṣaṇam ātmānam sākṣātkartum ajānanto ‚nyebhya ācāryebhya upadeśataḥ śrutvā upāsante dhyāyanti | te ‚pi ca śraddhayopadeśa-śravaṇa-parāyaṇāḥ santo mṛtyuṃ saṃsāraṃ śanair atitaranty eva
 

Madhusūdana


mandatarāṇāṃ jñāna-sādhanam āha anya iti | anye tu mandatarāḥ | tu-śabdaḥ pūrva-ślokokta-trividhādhikāri-vailakṣaṇya-dyotanārthaḥ | eṣūpāyeṣv anyatareṇāpy evaṃ yathoktam ātmānam ajānanto ‚nyebhyaḥ kāruṇikebhya ācāryebhyaḥ śrutvā „idam eva cintayata” ity uktā upāsate śraddadhānāḥ santaś cintayanti | te ‚pi cātitaranty eva mṛtyum saṃsāram śruti-parāyaṇāḥ svayaṃ vicārāsamarthā api śraddadhānatayā gurūpadeśa-śravaṇa-mātra-parāyaṇāḥ | te ‚pīty api-śabdādye svayaṃ vicāra-samarthās te mṛtyum atitarantīti kim u vaktavyam ity abhiprāyaḥ
 

Viśvanātha


anye itas tataḥ kathā-śrotāraḥ
 

Baladeva


anye tv evam īdṛśānupāyān ajānantaḥ śruti-parāyaṇās tat-tat-kathā-śravaṇādi-niṣṭhāḥ sāmpratikā anyebhyas tad-vaktṛbhyas tān upāyān śrutvā taṃ maheśvaram upāsate | te ‚pi cāt ta-saṅginaś ca krameṇa tān upalabhyānuṣṭhāya ca mṛtyum atitaranty eveti tat-kathā-śruti-mahimātiśayo darśitaḥ
 
 



Both comments and pings are currently closed.