BhG 13.13

sarvataḥ pāṇi-pādaṃ tat sarvato ‘kṣi-śiro-mukham
sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tat [jñeyam] (that to be known) sarvataḥ (from all sides) pāṇi-pādam (that has hands and feet) sarvataḥ (from all sides) akṣi-śiro-mukham (that has eyes, heads and faces) sarvataḥ (from all sides) śrutimat (that has ears) [asti] (it is),
loke (in the world) sarvam (all) āvṛtya (after covering) tiṣṭhati (it stands).

 

grammar

sarvataḥ av.from all sides, everywhere, entirely (from: sarva – all, whole; indeclinable ablative with an ending -tas);
pāṇi-pādam pāṇi-pāda 1n.1 n.; DV / BV: yasya pāṇayaś ca pādāś ca santi tatthat has hands and feet (from: paṇ – to honour, to buy, bo win, pāṇi – hand, market; pad – to fall, to go, to apply to, pāda – foot, part);
tat tat sn. 1n.1 n.that;
sarvataḥ   av.from all sides, everywhere, entirely (from: sarva – all, whole; indeclinable ablative with an ending -tas);
akṣi-śiro-mukham akṣi-śiro-mukha 1n.1 n.; DV / BV: yasya akṣīṇi ca śirāṁsi ca mukhāni ca santi tatthat has eyes, heads and faces (from: xīkṣ – to see or xaś – to reach, to eat, to enjoy, akṣa = akṣi – an eye; śiras – head; mukha – face);
sarvataḥ av.from all sides, everywhere, entirely (from: sarva – all, whole; indeclinable ablative with an ending -tas);
śrutimat śruti-mant 1n.1 n.that has ears (from: śru – to hear, to listen, śruti – hearing, ears; -mant / -vant – suffix denoting one who possesses);
loke loka 7n.1 m.in the world;
sarvam sarva sn. 2n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
āvṛtya ā-vṛ (to cover) absol.after covering;
tiṣṭhati sthā (to stand) Praes P 1v.1it stands;

 

textual variants


pāṇi-pādaṁ tat pāṇi-pādāṁtaṁ / pāṇi-pādaṁ ca (the end of hands and feet / and that has hands and feet);
‘kṣi-śiro-mukham‘kṣi-śiro-mukhaḥ (that has eyes, heads and faces);

The verse 13.13 is the same as Śvetāśvataropaniṣad 3.16;

 
 



Śāṃkara


sac-chabda-pratyayāviṣayatvād asattvāśaṅkāyāṃ jñeyasya sarva-prāṇi-karaṇopādhi-dvāreṇa tad-astitvaṃ pratipādayan tad-āśaṅkā-nivṛtty-artham āha—
sarvataḥ pāṇi-pādaṃ sarvataḥ pāṇayaḥ pādāś cāsyeti sarvataḥ pāṇi-pādaṃ taj jñeyam | sarva-prāṇi-karaṇopādhibhiḥ kṣetrajñasyāstitvaṃ vibhāvyate | kṣetrajñaś ca kṣetropādhita ucyate | kṣetraṃ ca pāṇi-pādādibhir anekadhā bhinnam | kṣetropādhi-bheda-kṛtaṃ viśeṣa-jātaṃ mithyaiva kṣetrajñasya, iti tad-apanayanena jñeyatvam uktaṃ na sat tan nāsad ucyate iti | upādhi-kṛtaṃ mithyā-rūpam apy astitvādhigamāya jñeya-dharmavat parikalpya ucyate sarvataḥ pāṇi-pādam ity ādi | tathā hi saṃpradāya-vidāṃ vacanaṃ—adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate iti | sarvatra sarva-dehāvayavatvena gamyamānāḥ pāṇi-pādādayo jñeya-śakti-sad-bhāva-nimitta-svakāryā iti jñeya-sad-bhāve liṅgāni jñeyasyeti upacārata ucyante | tathā vyākhyeyam anyat | sarvataḥ pāṇi-pādaṃ taj jñeyam | sarvato’kṣi-śiro-mukhaṃ sarvato’kṣīṇi śirāṃsi mukhāni ca yasya tat sarvato’kṣi-śiro-mukham | sarvataḥ śrutimat | śrutiḥ śravaṇendriyam, tat yasya tat śrutimat | loke prāṇi-nikāye | sarvam āvṛtya saṃvyāpya tiṣṭhati sthitiṃ labhate
 

Rāmānuja


sarvataḥ pāṇipādaṃ tat pariśuddhātmasvarūpaṃ sarvataḥ pāṇipādakāryaśaktam, tathā sarvato ‚kṣiśiromukhaṃ sarvataś śrutimat sarvataś cakṣurādikāryakṛt, „apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ” iti parasya brahmaṇo ‚pāṇipādasyāpi sarvataḥ pāṇipādādikāryakṛttvaṃ śrūyate / pratyagātmano ‚pi pariśuddhasya tatsāmyāpattyā sarvataḥ pāṇipādādikāryakṛttvaṃ śrutisiddham eva / „tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti” iti hi śrūyate / „idaṃ jñānam upāśritya mama sādharmyam āgatāḥ” iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastujātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddhasvarūpaṃ deśādiparicchedarahitatayā sarvagatam ityarthaḥ
 

Śrīdhara


nanv evaṃ brahmaṇaḥ sad-asad-vilakṣaṇatve sati — sarvaṃ khalv idaṃ brahma brahmaivedaṃ sarvam ity ādi-śrutibhir virudhyeta ity āśaṅkya parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca ity ādi śruti-prasiddhayācintya-śaktyā sarvātmatāṃ tasya darśayann āha sarvata iti pañcabhiḥ | sarvataḥ sarvatra pāṇayaḥ pādāś ca yasya tat | sarvato ‚kṣīṇi śirāṃsi mukhāni ca yasya tat | sarvataḥ śrutimat śravaṇendriyair yuktaṃ sal-loke sarvam āvṛtya vyāpya tiṣṭhati | sarva-prāṇi-vṛttibhiḥ pāṇy-ādibhir upādhibhiḥ sarva-vyavahārāspadatvena tiṣṭhatīty arthaḥ
 

Madhusūdana


evaṃ nirupādhikasya brahmaṇaḥ sac-chabda-pratyayāviṣayatvād asattvāśaṅkāyāṃ nāsad ity anenāpāstāyām api vistareṇa tad-āśaṅkā-nivṛtty-arthaṃ sarva-prāṇi-karaṇopādhi-dvāreṇa cetana-kṣetrajña-rūpatayā tad-astitvaṃ pratipādayann āha sarvata iti |
sarvataḥ sarveṣu deheṣu pāṇayaḥ pādāś cācetanāḥ sva-sva-vyāpāreṣu pravartanīyā ysays cetanasya kṣetrajṇasya tat sarvataḥ pāṇi-pādaṃ jñeyaṃ brahma | sarvācetana-pravṛttīnāṃ cetanādhiṣṭhāna-pūrvakatvāt tasmin kṣetrajñe cetane brahmaṇi jñeye sarvācetana-varga-pravṛtti-hetau nāsti nāstitāśaṅkety arthaḥ | evaṃ sarvato ‚kṣīṇi śirāṃsi mukhāni ca yasya pravartanīyāni santi tat sarvato ‚kṣi-śiro-mukhaṃ | evaṃ sarvataḥ śrutayaḥ śravaṇendriyāṇi yasya pravartanīyatvena santa tat sarvataḥ śrutimat | loke sarva-prāṇi-nikāye | ekam eva nityaṃ vibhu ca sarvam acetanavargam āvṛtya sva-sattayā sphūrtyā cādhyāsikena sambandhena vyāpya tiṣṭhati nirvikāram eva sthitiṃ labhate, na tu svādhyastasya jaḍa-prapañcasya doṣeṇa guṇena vāṇu-mātreṇāpi sambadhyata ity arthaḥ | yathā ca sarveṣu deheṣv ekam eva cetanaṃ nityaṃ vibhu ca na pratidehaṃ bhinnaṃ tathā prapañcitaṃ prāk
 

Viśvanātha


nanv evaṃ brahmaṇaḥ sad-asad-vilakṣaṇatve sati — sarvaṃ khalv idaṃ brahma brahmaivedaṃ sarvam ity ādi-śrutir virudhyeta ity āśaṅkya svarūpataḥ kārya-kāraṇātītatve ‚pi śakti-śaktimator abhedāt kārya-kāraṇātmakam api tad ity āha sarvata eva pāṇayaḥ pādāś ca yasya tat | brahmādi-pipīlikāntānāṃ pāṇi-pāda-vṛndaiḥ sarvatra dṛṣṭair eva tad brahmaivāsaṅkhya-pāṇi-pādair yuktm ity arthaḥ | evam eva sarvato ‚kṣīty ādi
 

Baladeva


atha paramātma-vastūpadiśati sarvataḥ pāṇīti | tat paramātmavastu | sarvataḥ pāṇi-pādam ity ādi visphuṭārtham
 
 



Both comments and pings are currently closed.